Sri Surya Kavacham In English – Surya Bhagavan Stotram

॥ Surya Kavacham in English


sribhairava uvaca
yo devadevo bhagavan bhaskaro mahasam nidhih ।
gayatrinayako bhasvan saviteti pragiyate ॥ 1 ॥

tasyaham kavacam divyam vajrapanjarakabhidham ।
sarvamantramayam guhyam mulavidyarahasyakam ॥ 2 ॥

sarvapapapaham devi duhkhadaridryanasanam ।
mahakusthaharam punyam sarvaroganivarhanam ॥ 3 ॥

sarvasatrusamuhaghnam samgrame vijayapradam ।
sarvatejomayam sarvadevadanavapujitam ॥ 4 ॥

rane rajabhaye ghore sarvopadravanasanam ।
matrkavestitam varma bhairavanananirgatam ॥ 5 ॥

grahapidaharam devi sarvasankatanasanam ।
dharanadasya devesi brahma lokapitamahah ॥ 6 ॥

visnurnarayano devi rane daityanjisyati ।
sankarah sarvalokeso vasavo‌உpi divaspatih ॥ 7 ॥

osadhisah sasi devi sivo‌உham bhairavesvarah ।
mantratmakam param varma savituh saramuttamam ॥ 8 ॥

yo dharayed bhuje murdhni ravivare mahesvari ।
sa rajavallabho loke tejasvi vairimardanah ॥ 9 ॥

bahunoktena kim devi kavacasyasya dharanat ।
iha laksmidhanarogya-vrddhirbhavati nanyatha ॥ 10 ॥

paratra parama muktirdevanamapi durlabha ।
kavacasyasya devesi mulavidyamayasya ca ॥ 11 ॥

vajrapanjarakakhyasya munirbrahma samiritah ।
gayatryam chanda ityuktam devata savita smrtah ॥ 12 ॥

maya bijam sarat saktirnamah kilakamisvari ।
sarvarthasadhane devi viniyogah prakirtitah ॥ 13 ॥

atha surya kavacam
om am am im im sirah patu om suryo mantravigrahah ।
um um rm r̥̄m lalatam me hram ravih patu cinmayah ॥ 14 ॥

~lum ~lum em aim patu netre hrim mamarunasarathih ।
om aum am ah sruti patu sah sarvajagadisvarah ॥ 15 ॥

kam kham gam gham patu gandau sum surah surapujitah ।
cam cham jam jham ca nasam me patu yarm aryama prabhuh ॥ 16 ॥

tam tham dam dham mukham payad yam yogisvarapujitah ।
tam tham dam dham galam patu nam narayanavallabhah ॥ 17 ॥

pam pham bam bham mama skandhau patu mam mahasam nidhih ।
yam ram lam vam bhujau patu mulam sakanayakah ॥ 18 ॥

sam sam sam ham patu vakso mulamantramayo dhruvah ।
lam ksah kukssim sada patu grahatho dinesvarah ॥ 19 ॥

nam nam nam nam mam me patu prstham divasanayakah ।
am am im im um um rm r̥̄m nabhim patu tamopahah ॥ 20 ॥

~lum ~lum em aim om aum am ah lingam me‌உvyad grahesvarah ।
kam kham gam gham cam cham jam jham katim bhanurmamavatu ॥ 21 ॥

tam tham dam dham tam tham dam dham janu bhasvan mamavatu ।
pam pham bam bham yam ram lam vam janghe me‌உvyad vibhakarah ॥ 22 ॥

sam sam sam ham lam ksah patu mulam padau trayitanuh ।
nam nam nam nam mam me patu savita sakalam vapuh ॥ 23 ॥

somah purve ca mam patu bhaumo‌உgnau mam sadavatu ।
budho mam daksine patu nairtya gurareva mam ॥ 24 ॥

pascime mam sitah patu vayavyam mam sanaiscarah ।
uttare mam tamah payadaisanyam mam sikhi tatha ॥ 25 ॥

urdhvam mam patu mihiro mamadhastanjagatpatih ।
prabhate bhaskarah patu madhyahne mam dinesvarah ॥ 26 ॥

sayam vedapriyah patu nisithe visphurapatih ।
sarvatra sarvada suryah patu mam cakranayakah ॥ 27 ॥

rane rajakule dyute vidade satrusankate ।
sangame ca jvare roge patu mam savita prabhuh ॥ 28 ॥

om om om uta omuaum ha sa ma yah suro‌உvatanmam bhayad
hram hrim hrum hahaha hasauh hasahasauh hamso‌உvatat sarvatah ।
sah sah sah sasasa nrpadvanacaraccauradranat sankatat
payanmam kulanayako‌உpi savita om hrim ha sauh sarvada ॥ 29 ॥

dram drim drum dadhanam tatha ca taranirbhambhairbhayad bhaskaro
ram rim rum rururum ravirjvarabhayat kusthacca sulamayat ।
am am am vivivim mahamayabhayam mam patu martandako
mulavyaptatanuh sadavatu param hamsah sahasramsuman ॥ 30॥

atha phalasrtih
iti srikavacam divyam vajrapanjarakabhidham ।
sarvadevarahasyam ca matrkamantravestitam ॥ 31 ॥

maharogabhayaghnam ca papaghnam manmukhoditam ।
guhyam yasaskaram punyam sarvasreyaskaram sive ॥ 32 ॥

likhitva ravivare tu tisye va janmabhe priye ।
astagandhena divyena sudhaksirena parvati ॥ 33 ॥

arkaksirena punyena bhurjatvaci mahesvari ।
kanakikasthalekhanya kavacam bhaskarodaye ॥ 34 ॥

svetasutrena raktena syamenavestayed gutim ।
sauvarnenatha samvesthya dharayenmurdhni va bhuje ॥ 35 ॥

rane ripunjayed devi vade sadasi jesyati ।
rajamanyo bhavennityam sarvatejomayo bhavet ॥ 36 ॥

kanthastha putrada devi kuksistha roganasini ।
sirahstha gutika divya rakalokavasankari ॥ 37 ॥

bhujastha dhanada nityam tejobuddhivivardhini ।
vandhya va kakavandhya va mrtavatsa ca yangana ॥ 38 ॥

kanthe sa dharayennityam bahuputra prajayaye ।
yasya dehe bhavennityam gutikaisa mahesvari ॥ 39 ॥

mahastranindramuktani brahmastradini parvati ।
taddeham prapya vyarthani bhavisyanti na samsayah ॥ 40 ॥

trikalam yah pathennityam kavacam vajrapanjaram ।
tasya sadyo mahadevi savita varado bhavet ॥ 41 ॥

annatva kavacam devi pujayed yastrayitanum ।
tasya pujarjitam punyam janmakotisu nisphalam ॥ 42 ॥

satavartam pathedvarma saptamyam ravivasare ।
mahakusthardito devi mucyate natra samsayah ॥ 43 ॥

nirogo yah pathedvarma daridro vajrapanjaram ।
laksmivanjayate devi sadyah suryaprasadatah ॥ 44 ॥

bhaktya yah prapathed devi kavacam pratyaham priye ।
iha loke sriyam bhuktva dehante muktimapnuyat ॥ 45 ॥

iti srirudrayamale tantre sridevirahasye
vajrapanjarakhyasuryakavacanirupanam trayastrimsah patalah ॥

– Chant Stotra in Other Languages –

Sri Surya Kavacham in English – SanskritKannadaTeluguTamilBengaliMalayalam

See Also  Runa Mochaka Angaraka (Mangala) Stotram In Kannada