Sri Saraswati Sahasranama Stotram In English

॥ Sri Saraswati Sahasranama Stotram English Lyrics ॥

॥ śrī sarasvatī sahasranama stōtram ॥
dhyanam ।
śrīmaccandanacarcitōjjvalavapuḥ śuklambara mallika-
malalalita kuntala pravilasanmuktavalīśōbhana ।
sarvajñananidhanapustakadhara rudraksamalaṅkita
vagdēvī vadanambujē vasatu mē trailōkyamata śubha ॥

śrī narada uvaca –
bhagavanparamēśana sarvalōkaikanayaka ।
kathaṁ sarasvatī saksatprasanna paramēsthinaḥ ॥ 2 ॥

kathaṁ dēvya mahavanyassatatprapa sudurlabham ।
ētanmē vada tattvēna mahayōgīśvara prabhō ॥ 3 ॥

śrī sanatkumara uvaca –
sadhu pr̥staṁ tvaya brahman guhyadguhyamanuttamam ।
mayanugōpitaṁ yatnadidanīṁ satprakaśyatē ॥ 4 ॥

pura pitamahaṁ dr̥stva jagatsthavarajaṅgamam ।
nirvikaraṁ nirabhasaṁ stambhībhūtamacētasam ॥ 5 ॥

sr̥stva trailōkyamakhilaṁ vagabhavattathavidham ।
adhikyabhavataḥ svasya paramēsthī jagadguruḥ ॥ 6 ॥

divyavarsayutaṁ tēna tapō duskaramuttamam ।
tataḥ kadacitsañjata vanī sarvarthaśōbhita ॥ 7 ॥

ahamasmi mahavidya sarvavacamadhīśvarī ।
mama namnaṁ sahasraṁ tu upadēksyamyanuttamam ॥ 8 ॥

anēna saṁstuta nityaṁ patnī tava bhavamyaham ।
tvaya sr̥staṁ jagatsarvaṁ vanīyuktaṁ bhavisyati ॥ 9 ॥

idaṁ rahasyaṁ paramaṁ mama namasahasrakam ।
sarvapapaughaśamanaṁ mahasarasvatapradam ॥ 10 ॥

mahakavitvadaṁ lōkē vagīśatvapradayakam ।
tvaṁ va paraḥ pumanyastu stavēna:’nēna tōsayēt ॥ 11 ॥

tasyahaṁ kiṅkarī saksadbhavisyami na saṁśayaḥ ।
ityuktvantardadhē vanī tadarabhya pitamahaḥ ॥ 12 ॥

stutva stōtrēna divyēna tatpatitvamavaptavan ।
vanīyuktaṁ jagatsarvaṁ tadarabhya:’bhavanmunē ॥ 13 ॥

tattēhaṁ sampravaksyami śr̥nu yatnēna narada ।
savadhanamana bhūtva ksanaṁ śuddhō munīśvaraḥ ॥ 14 ॥

[** aiṁ vada vada vagvadinī svaha **]

vagvanī varada vandya vararōha varaprada ।
vr̥ttirvagīśvarī varta vara vagīśavallabha ॥ 1 ॥

viśvēśvarī viśvavandya viśvēśapriyakarinī ।
vagvadinī ca vagdēvī vr̥ddhida vr̥ddhikarinī ॥ 2 ॥

vr̥ddhirvr̥ddha visaghnī ca vr̥stirvr̥stipradayinī ।
viśvaradhya viśvamata viśvadhatrī vinayaka ॥ 3 ॥

viśvaśaktirviśvasara viśva viśvavibhavarī ।
vēdantavēdinī vēdya vitta vēdatrayatmika ॥ 4 ॥

vēdajña vēdajananī viśva viśvavibhavarī ।
varēnya vaṅmayī vr̥ddha viśistapriyakarinī ॥ 5 ॥

viśvatōvadana vyapta vyapinī vyapakatmika ।
vyalaghnī vyalabhūsaṅgī viraja vēdanayika ॥ 6 ॥

vēdavēdantasaṁvēdya vēdantajñanarūpinī ।
vibhavarī ca vikranta viśvamitra vidhipriya ॥ 7 ॥

varistha viprakr̥sta ca vipravaryaprapūjita ।
vēdarūpa vēdamayī vēdamūrtiśca vallabha ॥ 8 ॥

[** ōṁ hrīṁ gururūpē maṁ gr̥hna gr̥hna aiṁ vada vada vagvadinī svaha **]

gaurī gunavatī gōpya gandharvanagarapriya ।
gunamata gunantastha gururūpa gurupriya ॥ 9 ॥ [* guhantastha ]

guruvidya ganatusta gayakapriyakarinī – [* girividya ]
gayatrī girīśaradhya gīrgirīśapriyaṅkarī ॥ 10 ॥

girijña jñanavidya ca girirūpa girīśvarī ।
gīrmata ganasaṁstutya gananīyagunanvita ॥ 11 ॥

gūdharūpa guha gōpya gōrūpa gaurgunatmika ।
gurvī gurvambika guhya gēyaja gr̥hanaśinī ॥ 12 ॥

gr̥hinī gr̥hadōsaghnī gavaghnī guruvatsala ।
gr̥hatmika gr̥haradhya gr̥habadhavinaśinī ॥ 13 ॥

gaṅga girisuta gamya gajayana guhastuta ।
garudasanasaṁsēvya gōmatī gunaśalinī ॥ 14 ॥

[** ōṁ aiṁ namaḥ śaradē śrīṁ śuddhē namaḥ śaradē vaṁ aiṁ vada vada vagvadinī svaha **]

śarada śaśvatī śaivī śaṅkarī śaṅkaratmika ।
śrīśśarvanī śataghnī ca śaraccandranibhanana ॥ 15 ॥

śarmistha śamanaghnī ca śatasahasrarūpinī ।
śiva śambhupriya śraddha śrutirūpa śrutipriya ॥ 16 ॥

śucismatī śarmakarī śuddhida śuddhirūpinī ।
śiva śivaṅkarī śuddha śivaradhya śivatmika ॥ 17 ॥

śrīmatī śrīmayī śravya śrutiḥ śravanagōcara ।
śantiśśantikarī śanta śantacarapriyaṅkarī ॥ 18 ॥

śīlalabhya śīlavatī śrīmata śubhakarinī ।
śubhavanī śuddhavidya śuddhacittaprapūjita ॥ 19 ॥

śrīkarī śrutapapaghnī śubhaksī śucivallabha ।
śivētaraghnī śabarī śravanīyagunanvita ॥ 20 ॥ [*śarvarī*]

śarī śirīsapuspabha śamanistha śamatmika ।
śamanvita śamaradhya śitikanthaprapūjita ॥ 21 ॥

śuddhiḥ śuddhikarī śrēstha śrutananta śubhavaha ।
sarasvatī ca sarvajña sarvasiddhipradayinī ॥ 22 ॥

[** ōṁ aiṁ vada vada vagvadinī svaha **]

sarasvatī ca savitrī sandhya sarvēpsitaprada ।
sarvartighnī sarvamayī sarvavidyapradayinī ॥ 23 ॥

sarvēśvarī sarvapunya sargasthityantakarinī ।
sarvaradhya sarvamata sarvadēvanisēvita ॥ 24 ॥

sarvaiśvaryaprada satya satī satvagunaśraya ।
sarvakramapadakara sarvadōsanisūdinī ॥ 25 ॥ [* svarakramapadakara ]

See Also  Pidikita Talambraala In English

sahasraksī sahasrasya sahasrapadasamyuta ।
sahasrahasta sahasragunalaṅkr̥tavigraha ॥ 26 ॥

sahasraśīrsa sadrūpa svadha svaha sudhamayī ।
sadgranthibhēdinī sēvya sarvalōkaikapūjita ॥ 27 ॥

stutya stutimayī sadhya savitr̥priyakarinī ।
saṁśayacchēdinī saṅkhyavēdya saṅkhya sadīśvarī ॥ 28 ॥

siddhida siddhasampūjya sarvasiddhipradayinī ।
sarvajña sarvaśaktiśca sarvasampatpradayinī ॥ 29 ॥

sarva:’śubhaghnī sukhada sukhasaṁvitsvarūpinī ।
sarvasambhasanī sarvajagatsammōhinī tatha ॥ 30 ॥ [* sarvasambhīsanī ]

sarvapriyaṅkarī sarvaśubhada sarvamaṅgala ।
sarvamantramayī sarvatīrthapunyaphalaprada ॥ 31 ॥

sarvapunyamayī sarvavyadhighnī sarvakamada ।
sarvavighnaharī sarvavandita sarvamaṅgala ॥ 32 ॥

sarvamantrakarī sarvalaksmīḥ sarvagunanvita ।
sarvanandamayī sarvajñanada satyanayika ॥ 33 ॥

sarvajñanamayī sarvarajyada sarvamuktida ।
suprabha sarvada sarva sarvalōkavaśaṅkarī ॥ 34 ॥

subhaga sundarī siddha siddhamba siddhamatr̥ka ।
siddhamata siddhavidya siddhēśī siddharūpinī ॥ 35 ॥

surūpinī sukhamayī sēvakapriyakarinī ।
svaminī sarvada sēvya sthūlasūksmaparambika ॥ 36 ॥

sararūpa sarōrūpa satyabhūta samaśraya ।
sita:’sita sarōjaksī sarōjasanavallabha ॥ 37 ॥

sarōruhabha sarvaṅgī surēndradiprapūjita ।

[** ōṁ hrīṁ aiṁ mahasarasvati sarasvatapradē aiṁ vada vada vagvadinī svaha **]

mahadēvī mahēśanī mahasarasvataprada ॥ 38 ॥

mahasarasvatī mukta muktida mōhanaśinī – [* malanaśinī ]
mahēśvarī mahananda mahamantramayī mahī ॥ 39 ॥

mahalaksmīrmahavidya mata mandaravasinī ।
mantragamya mantramata mahamantraphalaprada ॥ 40 ॥

mahamuktirmahanitya mahasiddhipradayinī ।
mahasiddha mahamata mahadakarasamyuta ॥ 41 ॥

mahī mahēśvarī mūrtirmōksada manibhūsana ।
mēnaka maninī manya mr̥tyughnī mērurūpinī ॥ 42 ॥

madiraksī madavasa makharūpa makhēśvarī – [* mahēśvarī ]
mahamōha mahamaya matr̥̄naṁ mūrdhnisaṁsthita ॥ 43 ॥

mahapunya mudavasa mahasampatpradayinī ।
manipūraikanilaya madhurūpa madōtkata ॥ 44 ॥ [* mahōtkata ]

mahasūksma mahaśanta mahaśantipradayinī ।
munistuta mōhahantrī madhavī madhavapriya ॥ 45 ॥

ma mahadēvasaṁstutya mahisīganapūjita ।
mr̥stannada ca mahēndrī mahēndrapadadayinī ॥ 46 ॥

matirmatiprada mēdha martyalōkanivasinī ।
mukhya mahanivasa ca mahabhagyajanaśrita ॥ 47 ॥

mahila mahima mr̥tyuharī mēdhapradayinī ।
mēdhya mahavēgavatī mahamōksaphalaprada ॥ 48 ॥

mahaprabhabha mahatī mahadēvapriyaṅkarī ।
mahapōsa maharthiśca muktaharavibhūsana ॥ 49 ॥ [* maharddhiśca ]

manikyabhūsana mantra mukhyacandrardhaśēkhara ।
manōrūpa manaśśuddhiḥ manaśśuddhipradayinī ॥ 50 ॥

mahakarunyasampūrna manōnamanavandita ।
mahapatakajalaghnī muktida muktabhūsana ॥ 51 ॥

manōnmanī mahasthūla mahakratuphalaprada ।
mahapunyaphalaprapya mayatripuranaśinī ॥ 52 ॥

mahanasa mahamēdha mahamōda mahēśvarī ।
maladharī mahōpaya mahatīrthaphalaprada ॥ 53 ॥

mahamaṅgalasampūrna mahadaridryanaśinī ।
mahamakha mahamēgha mahakalī mahapriya ॥ 54 ॥

mahabhūsa mahadēha maharajñī mudalaya ।

[** ōṁ hrīṁ aiṁ namō bhagavati aiṁ vada vada vagvadinī svaha **]

bhūrida bhagyada bhōgya bhōgyada bhōgadayinī ॥ 55 ॥

bhavanī bhūtida bhūtiḥ bhūmirbhūmisunayika ।
bhūtadhatrī bhayaharī bhaktasarasvataprada ॥ 56 ॥

bhuktirbhuktiprada bhōktrī bhaktirbhaktipradayinī – [*bhēkī*]
bhaktasayujyada bhaktasvargada bhaktarajyada ॥ 57 ॥

bhagīrathī bhavaradhya bhagyasajjanapūjita ।
bhavastutya bhanumatī bhavasagaratarinī ॥ 58 ॥

bhūtirbhūsa ca bhūtēśī bhalalōcanapūjita – [* phalalōcanapūjita ]
bhūta bhavya bhavisya ca bhavavidya bhavatmika ॥ 59 ॥

badhapaharinī bandhurūpa bhuvanapūjita ।
bhavaghnī bhaktilabhya ca bhaktaraksanatatpara ॥ 60 ॥

bhaktartiśamanī bhagya bhōgadanakr̥tōdyama ।
bhujaṅgabhūsana bhīma bhīmaksī bhīmarūpinī ॥ 61 ॥

bhavinī bhratr̥rūpa ca bharatī bhavanayika ।
bhasa bhasavatī bhīsma bhairavī bhairavapriya ॥ 62 ॥

bhūtirbhasitasarvaṅgī bhūtida bhūtinayika ।
bhasvatī bhagamala ca bhiksadanakr̥tōdyama ॥ 63 ॥

bhiksurūpa bhaktikarī bhaktalaksmīpradayinī ।
bhrantighna bhrantirūpa ca bhūtida bhūtikarinī ॥ 64 ॥

bhiksanīya bhiksumata bhagyavaddr̥stigōcara ।
bhōgavatī bhōgarūpa bhōgamōksaphalaprada ॥ 65 ॥

bhōgaśranta bhagyavatī bhaktaghaughavinaśinī ।

[** ōṁ aiṁ klīṁ sauḥ balē brahmī brahmapatnī aiṁ vada vada vagvadinī svaha **]

brahmī brahmasvarūpa ca br̥hatī brahmavallabha ॥ 66 ॥

brahmada brahmamata ca brahmanī brahmadayinī ।
brahmēśī brahmasaṁstutya brahmavēdya budhapriya ॥ 67 ॥

See Also  Kaveri Ashtakam In English

balēnduśēkhara bala balipūjakarapriya ।
balada bindurūpa ca balasūryasamaprabha ॥ 68 ॥

brahmarūpa brahmamayī bradhnamandalamadhyaga ।
brahmanī buddhida buddhirbuddhirūpa budhēśvarī ॥ 69 ॥

bandhaksayakarī badhanaśinī bandhurūpinī ।
bindvalaya bindubhūsa bindunadasamanvita ॥ 70 ॥

bījarūpa bījamata brahmanya brahmakarinī ।
bahurūpa balavatī brahmajña brahmacarinī ॥ 71 ॥ [*brahmaja*]

brahmastutya brahmavidya brahmandadhipavallabha ।
brahmēśavisnurūpa ca brahmavisnvīśasaṁsthita ॥ 72 ॥

buddhirūpa budhēśanī bandhī bandhavimōcanī ।

[** ōṁ hrīṁ aiṁ aṁ aṁ iṁ īṁ uṁ ūṁ r̥ṁ r̥̄ṁ l̥ṁ l̥̄ṁ ēṁ aiṁ ōṁ auṁ kaṁ khaṁ gaṁ ghaṁ ṅaṁ caṁ chaṁ jaṁ jhaṁ ñaṁ taṁ thaṁ daṁ dhaṁ naṁ taṁ thaṁ daṁ dhaṁ naṁ paṁ phaṁ baṁ bhaṁ maṁ yaṁ raṁ laṁ vaṁ śaṁ saṁ saṁ haṁ laṁ ksaṁ aksamalē aksaramalika samalaṅkr̥tē vada vada vagvadinī svaha **]

aksamala:’ksarakara:’ksara:’ksaraphalaprada ॥ 73 ॥

ananta:’nandasukhada:’nantacandranibhanana ।
anantamahima:’ghōranantagambhīrasammita ॥ 74 ॥

adr̥sta:’dr̥stada:’nantadr̥stabhagyaphalaprada – [* dr̥stida ]
arundhatyavyayīnatha:’nēkasadgunasamyuta ॥ 75 ॥

anēkabhūsana:’dr̥śya:’nēkalēkhanisēvita ।
ananta:’nantasukhada:’ghōra:’ghōrasvarūpinī ॥ 76 ॥

aśēsadēvatarūpa:’mr̥tarūpa:’mr̥tēśvarī ।
anavadya:’nēkahasta:’nēkamanikyabhūsana ॥ 77 ॥

anēkavighnasaṁhartrī tvanēkabharananvita ।
avidyajñanasaṁhartrī hyavidyajalanaśinī ॥ 78 ॥

abhirūpanavadyaṅgī hyapratarkyagatiprada ।
akalaṅkarūpinī ca hyanugrahaparayana ॥ 79 ॥

ambarastha:’mbaramaya:’mbaramala:’mbujēksana ।
ambika:’bjakara:’bjastha:’ṁśumatya:’ṁśuśatanvita ॥ 80 ॥

ambuja:’navara:’khanda:’mbujasanamahapriya ।
ajara:’marasaṁsēvya:’jarasēvitapadyuga ॥ 81 ॥

atularthaprada:’rthaikya:’tyudaratvabhayanvita ।
anathavatsala:’nantapriya:’nantēpsitaprada ॥ 82 ॥

ambujaksyamburūpa:’mbujatōdbhavamahapriya ।
akhanda tvamarastutya:’maranayakapūjita ॥ 83 ॥

ajēya tvajasaṅkaśa:’jñananaśinyabhīstada ।
aktaghanēna ca:’strēśī hyalaksmīnaśinī tatha ॥ 84 ॥

anantasara:’nantaśrīranantavidhipūjita ।
abhīstamartyasampūjya hyastōdayavivarjita ॥ 85 ॥

astikasvantanilaya:’strarūpa:’stravatī tatha ।
askhalatyaskhaladrūpa:’skhaladvidyapradayinī ॥ 86 ॥

askhalatsiddhida:’:’nanda:’mbujata:’:’maranayika ।
amēya:’śēsapapaghnyaksayasarasvataprada ॥ 87 ॥

[** ōṁ jyaṁ hrīṁ jaya jaya jaganmataḥ aiṁ vada vada vagvadinī svaha **]

jaya jayantī jayada janmakarmavivarjita ।
jagatpriya jaganmata jagadīśvaravallabha ॥ 88 ॥

jatirjaya jitamitra japya japanakarinī ।
jīvanī jīvanilaya jīvakhya jīvadharinī ॥ 89 ॥

jahnavī jya japavatī jatirūpa jayaprada ।
janardanapriyakarī jōsanīya jagatsthita ॥ 90 ॥

jagajjyēstha jaganmaya jīvanatranakarinī ।
jīvatulatika jīvajanmī janmanibarhanī ॥ 91 ॥

jadyavidhvaṁsanakarī jagadyōnirjayatmika ।
jagadanandajananī jambūśca jalajēksana ॥ 92 ॥

jayantī jaṅgapūgaghnī janitajñanavigraha ।
jata jatavatī japya japakartr̥priyaṅkarī ॥ 93 ॥

japakr̥tpapasaṁhartrī japakr̥tphaladayinī ।
japapuspasamaprakhya japakusumadharinī ॥ 94 ॥

jananī janmarahita jyōtirvr̥tyabhidayinī ।
jatajūtanacandrardha jagatsr̥stikarī tatha ॥ 95 ॥

jagattranakarī jadyadhvaṁsakartrī jayēśvarī ।
jagadbīja jayavasa janmabhūrjanmanaśinī ॥ 96 ॥

janmantyarahita jaitrī jagadyōnirjapatmika ।
jayalaksanasampūrna jayadanakr̥tōdyama ॥ 97 ॥

jambharadyadisaṁstutya jambhariphaladayinī ।
jagattrayahita jyēstha jagattrayavaśaṅkarī ॥ 98 ॥

jagattrayamba jagatī jvala jvalitalōcana ।
jvalinī jvalanabhasa jvalantī jvalanatmika ॥ 99 ॥

jitaratisurastutya jitakrōdha jitēndriya ।
jaramaranaśūnya ca janitrī janmanaśinī ॥ 100 ॥

jalajabha jalamayī jalajasanavallabha ।
jalajastha japaradhya janamaṅgalakarinī ॥ 101 ॥

[** aiṁ klīṁ sauḥ kalyanī kamadharinī vada vada vagvadinī svaha **]

kaminī kamarūpa ca kamya kamyapradayinī – [* kamapradayinī ]
kamaulī kamada kartrī kratukarmaphalaprada ॥ 102 ॥

kr̥taghnaghnī kriyarūpa karyakaranarūpinī ।
kañjaksī karunarūpa kēvalamarasēvita ॥ 103 ॥

kalyanakarinī kanta kantida kantirūpinī ।
kamala kamalavasa kamalōtpalamalinī ॥ 104 ॥

kumudvatī ca kalyanī kantiḥ kamēśavallabha – [* kanta ]
kamēśvarī kamalinī kamada kamabandhinī ॥ 105 ॥

kamadhēnuḥ kañcanaksī kañcanabha kalanidhiḥ ।
kriya kīrtikarī kīrtiḥ kratuśrēstha kr̥tēśvarī ॥ 106 ॥

kratusarvakriyastutya kratukr̥tpriyakarinī ।
klēśanaśakarī kartrī karmada karmabandhinī ॥ 107 ॥

karmabandhaharī kr̥sta klamaghnī kañjalōcana ।
kandarpajananī kanta karuna karunavatī ॥ 108 ॥

klīṅkarinī kr̥pakara kr̥pasindhuḥ kr̥pavatī ।
karunardra kīrtikarī kalmasaghnī kriyakarī ॥ 109 ॥

kriyaśaktiḥ kamarūpa kamalōtpalagandhinī ।
kala kalavatī kūrmī kūtastha kañjasaṁsthita ॥ 110 ॥

kalika kalmasaghnī ca kamanīyajatanvita ।
karapadma karabhīstaprada kratuphalaprada ॥ 111 ॥

See Also  Ganesha Dwadasanama Stotram In Sanskrit And English

kauśikī kōśada kavya kartrī kōśēśvarī kr̥śa – [** kanya **]
kūrmayana kalpalata kalakūtavinaśinī ॥ 112 ॥

kalpōdyanavatī kalpavanastha kalpakarinī ।
kadambakusumabhasa kadambakusumapriya ॥ 113 ॥

kadambōdyanamadhyastha kīrtida kīrtibhūsana ।
kulamata kulavasa kulacarapriyaṅkarī ॥ 114 ॥

kulanatha kamakala kalanatha kalēśvarī ।
kundamandarapuspabha kapardasthitacandrika ॥ 115 ॥

kavitvada kamyamata kavimata kalaprada – [*kavyamata*]

[** ōṁ sauḥ klīṁ aiṁ tatō vada vada vagvadinī svaha **]

tarunī tarunītata taradhipasamanana ॥ 116 ॥

tr̥ptistr̥ptiprada tarkya tapanī tapinī tatha ।
tarpanī tīrtharūpa ca tripada tridaśēśvarī ॥ 117 ॥ [* tridaśa ]

tridivēśī trijananī trimata tryambakēśvarī ।
tripura tripurēśanī tryambaka tripurambika ॥ 118 ॥

tripuraśrīstrayīrūpa trayīvēdya trayīśvarī ।
trayyantavēdinī tamra tapatritayaharinī ॥ 119 ॥

tamalasadr̥śī trata tarunadityasannibha ।
trailōkyavyapinī tr̥pta tr̥ptikr̥ttattvarūpinī ॥ 120 ॥

turya trailōkyasaṁstutya triguna trigunēśvarī ।
tripuraghnī trimata ca tryambaka trigunanvita ॥ 121 ॥

tr̥snacchēdakarī tr̥pta tīksna tīksnasvarūpinī ।
tula tuladirahita tattadbrahmasvarūpinī ॥ 122 ॥

tranakartrī tripapaghnī tridaśa tridaśanvita ।
tathya triśaktistripada turya trailōkyasundarī ॥ 123 ॥

tējaskarī trimūrtyadya tējōrūpa tridhamata ।
tricakrakartrī tribhaga turyatītaphalaprada ॥ 124 ॥

tējasvinī tapaharī tapōpaplavanaśinī ।
tējōgarbha tapassara tripuraripriyaṅkarī ॥ 125 ॥

tanvī tapasasantusta tapanaṅgajabhītinut ।
trilōcana trimarga ca tr̥tīya tridaśastuta ॥ 126 ॥

trisundarī tripathaga turīyapadadayinī ।

[** ōṁ hrīṁ śrīṁ klīṁ aiṁ namaśśuddhaphaladē aiṁ vada vada vagvadinī svaha **]

śubha śubhavatī śanta śantida śubhadayinī ॥ 127 ॥

śītala śūlinī śīta śrīmatī ca śubhanvita ।

[** ōṁ aiṁ yaṁ yīṁ yūṁ yaiṁ yauṁ yaḥ aiṁ vada vada vagvadinī svaha **]

yōgasiddhiprada yōgya yajñēnaparipūrita ॥ 128 ॥

yajña yajñamayī yaksī yaksinī yaksivallabha ।
yajñapriya yajñapūjya yajñatusta yamastuta ॥ 129 ॥

yaminīyaprabha yamya yajanīya yaśaskarī ।
yajñakartrī yajñarūpa yaśōda yajñasaṁstuta ॥ 130 ॥

yajñēśī yajñaphalada yōgayōniryajusstuta ।
yamisēvya yamaradhya yamipūjya yamīśvarī ॥ 131 ॥

yōginī yōgarūpa ca yōgakartr̥priyaṅkarī ।
yōgayukta yōgamayī yōgayōgīśvarambika ॥ 132 ॥

yōgajñanamayī yōniryamadyastaṅgayōgata ।
yantritaghaughasaṁhara yamalōkanivarinī ॥ 133 ॥

yastivyastīśasaṁstutya yamadyastaṅgayōgayuk ।
yōgīśvarī yōgamata yōgasiddha ca yōgada ॥ 134 ॥

yōgarūdha yōgamayī yōgarūpa yavīyasī ।
yantrarūpa ca yantrastha yantrapūjya ca yantrika ॥ 135 ॥ [* yantrita ]

yugakartrī yugamayī yugadharmavivarjita ।
yamuna yaminī yamya yamunajalamadhyaga ॥ 136 ॥ [* yaminī ]

yatayatapraśamanī yatananaṁnikr̥ntanī ।
yōgavasa yōgivandya yattacchabdasvarūpinī ॥ 137 ॥

yōgaksēmamayī yantra yavadaksaramatr̥ka ।
yavatpadamayī yavacchabdarūpa yathēśvarī ॥ 138 ॥

yattadīya yaksavandya yadvidya yatisaṁstuta ।
yavadvidyamayī yavadvidyabr̥ndasuvandita ॥ 139 ॥

yōgihr̥tpadmanilaya yōgivaryapriyaṅkarī ।
yōgivandya yōgimata yōgīśaphaladayinī ॥ 140 ॥

yaksavandya yaksapūjya yaksarajasupūjita ।
yajñarūpa yajñatusta yayajūkasvarūpinī ॥ 141 ॥

yantraradhya yantramadhya yantrakartr̥priyaṅkarī ।
yantrarūdha yantrapūjya yōgidhyanaparayana ॥ 142 ॥

yajanīya yamastutya yōgayukta yaśaskarī ।
yōgabaddha yatistutya yōgajña yōganayakī ॥ 143 ॥

yōgijñanaprada yaksī yamabadhavinaśinī ।
yōgikamyapradatrī ca yōgimōksapradayinī ॥ 144 ॥

iti namnaṁ sarasvatyaḥ sahasraṁ samudīritam ।
mantratmakaṁ mahagōpyaṁ mahasarasvatapradam ॥ 1 ॥

yaḥ pathēcchr̥nuyadbhaktyattrikalaṁ sadhakaḥ puman ।
sarvavidyanidhiḥ saksat sa ēva bhavati dhruvam ॥ 2 ॥

labhatē sampadaḥ sarvaḥ putrapautradisamyutaḥ ।
mūkō:’pi sarvavidyasu caturmukha ivaparaḥ ॥ 3 ॥

bhūtva prapnōti sannidhyaṁ antē dhaturmunīśvara ।
sarvamantramayaṁ sarvavidyamanaphalapradam ॥ 4 ॥

mahakavitvadaṁ puṁsaṁ mahasiddhipradayakam ।
kasmai cinna pradatavyaṁ pranaiḥ kanthagatairapi ॥ 5 ॥

maharahasyaṁ satataṁ vanīnamasahasrakam ।
susiddhamasmadadīnaṁ stōtram tē samudīritam ॥ 6 ॥

iti śrīskandapuranantargata śrīsanatkumara saṁhitayaṁ narada sanatkumara saṁvadē śrī sarasvatī sahasranama stōtram sampūrnam ॥

– Chant Stotra in Other Languages –

Sri Saraswati Sahasranama Stotram in Sanskrit – English –  KannadaTeluguTamil