Sri Shirdi Sai Baba Chalisa In English

 ॥ Sri Shirdi Sai Baba Chalisa in English ॥

॥ śrī siridīsayi calīsa ॥
siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ
trimūrti rūpa ō sayī karuniñci kapadōyi
darśana miyyagaravayya muktiki margaṁ cūpumaya ॥ 1 ॥

(siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ)

kaphini vastramu dhariyiñci bhujamuku jōlī tagiliñci
nimba vr̥ksapu chayalō phakīru vēsapudharanalō
kaliyugamanduna vēlasitivi tyagaṁ sahanaṁ nērpitivi
siridī gramaṁ nī vasaṁ bhaktula madilō nī rūpam ॥ 2 ॥

(siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ)

cand patil nu kalusukuni atani badhalu tēlusukuni
gurramu jada tēlipitivi patil badhanu tīrcitivi
vēligiñcavu jyōtulanu nīvupayōgiñci jalamulanu
accēruvōndēnu a gramaṁ cūsi vintaina a dr̥śyam ॥ 3 ॥

(siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ)

bayija cēsēnu nī sēva pratiphalamiccavō dēva
nī ayuvunu badulicci tatyanu nīvu bratikiñci
paśupaksulanu prēmiñci prēmatō vatini laliñci
jīvulapaina mamakaraṁ citramaya nī vyavaharam ॥ 4 ॥

(siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ)

See Also  Kondalalo Nelakonna In English

nī dvaramulō nilicitini ninnē nityamu kōlicitini
abhayamunicci brōvumaya ō siridīśa dayamaya
dhanyamu dvaraka ō mayī nīlō nilicēnu śrīsayi
nī dhuni mantala vēdimiki papamu pōvunu takidiki ॥ 5 ॥

(siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ)

pralaya kalamu apitivi bhaktulanu nīvu brōcitivi
cēsi mahammarī naśaṁ kapadi siridī gramaṁ
agni hōtri śastriki līla mahatmyaṁ cūpiñci
śẏamanu bratikiñcitivi pamu visamu tōligiñci ॥ 6 ॥

(siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ)

bhakta bhīmajīki ksayarōgaṁ naśiyiñcē atani sahanaṁ
ūdī vaidyaṁ cēsavu vyadhini mayaṁ cēsavu
kakajīki ō sayi vithala darśana miccitivi
damūkicci santanaṁ kaligiñcitivi santōsam ॥ 7 ॥

(siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ)

karunasindhū karuniñcu mapai karuna kuripiñcu
sarvaṁ nīkē arpitamu pēñcumu bhakti bhavamunu
musliṁ anukōni ninu mēgha tēlusukuni atani badha
dalci śivaśaṅkara rūpaṁ iccavayya darśanamu ॥ 8 ॥

(siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ)

daktaruku nīvu ramuniga balvantaku śrīdattuniga
nimōnukaraku marutiga cidambaraku śrīganapatiga
martandaku khandōbaga ganūku satyadēvuniga
narasiṁhasvamiga jōsiki darśanamu niccina śrīsayi ॥ 9 ॥

See Also  Yamunashtakam 6 In English

(siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ)

rēyi pagalu nī dhyanam nityaṁ nī līla pathanaṁ
bhaktitō cēyandi dhyanam labhiñcunu muktiki margaṁ
padakōndu nī vacanalu baba makavi vēdalu
śaranani vaccina bhaktulanu karuniñci nīvu brōcitivi ॥ 10 ॥

(siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ)

andarilōna nī rūpaṁ nī mahima ati śaktimayaṁ
ō sayi mēmu mūdhulamu ōsagumaya maku jñanamunu
sr̥stiki nīvēnaya mūlaṁ sayi mēmu sēvakulaṁ
sayi namamu talacēdamu nityamu sayini kōlicēdamu ॥ 11 ॥

(siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ)

bhakti bhavana tēlusukōni sayini madilō nilupukōni
cittamutō sayī dhyanam cēyandi pratinityaṁ
baba kalcina dhuni ūdi nivariñcunu adi vẏadhi
samadhi nundi śrīsayi bhaktulanu kapadēnōyi ॥ 12 ॥

(siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ)

mana praśnalaku javabulu tēlupunu saẏi caritamulu
vinandi lēka cadavandi sayi satyamu cūdandi
satsaṅgamunu cēyandi sayi svapnamu pōndandi
bhēda bhavamunu manandi sayi mana sadguruvandi ॥ 13 ॥

See Also  Lord Surya Mantras In English – Surya Bhagavan Mantras

(siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ)

vandanamayya paramēśa apadbandhava sayīśa
ma papamulū kadatērcu ma madi kōrika nēravērcu
karunamūrti ō sayi karunatō mamu daricērcōyī
ma manasē nī mandiramu ma palukulē nīku naivēdyam ॥ 14 ॥

(siridīvasa sayiprabhō jagatiki mūlaṁ nīvē prabhō
datta digambara avataraṁ nīlō sr̥sti vyavaharaṁ)

akhilanda kōti brahmanda nayaka
rajadhiraja yōgiraja parabrahma
śrī saccidananda sadguru sayinath maharaj kī jai ।

– Chant Stotra in Other Languages –

Sri Shirdi Saibaba Chalisa Lyrics in  Telugu