Sri Veda Vyasa Ashtottara Shatanama Stotram In English

॥ Sri Veda Vyasa Ashtottara Shatanama Stotram English Lyrics ॥

॥ śrī vēdavyasa astōttaraśatanama stōtram ॥
vyasaṁ visnusvarūpaṁ kalimalatamasaḥ prōdyadadityadīptiṁ
vasisthaṁ vēdaśakhavyasanakaramr̥siṁ dharmabījaṁ mahantam ।
pauranabrahmasūtranyaracayadatha yō bharataṁ ca smr̥tiṁ taṁ
kr̥snadvaipayanakhyaṁ suranaraditijaiḥ pūjitaṁ pūjayē:’ham ॥

vēdavyasō visnurūpaḥ paraśaryastapōnidhiḥ ।
satyasandhaḥ praśantatma vagmī satyavatīsutaḥ ॥ 1 ॥

kr̥snadvaipayanō dantō badarayanasañjñitaḥ ।
brahmasūtragrathitavan bhagavan jñanabhaskaraḥ ॥ 2 ॥

sarvavēdantatattvajñaḥ sarvajñō vēdamūrtiman ।
vēdaśakhavyasanakr̥tkr̥takr̥tyō mahamuniḥ ॥ 3 ॥

mahabuddhirmahasiddhirmahaśaktirmahadyutiḥ ।
mahakarma mahadharma mahabharatakalpakaḥ ॥ 4 ॥

mahapuranakr̥t jñanī jñanavijñanabhajanam ।
cirañjīvī cidakaraścittadōsavinaśakaḥ ॥ 5 ॥

vasisthaḥ śaktipautraśca śukadēvagururguruḥ ।
asadhapūrnimapūjyaḥ pūrnacandranibhananaḥ ॥ 6 ॥

viśvanathastutikarō viśvavandyō jagadguruḥ ।
jitēndriyō jitakrōdhō vairagyanirataḥ śuciḥ ॥ 7 ॥

jaiminyadisadacaryaḥ sadacarasadasthitaḥ ।
sthitaprajñaḥ sthiramatiḥ samadhisaṁsthitaśayaḥ ॥ 8 ॥

praśantidaḥ prasannatma śaṅkararyaprasadakr̥t ।
narayanatmakaḥ stavyaḥ sarvalōkahitē rataḥ ॥ 9 ॥

acaturvadanabrahma dvibhujaparakēśavaḥ ।
aphalalōcanaśivaḥ parabrahmasvarūpakaḥ ॥ 10 ॥

brahmanyō brahmanō brahmī brahmavidyaviśaradaḥ ।
brahmatmaikatvavijñata brahmabhūtaḥ sukhatmakaḥ ॥ 11 ॥

vēdabjabhaskarō vidvan vēdavēdantaparagaḥ ।
apantaratamōnama vēdacaryō vicaravan ॥ 12 ॥

ajñanasuptibuddhatma prasuptanaṁ prabōdhakaḥ ।
apramattō:’pramēyatma maunī brahmapadē rataḥ ॥ 13 ॥

See Also  Sri Shiva Hrudayam In English

pūtatma sarvabhūtatma bhūtimanbhūmipavanaḥ ।
bhūtabhavyabhavajñata bhūmasaṁsthitamanasaḥ ॥ 14 ॥

utphullapundarīkaksaḥ pundarīkaksavigrahaḥ ।
navagrahastutikaraḥ parigrahavivarjitaḥ ॥ 15 ॥

ēkantavasasuprītaḥ śamadinilayō muniḥ ।
ēkadantasvarūpēna lipikarī br̥haspatiḥ ॥ 16 ॥

bhasmarēkhaviliptaṅgō rudraksavalibhūsitaḥ ।
jñanamudralasatpaniḥ smitavaktrō jatadharaḥ ॥ 17 ॥

gabhīratma sudhīratma svatmaramō ramapatiḥ ।
mahatma karunasindhuranirdēśyaḥ svarajitaḥ ॥ 18 ॥

iti śrīyōganandasarasvatīviracitaṁ śrīvēdavyasastōttaraśatanamastōtraṁ sampūrnam ॥

– Chant Stotra in Other Languages –

Sri Veda Vyasa Ashtottara Shatanama Stotram in English – SanskritKannadaTeluguTamil