॥ Sri Parankusa Ashtakam English Lyrics ॥
॥ śrī paraṅkuśastakam ॥
traividyavr̥ddhajanamūrdhavibhūsanaṁ yat
saṁpacca sattvikajanasya yadēva nityam ।
yadva śaranyamaśaranyajanasya punyaṁ
tatsaṁśrayēma vakulabharanaṅghriyugmam ॥ 1 ॥
bhaktiprabhava bhavadadbhutabhavabandha
sandhuksita pranayasararasaugha pūrnaḥ ।
vēdartharatnanidhiracyutadivyadhama
jīyatparaṅkuśa payōdhirasīma bhūma ॥ 2 ॥
r̥siṁ jusamahē kr̥snatr̥snatattvamivōditam ।
sahasraśakhaṁ yō:’draksīddravidīṁ brahmasaṁhitam ॥ 3 ॥
yadgōsahasramapahanti tamaṁsi puṁsaṁ
narayanō vasati yatra saśaṅkhacakraḥ ।
yanmandalaṁ śrutigataṁ pranamanti vipraḥ
tasmai namō vakulabhūsana bhaskaraya ॥ 4 ॥
patyuḥ śriyaḥ prasadēna prapta sarvajña sampadam ।
prapanna janakūtasthaṁ prapadyē śrīparaṅkuśam ॥ 5 ॥
śathakōpamuniṁ vandē śathanaṁ buddhiḥ dūsakam ।
ajñanaṁ jñanajanakaṁ tintrinīmūla saṁśrayam ॥ 6 ॥
vakulabharanaṁ vandē jagadabharanaṁ munim ।
yaśśrutēruttaraṁ bhagaṁ cakrē dravida bhasaya ॥ 7 ॥
namajjanasya citta bhitti bhakti citra tūlika
bhavahi vīryabhañjanē narēndra mantra yantrana ।
prapanna lōka kairava prasanna caru candrika
śathari hastamudrika hathaddhunōtu mē tamaḥ ॥ 8 ॥
vakulalaṅkr̥taṁ śrīmacchathakōpa padadvayam ।
asmatkuladhanaṁ bhōgyamastu mē mūrdhni bhūsanam ॥ 9 ॥
iti śrīparaśarabhattaracarya kr̥ta śrī paraṅkuśastakam ।