Sri Shakambhari Ashtakam In Sanskrit

॥ Shakambari Ashtakam Sanskrit Lyrics ॥

॥ श्रीशाकम्भर्यष्टकम् ॥
शक्तिः शाम्भवविश्वरूपमहिमा माङ्गल्यमुक्तामणि-
र्घण्टा शूलमसिं लिपिं च दधतीं दक्षैश्चतुर्भिः करैः ।
वामैर्बाहुभिरर्घ्यशेषभरितं पात्रं च शीर्षं तथा
चक्रं खेटकमन्धकारिदयिता त्रैलोक्यमाता शिवा ॥ १ ॥

देवी दिव्यसरोजपादयुगले मञ्जुक्वणन्नूपुरा
सिंहारूढकलेवरा भगवती व्याघ्राम्बरावेष्टिता ।
वैडूर्यादिमहार्घरत्नविलसन्नक्षत्रमालोज्ज्वला
वाग्देवी विषमेक्षणा शशिमुखी त्रैलोक्यमाता शिवा ॥ २ ॥

ब्रह्माणी च कपालिनी सुयुवती रौद्री त्रिशूलान्विता
नाना दैत्यनिबर्हिणी नृशरणा शङ्खासिखेटायुधा ।
भेरीशङ्खक्ष् मृदङ्गक्ष् घोषमुदिता शूलिप्रिया चेश्वरी
माणिक्याढ्यकिरीटकान्तवदना त्रैलोक्यमाता शिवा ॥ ३ ॥

वन्दे देवि भवार्तिभञ्जनकरी भक्तप्रिया मोहिनी
मायामोहमदान्धकारशमनी मत्प्राणसञ्जीवनी ।
यन्त्रं मन्त्रजपौ तपो भगवती माता पिता भ्रातृका
विद्या बुद्धिधृती गतिश्च सकलत्रैलोक्यमाता शिवा ॥ ४ ॥

श्रीमातस्त्रिपुरे त्वमब्जनिलया स्वर्गादिलोकान्तरे
पाताले जलवाहिनी त्रिपथगा लोकत्रये शङ्करी ।
त्वं चाराधकभाग्यसम्पदविनी श्रीमूर्ध्नि लिङ्गाङ्किता
त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ५ ॥

श्रीदुर्गे भगिनीं त्रिलोकजननीं कल्पान्तरे डाकिनीं
वीणापुस्तकधारिणीं गुणमणिं कस्तूरिकालेपनीम् ।
नानारत्नविभूषणां त्रिनयनां दिव्याम्बरावेष्टितां
वन्दे त्वां भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ६ ॥

नैरृत्यां दिशि पत्रतीर्थममलं मूर्तित्रये वासिनीं
साम्मुख्या च हरिद्रतीर्थमनघं वाप्यां च तैलोदकम् ।
गङ्गादित्रयसङ्गमे सकुतुकं पीतोदके पावने
त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ७ ॥

See Also  Ganeshashtakam 3 In Sanskrit

द्वारे तिष्ठति वक्रतुण्डगणपः क्षेत्रस्य पालस्ततः
शक्रेड्या च सरस्वती वहति सा भक्तिप्रिया वाहिनी ।
मध्ये श्रीतिलकाभिधं तव वनं शाकम्भरी चिन्मयी
त्वां वन्दे भवभीतिभञ्जनकरीं त्रैलोक्यमातः शिवे ॥ ८ ॥

शाकम्भर्यष्टकमिदं यः पठेत्प्रयतः पुमान् ।
स सर्वपापविनिर्मुक्तः सायुज्यं पदमाप्नुयात् ॥ ९ ॥

इति श्रीमच्छङ्कराचार्यविरचितं शाकम्भर्यष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Adi Shankaracharya slokam » Shakambhari Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil