Rama Apaduddharaka Stotram In English

॥ Ram Apaduddharaka Stotram English Lyrics ॥

॥ śrī rama apaduddharaka stōtram ॥
apadamapahartaraṁ dataraṁ sarvasampadam ।
lōkabhiramaṁ śrīramaṁ bhūyō bhūyō namamyaham ॥

namaḥ kōdandahastaya sandhīkr̥taśaraya ca ।
danditakhiladaityaya ramayapannivarinē ॥ 1 ॥

apannajanaraksaikadīksayamitatējasē ।
namō:’stu visnavē tubhyaṁ ramayapannivarinē ॥ 2 ॥

padambhōjarajasparśapavitramuniyōsitē ।
namō:’stu sītapatayē ramayapannivarinē ॥ 3 ॥

danavēndramahamattagajapañcasyarūpinē ।
namō:’stu raghunathaya ramayapannivarinē ॥ 4 ॥

mahijakucasaṁlagnakuṅkumarunavaksasē ।
namaḥ kalyanarūpaya ramayapannivarinē ॥ 5 ॥

padmasambhava bhūtēśa munisaṁstutakīrtayē ।
namō martandavamśyaya ramayapannivarinē ॥ 6 ॥

haratyartiṁ ca lōkanaṁ yō va madhunisūdanaḥ ।
namō:’stu harayē tubhyaṁ ramayapannivarinē ॥ 7 ॥

tapakaranasaṁsaragajasiṁhasvarūpinē ।
namō vēdantavēdyaya ramayapannivarinē ॥ 8 ॥

raṅgattaraṅgajaladhi garvahaccharadharinē ।
namaḥ prataparūpaya ramayapannivarinē ॥ 9 ॥

darōsahita candravataṁsa dhyatasvamūrtayē ।
namaḥ satyasvarūpaya ramayapannivarinē ॥ 10 ॥

taranayakasaṅkaśavadanaya mahaujasē ।
namō:’stu tatakahantrē ramayapannivarinē ॥ 11 ॥

ramyasanulasaccitrakūtaśramaviharinē ।
namassaumitrisēvyaya ramayapannivarinē ॥ 12 ॥

sarvadēvahitasakta daśananavinaśinē ।
namō:’stu duḥkhadhvaṁsaya ramayapannivarinē ॥ 13 ॥

ratnasanunivasaika vandyapadambujaya ca ।
namastrailōkyanathaya ramayapannivarinē ॥ 14 ॥

saṁsarabandhamōksaikahētudamaprakaśinē ।
namaḥ kalusasaṁhartrē ramayapannivarinē ॥ 15 ॥

See Also  Shri Valli Ashtottara Shatanamavali In English

pavanaśuga saṅksipta marīcadisurarayē ।
namō makhaparitratrē ramayapannivarinē ॥ 16 ॥

dambhikētarabhaktaughamahanandapradayinē ।
namaḥ kamalanētraya ramayapannivarinē ॥ 17 ॥

lōkatrayōdvēgakara kumbhakarnaśiraśchidē ।
namō nīradadēhaya ramayapannivarinē ॥ 18 ॥

kakasuraikanayanaharallīlastradharinē ।
namō bhaktaikavēdyaya ramayapannivarinē ॥ 19 ॥

bhiksurūpasamakrantabalisarvaikasampadē ।
namō vamanarūpaya ramayapannivarinē ॥ 20 ॥

rajīvanētrasuspanda ruciraṅgasurōcisē ।
namaḥ kaivalyanidhayē ramayapannivarinē ॥ 21 ॥

mandamarutasaṁvītamandaradrumavasinē ।
namaḥ pallavapadaya ramayapannivarinē ॥ 22 ॥

śrīkanthacapadalanadhurīnabalabahavē ।
namaḥ sītanusaktaya ramayapannivarinē ॥ 23 ॥

rajarajasuhr̥dyōsarcita maṅgalamūrtayē ।
nama iksvakuvamśyaya ramayapannivarinē ॥ 24 ॥

mañjuladarśaviprēksanōtsukaikavilasinē ।
namaḥ palitabhaktaya ramayapannivarinē ॥ 25 ॥

bhūribhūdhara kōdandamūrti dhyēyasvarūpinē ।
namō:’stu tējōnidhayē ramayapannivarinē ॥ 26 ॥

yōgīndrahr̥tsarōjatamadhupaya mahatmanē ।
namō rajadhirajaya ramayapannivarinē ॥ 27 ॥

bhūvarahasvarūpaya namō bhūripradayinē ।
namō hiranyagarbhaya ramayapannivarinē ॥ 28 ॥

yōsañjalivinirmukta lajañcitavapusmatē ।
namassaundaryanidhayē ramayapannivarinē ॥ 29 ॥

nakhakōtivinirbhinnadaityadhipativaksasē ।
namō nr̥siṁharūpaya ramayapannivarinē ॥ 30 ॥

mayamanusadēhaya vēdōddharanahētavē ।
namō:’stu matsyarūpaya ramayapannivarinē ॥ 31 ॥

mitiśūnya mahadivyamahimnē manitatmanē ।
namō brahmasvarūpaya ramayapannivarinē ॥ 32 ॥

ahaṅkarītarajana svantasaudhaviharinē ।
namō:’stu citsvarūpaya ramayapannivarinē ॥ 33 ॥

See Also  Ramanatha Ashtakam In Sanskrit

sītalaksmanasamśōbhiparśvaya paramatmanē ।
namaḥ pat-tabhisiktaya ramayapannivarinē ॥ 34 ॥

apadamapahartaraṁ dataraṁ sarvasampadam ।
lōkabhiramaṁ śrīramaṁ bhūyō bhūyō namamyaham ॥ 35 ॥

phalaśruti ।
imaṁ stavaṁ bhagavataḥ pathēdyaḥ prītamanasaḥ ।
prabhatē va pradōsē va ramasya paramatmanaḥ ॥ 1 ॥

sa tu tīrtva bhavambōdhimapadassakalanapi ।
ramasayujyamapnōti dēvadēvaprasadataḥ ॥ 2 ॥

karagr̥hadibadhasu sampraptē bahusaṅkatē ।
apannivarakastōtram pathēdyastu yathavidhiḥ ॥ 3 ॥

samyōjyanustubhaṁ mantramanuślōkaṁ smaranvibhum ।
saptahatsarvabadhabhyō mucyatē natra samśayaḥ ॥ 4 ॥

dvatrimśadvarajapataḥ pratyahaṁ tu dr̥dhavrataḥ ।
vaiśakhē bhanumalōkya pratyahaṁ śatasaṅkhyaya ॥ 5 ॥

dhanavan dhanadaprakhyassa bhavēnnatra samśayaḥ ।
bahunatra kimuktēna yaṁ yaṁ kamayatē naraḥ ॥ 6 ॥

taṁ taṁ kamamavapnōti stōtrēnanēna manavaḥ ।
yantrapūjavidhanēna japahōmaditarpanaiḥ ॥ 7 ॥

yastu kurvīta sahasa sarvankamanavapnuyat ।
iha lōkē sukhī bhūtva parē muktō bhavisyati ॥ 8 ॥

– Chant Stotra in Other Languages –

Ram Raksha Stotram in Sanskrit – English –  KannadaTeluguTamil