Sri Surya Mandala Ashtakam 2 In Sanskrit

॥ Sri Surya Mandala Ashtakam 2 Sanskrit Lyrics ॥

॥ सूर्याष्टकम् २ ॥
श्रीगणेशाय नमः ।
प्रभाते यस्मिन्नभ्युदितसमये कर्मसु नृणां
प्रवर्तेद्वै चेतो गतिरपि च शीतापहरणम् ।
गतो मैत्र्यं पृथ्वीसुरकुलपतेर्यश्च तमहं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ १ ॥

त्रिनेत्रोऽप्यञ्जल्या सुरमुकुटसंवृष्टचरणे
बलिं नीत्वा नित्यं स्तुतिमुदितकालास्तसमये ।
निधानं यस्यायं कुरुत इति धाम्नामधिपति
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ २ ॥

मृगाङ्के मूर्तित्वं ह्यमरगण भर्ताकृत इति
नृणां वर्त्मात्मात्मोक्षिणितविदुषां यश्च यजताम् ।
क्रतुर्लोकानां यो लयभरभवेषुप्रभुरयं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ३ ॥

दिशः खं कालो भूरुदधिरचलं चाक्षुषमिदं
विभागो येनायं निखिलमहसा दीपयति तान् ।
स्वयं शुद्धं संविन्निरतिशयमानन्दमजरं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ४ ॥

वृषात्पञ्चस्वेत्यौढयति दिनमानन्दगमनस्-
तथा वृद्धिं रात्रैः प्रकटयति कीटाज्जवगतिः ।
तुले मेषे यातो रचयति समानं दिननिशं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ५ ॥

वहन्ते यं ह्यश्वा अरुणविनि युक्ताः प्रमुदितास्-
त्रयीरूपं साक्षाद्दधति च रथं मुक्तिसदनम् ।
नजीवानां यं वै विषयति मनो वागवसरो
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ६ ॥

तथा ब्रह्मा नित्यं मुनिजनयुता यस्य पुरतश्-
चलन्ते नृत्यन्तोऽयुतमुत रसेनानुगुणितं ।
निबध्नन्ती नागा रथमपि च नागायुतबला
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ७ ॥

See Also  Sri Ruchir Ashtakam 2 In Kannada

प्रभाते ब्रह्माणं शिवतनुभृतं मध्यदिवसे
तथा सायं विष्णुं जगति हितकारी सुखकरम् ।
सदा तेजोराशिं त्रिविवमथ पापौघशमनं
नमामि श्रीसूर्यं तिमिरहरणं शान्तशरणम् ॥ ८ ॥

मतं शास्त्राणां यत्तदनु रघुनाथेन रचितं
शुभं चुंराग्रामे तिमिरहरसूर्याष्टकमिदम् ।
त्रिसन्ध्यायां नित्यं पठति मनुजोऽनन्यगतिमांश्-
चतुर्वर्गप्राप्तौ प्रभवति सदा तस्य विजयम् ॥ ९ ॥

नन्देन्द्वङ्क्क्षितावब्दे (१९१९) मार्गमासे शुभे दले ।
सूर्याष्टकमिदं प्रोक्तं दशम्यां रविवासरे ॥ १० ॥

इति श्रीपण्डितरघुनाथशर्मणा विरचितं श्रीसूर्याष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Surya Bhagavan Slokam » Surya Mandala Ashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil