Sri Pitambara Ashtakam In English

॥ Sri Pitambara Ashtakam English Lyrics ॥

॥ śrīpītambarastakam ॥
jneyam nityam visuddham yadapi nutisatairbodhitam vedavakyaih
saccidrupam prasannam vilasitamakhilam saktirupena jnatum ।
sakyam caitam prajustam bhavavilayakarim suddhasamvitsvarupam
namna pitambaradhyam satatasukhakarim naumi nityam prasannam ॥ 1 ॥

gaurabham subhradeham danujakulaharam brahmarupam turiyam
vajram pasam ca jihvamasurabhayakarim lauhabaddham gadakhyam ।
hastairnityam vahantim dvijavaramukutam svarnasimhasanastham
namna pitambaradhyam satatasukhakarim naumi nityam prasannam ॥ 2 ॥

kaurmarupam vidhatrim krtayugasamaye stabdharupam sthirakhyam
haridre divyadeham vibudhagananutam visnuna vanditam tam ।
anarcuh skandamukhyah smaraharamahilam tarake samvivrddhe
namna pitambaradhyam satatasukhakarim naumi nityam prasannam ॥ 3 ॥

adhare tatvarupam tribalayasahitam yogivrndaih sudhyeyam
pitam rudrena sardha ratirasaniratam cintayitva manojnam ।
gadyam padyam labhante navarasabharitam sandracandramsuvarna
namna pitambaradhyam satatasukhakarim naumi nityam prasannam ॥ 4 ॥

mayabijam mahogram pasujabhayaharam bhumiyuktam japanti
putraih pautraih sametah pranihitamanasah prapya bhogan samastan ।
labdhva cante vimoksam vigatabhavabhaya modamana bhavanti
namna pitambaradhyam satatasukhakarim naumi nityam prasannam ॥ 5 ॥

dhyanam matastvadiyam japamanusatatam mantrarajasya nityam dustaih
krtya svarupa balaga iti krta asu santim prayanti ।
tasmadakhyam tvadiyam dvibhujaparinatamugravesam subhimam
namna pitambaradhyam satatasukhakarim naumi nityam prasannam ॥ 6 ॥

See Also  Karpanai Endralum In English

japtva bijam tvadiyam yadi tava sujano yati vidvesimadhye
rupam drstva tadiyam ripujanasakalah stambhanam yati sighram ।
garvi sarvatvameti sravanapathagate namavarne tvadiye
namna pitambaradhyam satatasukhakarim naumi nityam prasannam ॥ 7 ॥

brahma visnurmaheso japati tava manum bhavayuktam mahesi!
labdhva kamam svarupam samarasanirata divyabhavam bhajante ।
tamevaham bhavanim bhavasukhavirato bhavayuktam smarami
namna pitambaradhyam satatasukhakarim naumi nityam prasannam ॥ 8 ॥

dhanyaste bhaktiyuktah satatajapapara hinavarne’pi jata
vaimukhye lagnacitta yadapi kulapara no prasasyah kadacit ।
ittham sancintya matah । pratidinamamalam namarupam tvadiyam
sarva santyajya nityam satatabhayahare! kirtaye sarvada’ham ॥ 9 ॥

stotrena’nena devesi! krpam krtva mamopari ।
bagalamukhi! me citte vasam kuru sadasive! ॥ 10 ॥

yah kascit prapathennityam pratarutthaya bhaktitah ।
tasya pitambara devi sighram tustim samesyati ॥ 11 ॥

prayato dhyanasamyukto japante yah pathet sudhih ।
dhanadhanyadisampannah sannidhyam prapnuyad drutam ॥ 12 ॥

Om̃ iti sripitambarastakam samaptama ।

idam sripitambarastakam sriparamahamsaparivrajakacaryavaryaih
srisvami padairakari tesam subhapreranaya datiyanagarasya
srivanakhandesvarasya sannidhau sripitambarabhagavatyah
sthapanam jyesthakrsnasya pancabhyam tithau samvat 1992
vaikrame guruvasare mahata samarohana jatam । asmin varse 1997
vaisakhamasasya suklasasthyam pancamakavi namani parvatasikhare
sritarabhagavatyah pithasthanamapi tesamevanugrahena sthapitamabhut,
tadavasare sritarakarpurastotrasya vyakhyam kartum taireva paramanugrahah
pradarsi । pithadvayasya’yameva pustakarupah sanksiptaparicayah ।

See Also  1000 Names Of Sri Vasavi Devi – Sahasranamavali 2 Stotram In English

– Chant Stotra in Other Languages –

Sri Pitambara Ashtakam Lyrics in Sanskrit » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil