Sri Stotram (Agni Purane) In Sanskrit

 ॥ Sri Stotram Sanskrit Lyrics ॥

॥ श्री स्तोत्रम् (अग्निपुराणे) ॥
पुष्कर उवाच –
राजलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः ।
स्तुतिः कृता तथा राजन् जयार्थं स्तुतिमादरेत् ॥ १ ॥

इन्द्र उवाच-
नमस्ते सर्वलोकानां जननीमब्धिसम्भवां ।
श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षस्स्थलस्थिताम् ॥ २ ॥

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी ।
सन्ध्या रात्रिः प्रभा मूर्तिः मेधा श्रद्धा सरस्वती ॥ ३ ॥

यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ ४ ॥

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च ।
सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितम् ॥ ५ ॥

का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः ।
अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ॥ ६ ॥

त्वया देवि परित्यक्तं सकलं भुवनत्रयं ।
विनष्टप्रायमभवत् त्वयेदानीं समेधितम् ॥ ७ ॥

दाराः पुत्रास्तथागारं सुहृद्धान्यधनादिकं ।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥ ८ ॥

शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखं ।
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ ९ ॥

त्वं माता सर्वलोकानां देवदेवो हरिः पिता ।
त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरम् ॥ १० ॥

मानः कोशः तथा कोष्ठं मागृहं मा परिच्छदं ।
मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥ ११ ॥

See Also  Pragya Vivardhana Karthikeya Stotram In Sanskrit

मा पुत्रान् मा सुहृद्वर्गान् मा पशून्मा विभूषणं ।
त्यजेथा मम देवस्य विष्णोर्वक्षस्स्थलालये ॥ १२ ॥

सत्येन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।
त्यजन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयामले ॥ १३ ॥

त्वयावलोकितास्सद्यः शीलाद्यैरखिलैर्गुणैः ।
कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥ १४ ॥

स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः स च विक्रान्तः यस्त्वया देवि वीक्षितः ॥ १५ ॥

सद्यो वैगुण्यमायान्ति शीलाद्यास्सकला गुणाः ।
पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥ १६ ॥

न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः ।
प्रसीद देवि पद्माक्षि मास्मांस्त्याक्षीः कदाचन ॥ १७ ॥

पुष्कर उवाच-
एवं स्तुता ददौ श्रीश्च वरमिन्द्राय चेप्सितं ।
सुस्थिरत्वं च राज्यस्य सङ्ग्रामविजयादिकम् ॥ १८ ॥

स्वस्तोत्र पाठश्रवणकर्तॄणां भुक्तिमुक्तिदं ।
श्रीस्तोत्रं सततं तस्मात्पठेच्च शृणुयान्नरः ॥ १९ ॥

इत्यग्निपुराणे श्रीस्तोत्रं ।

– Chant Stotra in Other Languages –

Agni Purane » Sri Stotram Lycs in English »Kannada » Telugu » Tamil