Sri Sita Ashtottara Shatanamavali In English

॥ 108 Names of Sri Sita English Lyrics ॥

॥ śrī sīta astōttaraśatanamavalī ॥
ōṁ sītayai namaḥ ।
ōṁ janakyai namaḥ ।
ōṁ dēvyai namaḥ ।
ōṁ vaidēhyai namaḥ ।
ōṁ raghavapriyayai namaḥ ।
ōṁ ramayai namaḥ ।
ōṁ avanisutayai namaḥ ।
ōṁ ramayai namaḥ ।
ōṁ raksasantaprakarinyai namaḥ ।
ōṁ ratnaguptayai namaḥ ॥ 10 ॥

ōṁ matuliṅgyai namaḥ ।
ōṁ maithilyai namaḥ ।
ōṁ bhaktatōsadayai namaḥ ।
ōṁ padmaksajayai namaḥ ।
ōṁ kañjanētrayai namaḥ ।
ōṁ smitasyayai namaḥ ।
ōṁ nūpurasvanayai namaḥ ।
ōṁ vaikunthanilayayai namaḥ ।
ōṁ mayai namaḥ ।
ōṁ śriyai namaḥ ॥ 20 ॥

ōṁ muktidayai namaḥ ।
ōṁ kamapūranyai namaḥ ।
ōṁ nr̥patmajayai namaḥ ।
ōṁ hēmavarnayai namaḥ ।
ōṁ mr̥dulaṅgyai namaḥ ।
ōṁ subhasinyai namaḥ ।
ōṁ kuśambikayai namaḥ ।
ōṁ divyadayai namaḥ ।
ōṁ lavamatrē namaḥ ।
ōṁ manōharayai namaḥ ॥ 30 ॥

ōṁ hanumadvanditapadayai namaḥ ।
ōṁ muktayai namaḥ ।
ōṁ kēyūradharinyai namaḥ ।
ōṁ aśōkavanamadhyasthayai namaḥ ।
ōṁ ravanadikamōhinyai namaḥ ।
ōṁ vimanasaṁsthitayai namaḥ ।
ōṁ subhr̥vē namaḥ ।
ōṁ sukēśyai namaḥ ।
ōṁ raśananvitayai namaḥ ।
ōṁ rajōrūpayai namaḥ ॥ 40 ॥

See Also  Sri Hanuman Langoolastra Stotram In English

ōṁ sattvarūpayai namaḥ ।
ōṁ tamasyai namaḥ ।
ōṁ vahnivasinyai namaḥ ।
ōṁ hēmamr̥gasaktacittayai namaḥ ।
ōṁ valmīkaśramavasinyai namaḥ ।
ōṁ pativratayai namaḥ ।
ōṁ mahamayayai namaḥ ।
ōṁ pītakauśēyavasinyai namaḥ ।
ōṁ mr̥ganētrayai namaḥ ।
ōṁ bimbōsthyai namaḥ ॥ 50 ॥

ōṁ dhanurvidyaviśaradayai namaḥ ।
ōṁ saumyarūpayai namaḥ
ōṁ daśarathastanusaya namaḥ ।
ōṁ camaravījitayai namaḥ ।
ōṁ sumēdhaduhitrē namaḥ ।
ōṁ divyarūpayai namaḥ ।
ōṁ trailōkyapalinyai namaḥ ।
ōṁ annapūrnayai namaḥ ।
ōṁ mahalaksmyai namaḥ ।
ōṁ dhiyē namaḥ ॥ 60 ॥

ōṁ lajjayai namaḥ ।
ōṁ sarasvatyai namaḥ ।
ōṁ śantyai namaḥ ।
ōṁ pustyai namaḥ ।
ōṁ śamayai namaḥ ।
ōṁ gauryai namaḥ ।
ōṁ prabhayai namaḥ ।
ōṁ ayōdhyanivasinyai namaḥ ।
ōṁ vasantaśītalayai namaḥ ।
ōṁ gauryai namaḥ ॥ 70 ॥

ōṁ snanasantustamanasayai namaḥ ।
ōṁ ramanamabhadrasaṁsthayai namaḥ ।
ōṁ hēmakumbhapayōdharayai namaḥ ।
ōṁ surarcitayai namaḥ ।
ōṁ dhr̥tyai namaḥ ।
ōṁ kantyai namaḥ ।
ōṁ smr̥tyai namaḥ ।
ōṁ mēdhayai namaḥ ।
ōṁ vibhavaryai namaḥ ।
ōṁ laghūdarayai namaḥ ॥ 80 ॥

See Also  Ganesha Dwadasanama Stotram In Tamil And English

ōṁ vararōhayai namaḥ ।
ōṁ hēmakaṅkanamanditayai namaḥ ।
ōṁ dvijapatnyarpitanijabhūsayai namaḥ ।
ōṁ raghavatōsinyai namaḥ ।
ōṁ śrīramasēvanaratayai namaḥ ।
ōṁ ratnatataṅkadharinyai namaḥ ।
ōṁ ramavamaṅkasaṁsthayai namaḥ ।
ōṁ ramacandraikarañjinyai namaḥ ।
ōṁ sarayūjalasaṅkrīdakarinyai namaḥ ।
ōṁ ramamōhinyai namaḥ ॥ 90 ॥

ōṁ suvarnatulitayai namaḥ ।
ōṁ punyayai namaḥ ।
ōṁ punyakīrtayē namaḥ ।
ōṁ kalavatyai namaḥ ।
ōṁ kalakanthayai namaḥ ।
ōṁ kambukanthayai namaḥ ।
ōṁ rambhōravē namaḥ ।
ōṁ gajagaminyai namaḥ ।
ōṁ ramarpitamanasē namaḥ ।
ōṁ ramavanditayai namaḥ ॥ 100 ॥

ōṁ ramavallabhayai namaḥ ।
ōṁ śrīramapadacihnaṅgayai namaḥ ।
ōṁ ramaramētibhasinyai namaḥ ।
ōṁ ramaparyaṅkaśayanayai namaḥ ।
ōṁ ramaṅghriksalinyai namaḥ ।
ōṁ varayai namaḥ ।
ōṁ kamadhēnvannasantustayai namaḥ ।
ōṁ matuliṅgakaradhr̥tayai namaḥ ।
ōṁ divyacandanasaṁsthayai namaḥ ।
ōṁ mūlakasuramardinyai namaḥ ॥ 110 ॥

– Chant Stotra in Other Languages –

Sri Sita Ashtottara Shatanamavalivali in Sanskrit – English –  KannadaTeluguTamil