Vallabha Mahaganapati Trishati Namavali Sadhana In Sanskrit – 300 Names Of Maha Ganapati

॥ Sri Vallabha Mahaganapati Trishati Namavali Sadhana Sanskrit Lyrics ॥

॥ श्रीवल्लभमहागणपतित्रिशतीनामावलिः ॥

प्रस्तुत श्रीवल्लभमहागणपतित्रिशतीनामावली में
श्रीमहागणपति के तीन सौ नाम दिए गए हैं । इन नामों की सबसे
बडी मुख्य विशेषता यह है कि इन नामों के “जप” के
द्वारा स्वाभाविक रूप से श्रीमहागणपति के मन्त्रराज (ॐ श्रीं ह्रीं
क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा)
का भी जप होता है क्यों कि प्रस्तुत तीन सौ नामों के प्रारम्भिक
अक्षर क्रम से मन्त्रराज के एक एक अक्षर के अनुसार हैं
और नामावली का समापन “मूलमन्त्र गणपतये नमः” से
होता है । इन नामों के द्वारा साधकगण श्रीमहागणपति की चार
प्रकार से साधना कर सकते हैं १. जप, २. पूजन, ३. तर्पण
एवं ४. होम । “जप” के लिए सभी नामों के प्रारम्भ में
“ॐ” और अन्त में “नमः” का प्रयोग किया जाता है,
जिसे प्रस्तुत नामों के साथ यहाँ दिया जा रहा है । “पूजन”
के लिए नामों के अन्त में “पूजयामि नमः”, “तर्पण”
हेतु “तर्पयामि नमः” लगाना चाहिए । पूजन एवं तर्पण
दोनों एक साथ करने हेतु प्रत्येक नाम के अन्त में “पूजयामि
नमः तर्पयामि नमः” कहना चाहिए । “होम” हेतु नामों
के अन्त में “स्वाहा” लगाना चाहिए । “नामावली” के
द्वारा “जपपूजनतर्पणहवन” करने हेतु सबसे पहले
श्रीमहागणपति का ध्यान करना चाहिए । फिर “मानसपूजन”
कर जपपूजनतर्पणहवन आदि करना चाहिए । यथा-

श्रीगणेशाय नमः ।

श्रीवल्लभमहागणपतिप्रीत्यर्थं श्रीमहागणपतिप्रसादसिद्ध्यर्थं
श्रीमहागणपतिमहामन्त्रजपं करिष्ये ॥

अस्य श्रीमहागणपतिमहामन्त्रस्य गणकऋषिः गायत्री छन्दः
श्रीमहागणपतिर्देवता ।

गां बीजम्, गीं शक्तिः, गूं कीलकम्,
श्रीमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः

गां अङ्गुष्ठाभ्यां नमः ।
गीं तर्जनीभ्यां नमः ।
गूं मध्यमाभ्यां नमः ।
गैं अनामिकाभ्यां नमः ।
गौं कनिष्टिकाभ्यां नमः ।
गः करतलकरपृष्ठाभ्यां नमः ।
गां हृदयाय नमः ।
गीं शिरसे स्वाहा ।
गूं शिखायै वषट् ।
गैं कवचाय हूम् ।
गौं नेत्रत्रयाय वौषट् ।
गः अस्त्राय फट् ।
भूर्भुवसुवरों इति दिग्बन्धः ।

॥ ध्यानम् ॥

बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल ।
व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ॥

ध्येयो वल्लभया सपद्यकरयाऽऽश्लिष्टोज्ज्वलद्भूषया ।
विश्वोत्पत्ति विपत्ति संस्थितिकरो विघ्नो विशिष्टार्थदः ॥

मूषिकवाहन मोदकहस्त, चामरकर्ण विलम्बितसूत्र ।
वामनरूप महेश्वरपुत्र, विघ्नविनायक पाद नमस्ते ॥

॥ मानसपूजा ॥

लं पृथिव्यात्मकं गन्धं श्रीवल्लभमहागणपतये समर्पयामि नमः ।
हं आकाशात्मकं पुष्पं श्रीवल्लभमहागणपतये समर्पयामि नमः ।
यं वाय्वात्मकं धूपं श्रीवल्लभमहागणपतये घ्रापयामि नमः ।
रं वह्नयात्मकं दीपं श्रीवल्लभमहागणपतये दर्शयामि नमः ।
वं अमृतात्मकं नैवेद्यं श्रीवल्लभमहागणपतये निवेदयामि नमः ।
सं सर्वात्मकं ताम्बूलं श्रीवल्लभमहागणपतये समर्पयामि नमः ।

॥ अथ त्रिशती नामावलिः ॥

ॐ ॐकारगणपतये नमः ।
ॐ ॐकारप्रणवरूपाय नमः ।
ॐ ॐकारमूर्तये नमः ।
ॐ ॐकाराय नमः ।
ॐ ॐकारमन्त्राय नमः ।
ॐ ॐकारबिन्दुरूपाय नमः ।
ॐ ॐकाररूपाय नमः ।
ॐ ॐकारनादाय नमः ।
ॐ ॐकारमयाय नमः ।
ॐ ॐकारमूलाधारवासाय नमः ॥ १० ॥

ॐ श्रीङ्कारगणपतये नमः ।
ॐ श्रीङ्कारवल्लभाय नमः ।
ॐ श्रीङ्काराय नमः ।
ॐ श्रीं लक्ष्म्यै नमः ।
ॐ श्रीं महागणेशाय नमः ।
ॐ श्रीं वल्लभाय नमः ।
ॐ श्रीगणेशाय नमः ।
ॐ श्रीं वीरगणेशाय नमः ।
ॐ श्रीं वीरलक्ष्म्यै नमः ।
ॐ श्रीं धैर्यगणेशाय नमः ॥ २० ॥

See Also  1000 Names Of Sri Shivakama Sundari 2 – Sahasranama Stotram In Sanskrit

ॐ श्रीं वीरपुरेन्द्राय नमः ।
ॐ ह्रीङ्कारगणेशाय नमः ।
ॐ ह्रीङ्कारमयाय नमः ।
ॐ ह्रीङ्कारसिंहाय नमः ।
ॐ ह्रीङ्कारबालाय नमः ।
ॐ ह्रीङ्कारपीठाय नमः ।
ॐ ह्रीङ्काररूपाय नमः ।
ॐ ह्रीङ्कारवर्णाय नमः ।
ॐ ह्रीङ्कारकलाय नमः ।
ॐ ह्रीङ्कारलयाय नमः ॥ ३० ॥

ॐ ह्रीङ्कारवरदाय नमः ।
ॐ ह्रीङ्कारफलदाय नमः ।
ॐ क्लीङ्कारगणेशाय नमः ।
ॐ क्लीङ्कारमन्मथाय नमः ।
ॐ क्लीङ्काराय नमः ।
ॐ क्लीं मूलाधाराय नमः ।
ॐ क्लीं वासाय नमः ।
ॐ क्लीङ्कारमोहनाय नमः ।
ॐ क्लीङ्कारोन्नतरूपाय नमः ।
ॐ क्लीङ्कारवश्याय नमः ॥ ४० ॥

ॐ क्लीङ्कारनाथाय नमः ।
ॐ क्लीङ्कारहेरम्बाय नमः ।
ॐ क्लीङ्काररूपाय नमः ।
ॐ ग्लौं गणपतये नमः ।
ॐ ग्लौङ्कारबीजाय नमः ।
ॐ ग्लौङ्काराक्षराय नमः ।
ॐ ग्लौङ्कारबिन्दुमध्यगाय नमः ।
ॐ ग्लौङ्कारवासाय नमः ।
ॐ गं गणपतये नमः ।
ॐ गं गणनाथाय नमः ॥ ५० ॥

ॐ गं गणाधिपाय नमः ।
ॐ गं गणाध्यक्षाय नमः ।
ॐ गं गणाय नमः ।
ॐ गं गगनाय नमः ।
ॐ गं गङ्गाय नमः ।
ॐ गं गमनाय नमः ।
ॐ गं गानविद्याप्रदाय नमः ।
ॐ गं घण्टानादप्रियाय नमः ।
ॐ गं गकाराय नमः ।
ॐ गं वाहाय नमः ॥ ६० ॥

ॐ गणपतये नमः ।
ॐ गजमुखाय नमः ।
ॐ गजहस्ताय नमः ।
ॐ गजरूपाय नमः ।
ॐ गजारूढाय नमः ।
ॐ गजाय नमः ।
ॐ गणेश्वराय नमः ।
ॐ गन्धहस्ताय नमः ।
ॐ गर्जिताय नमः ।
ॐ गताय नमः ॥ ७० ॥

ॐ णकारगणपतये नमः ।
ॐ णलाय नमः ।
ॐ णलिङ्गाय नमः ।
ॐ णलप्रियाय नमः ।
ॐ णलेशाय नमः ।
ॐ णलकोमलाय नमः ।
ॐ णकरीशाय नमः ।
ॐ णकरिकाय नमः ।
ॐ णणणङ्काय नमः ।
ॐ णणीशाय नमः ॥ ८० ॥

ॐ णणीणप्रियाय नमः ।
ॐ परब्रह्माय नमः ।
ॐ परहन्त्रे नमः ।
ॐ परमूर्तये नमः ।
ॐ पराय नमः ।
ॐ परमात्मने नमः ।
ॐ परानन्दाय नमः ।
ॐ परमेष्ठिने नमः ।
ॐ परात्पराय नमः ।
ॐ पद्माक्षाय नमः ॥ ९० ॥

ॐ पद्मालयापतये नमः ।
ॐ पराक्रमिणे नमः ।
ॐ तत्त्वगणपतये नमः ।
ॐ तत्त्वगम्याय नमः ।
ॐ तर्कवेत्रे नमः ।
ॐ तत्त्वविदे नमः ।
ॐ तत्त्वरहिताय नमः ।
ॐ तमोहिताय नमः ।
ॐ तत्त्वज्ञानाय नमः ।
ॐ तरुणाय नमः ॥ १०० ॥

ॐ तरणिभृङ्गाय नमः ।
ॐ तरणिप्रभाय नमः ।
ॐ यज्ञगणपतये नमः ।
ॐ यज्ञकाय नमः ।
ॐ यशस्विने नमः ।
ॐ यज्ञकृते नमः ।
ॐ यज्ञाय नमः ।
ॐ यमभीतिनिवर्तकाय नमः ।
ॐ यमहृतये नमः ।
ॐ यज्ञफलप्रदाय नमः ॥ ११० ॥

See Also  108 Names Of Ganesh In Odia

ॐ यमाधाराय नमः ।
ॐ यमप्रदाय नमः ।
ॐ यथेष्टवरप्रदाय नमः ।
ॐ वरगणपतये नमः ।
ॐ वरदाय नमः ।
ॐ वसुधापतये नमः ।
ॐ वज्रोद्भवभयसंहर्त्रे नमः ।
ॐ वल्लभारमणीशाय नमः ।
ॐ वक्षस्थलमणिभ्राजिने नमः ।
ॐ वज्रधारिणे नमः ॥ १२० ॥

ॐ वश्याय नमः ।
ॐ वकाररूपाय नमः ।
ॐ वशिने नमः ।
ॐ वरप्रदाय नमः ।
ॐ रजगणपतये नमः ।
ॐ रजकराय नमः ।
ॐ रमानाथाय नमः ।
ॐ रत्नाभरणभूषिताय नमः ।
ॐ रहस्यज्ञाय नमः ।
ॐ रसाधाराय नमः ॥ १३० ॥

ॐ रथस्थाय नमः ।
ॐ रथावासाय नमः ।
ॐ रञ्जितप्रदाय नमः ।
ॐ रविकोटिप्रकाशाय नमः ।
ॐ रम्याय नमः ।
ॐ वरदवल्लभाय नमः ।
ॐ वकाराय नमः ।
ॐ वरुणप्रियाय नमः ।
ॐ वज्रधराय नमः ।
ॐ वरदवरदाय नमः ॥ १४० ॥

ॐ वन्दिताय नमः ।
ॐ वश्यकराय नमः ।
ॐ वदनप्रियाय नमः ।
ॐ वसवे नमः ।
ॐ वसुप्रियाय नमः ।
ॐ वरदप्रियाय नमः ।
ॐ रविगणपतये नमः ।
ॐ रत्नकिरीटाय नमः ।
ॐ रत्नमोहनाय नमः ।
ॐ रत्नभूषणाय नमः ॥ १५० ॥

ॐ रत्नकाय नमः ।
ॐ रत्नमन्त्रपाय नमः ।
ॐ रसाचलाय नमः ।
ॐ रसातलाय नमः ।
ॐ रत्नकङ्कणाय नमः ।
ॐ रवोधीशाय नमः ।
ॐ रवापानाय नमः ।
ॐ रत्नासनाय नमः ।
ॐ दकाररूपाय नमः ।
ॐ दमनाय नमः ॥ १६० ॥ ॥

ॐ दण्डकारिणे नमः ।
ॐ दयाधनिकाय नमः ।
ॐ दैत्यगमनाय नमः ।
ॐ दयावहाय नमः ।
ॐ दक्षध्वंसनकराय नमः ।
ॐ दक्षाय नमः ।
ॐ दतकाय नमः ।
ॐ दमोजघ्नाय नमः ।
ॐ सर्ववश्यगणपतये नमः ॥ १७० ॥

ॐ सर्वात्मने नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वसौख्यप्रदायिने नमः ।
ॐ सर्वदुःखघ्ने नमः ।
ॐ सर्वरोगहृते नमः ।
ॐ सर्वजनप्रियाय नमः ।
ॐ सर्वशास्त्रकलापधराय नमः ।
ॐ सर्वदुःखविनाशकाय नमः ।
ॐ सर्वदुष्टप्रशमनाय नमः ।
ॐ जयगणपतये नमः ॥ १८० ॥

ॐ जनार्दनाय नमः ।
ॐ जपाराध्याय नमः ।
ॐ जगन्मान्याय नमः ।
ॐ जयावहाय नमः ।
ॐ जनपालाय नपः
ॐ जगत्सृष्टये नमः ।
ॐ जप्याय नमः ।
ॐ जनलोचनाय नमः ।
ॐ जगतीपालाय नमः ।
ॐ जयन्ताय नमः ॥ १९० ॥

ॐ नटनगणपतये नमः ।
ॐ नद्याय नमः ।
ॐ नदीशगम्भीराय नमः ।
ॐ नतभूदेवाय नमः ।
ॐ नष्टद्रव्यप्रदायकाय नमः ।
ॐ नयज्ञाय नमः ।
ॐ नमितारये नमः ।
ॐ नन्दाय नमः ।
ॐ नटविद्याविशारदाय नमः ।
ॐ नवत्यानां सन्त्रात्रे नमः ॥ २०० ॥

ॐ नवाम्बरविधारणाय नमः ।
ॐ मेघडम्बरगणपतये नमः ।
ॐ मेघवाहनाय नमः ।
ॐ मेरुवासाय नमः ।
ॐ मेरुनिलयाय नमः ।
ॐ मेघवर्णाय नमः ।
ॐ मेघनादाय नमः ।
ॐ मेघडम्बराय नमः ।
ॐ मेघगर्जिताय नमः ।
ॐ मेघरूपाय नमः ॥ २१० ॥

See Also  108 Names Of Gayatri In Bengali

ॐ मेघघोषाय नमः ।
ॐ मेघवाहनाय नमः ।
ॐ वश्यगणपतये नमः ।
ॐ वज्रेश्वराय नमः ।
ॐ वरप्रदाय नमः ।
ॐ वज्रदन्ताय नमः ।
ॐ वश्यप्रदाय नमः ।
ॐ वश्याय नमः ।
ॐ वशिने नमः ।
ॐ वटुकेशाय नमः ॥ २२० ॥

ॐ वराभयाय नमः ।
ॐ वसुमते नमः ।
ॐ वटवे नमः ।
ॐ शरगणपतये नमः ।
ॐ शर्मधाम्ने नमः ।
ॐ शरणाय नमः ।
ॐ शर्मवद्वसुघनाय नमः ।
ॐ शरधराय नमः ।
ॐ शशिधराय नमः ।
ॐ शतक्रतुवरप्रदाय नमः ॥ २३० ॥ ॥

ॐ शतानन्दादिसेव्याय नमः ।
ॐ शमितदेवाय नमः ।
ॐ शराय नमः ।
ॐ शशिनाथाय नमः ।
ॐ महाभयविनाशनाय नमः ।
ॐ महेश्वरप्रियाय नमः ।
ॐ मत्तदण्डकराय नमः ।
ॐ महाकीर्तये नमः ।
ॐ महाभुजाय नमः ।
ॐ महोन्नतये नमः ॥ २४० ॥

ॐ महोत्साहाय नमः ।
ॐ महामायाय नमः ।
ॐ महामदाय नमः ।
ॐ महाकोपाय नमः ।
ॐ नागगणपतये नमः ।
ॐ नागाधीशाय नमः ।
ॐ नायकाय नमः ।
ॐ नाशितारातये नमः ।
ॐ नामस्मरणपापघ्ने नमः ।
ॐ नाथाय नमः ॥ २५० ॥ ॥

ॐ नाभिपदार्थपद्मभुवे नमः ।
ॐ नागराजवल्लभप्रियाय नमः ।
ॐ नाट्यविद्याविशारदाय नमः ।
ॐ नाट्यप्रियाय नमः ।
ॐ नाट्यनाथाय नमः ।
ॐ यवनगणपतये नमः ।
ॐ यमवीषूदनाय नमः ।
ॐ यमवीजिताय नमः ।
ॐ यज्वने नमः ।
ॐ यज्ञपतये नमः ॥ २६० ॥

ॐ यज्ञनाशनाय नमः ।
ॐ यज्ञप्रियाय नमः ।
ॐ यज्ञवाहाय नमः ।
ॐ यज्ञाङ्गाय नमः ।
ॐ यज्ञसखाय नमः ।
ॐ यज्ञप्रियाय नमः ।
ॐ यज्ञरूपाय नमः ।
ॐ यज्ञवन्द्याय नमः ।
ॐ यतिरक्षकाय नमः ।
ॐ यतिपूजिताय नमः ॥ २७० ॥

ॐ स्वामिगणपतये नमः ।
ॐ स्वर्णवरदाय नमः ।
ॐ स्वर्णकर्षणाय नमः ।
ॐ स्वाश्रयाय नमः ।
ॐ स्वस्तिकृते नमः ।
ॐ स्वस्तिकाय नमः ।
ॐ स्वर्णकक्षाय नमः ।
ॐ स्वर्णताटङ्कभूषणाय नमः ।
ॐ स्वाहासभाजिताय नमः ।
ॐ स्वरशास्त्रस्वरूपकृते नमः ॥ २८० ॥

ॐ हादिविद्याय नमः ।
ॐ हादिरूपाय नमः ।
ॐ हरिहरप्रियाय नमः ।
ॐ हरण्यादिपतये नमः ।
ॐ हाहाहूहूगणपतये नमः ।
ॐ हरिगणपतये नमः ।
ॐ हाटकप्रियाय नमः ।
ॐ हतगजाधिपाय नमः ।
ॐ हेयाश्रयाय नमः ।
ॐ हंसप्रियाय नमः ॥ २९० ॥

ॐ हंसाय नमः ।
ॐ हंसपूजिताय नमः ।
ॐ हनुमत्सेविताय नमः ।
ॐ हकाररूपाय नमः ।
ॐ हरिस्तुताय नमः ।
ॐ हराङ्कवास्तव्याय नमः ।
ॐ हरिनीलप्रभाय नमः ।
ॐ हरिद्राबिम्बपूजिताय नमः ।
ॐ हरिघ्यमुखदेवता सर्वेष्टसिद्धिताय नमः ।
ॐ मूलमन्त्रगणपतये नमः ॥ ३०० ॥

इति श्रीवल्लभमहागणपतित्रिशतीनामावलिः समाप्ता ।

– Chant Stotra in Other Languages -300 Names of Sri Vallabha Mahaganapathi:

Vallabha Mahaganapati Trishati Namavali Sadhana in  Hindi – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil