Sri Sainatha Ashtakam In Sanskrit – Shirdi Sai Ashtaka

 ॥ Sri Sainatha Ashtakam in Sanskrit ॥

॥ श्री सायिनाथ अष्टकम् ॥
पत्रिग्राम समुद्भूतं द्वारकामायि वासिनं
भक्ताभीष्टप्रदं देवं सायिनाथं नमाम्यहम् ॥ १ ॥

महोन्नत कुलेजातं क्षीराम्बुधि समे शुभे
द्विजराजं तमोघ्नं तं सायिनाथं नमाम्यहम् ॥ २ ॥

जगदुद्धारणार्थं यो नररूपधरो विभुः
योगिनं च महात्मानं सायिनाथं नमाम्यहम् ॥ ३ ॥

साक्षात्कारे जये लाभे स्वात्मारामो गुरोर्मुखात्
निर्मलं मम गात्रं च सायिनाथं नमाम्यहम् ॥ ४ ॥

यस्य दर्शन मात्रेण नश्यन्ति व्याधि कोटयः
सर्वे पापाः प्रणश्यन्ति सायिनाथं नमाम्यहम् ॥ ५ ॥

नरसिंहादि शिष्याणां ददौ योऽनुग्रहं गुरुः
भवबन्धापहर्तारं सायिनाथं नमाम्यहम् ॥ ६ ॥

धनाढ्यान् च दरिद्रान्यः समदृष्ट्येव पश्यति
करुणासागरं देवं सायिनाथं नमाम्यहम् ॥ ७ ॥

समाधिस्थोपि यो भक्त्या समतीर्थार्थदानतः
अचिन्त्य महिमानन्तं सायिनाथं नमाम्यहम् ॥ ८ ॥

– Chant Stotra in Other Languages –

Sri Shirdi Sai Baba – Sri Sainatha Ashtakam in English –  KannadaTeluguTamil

See Also  Shirdi Saibaba Dhoop Aarti – Evening Arati – Sunset Harathi Meaning