Sri Vishnu Suktam In Sanskrit And English

॥ Lord Maha Vishnu Stotram – Vishnu Suktam in Sanskrit


ॐ विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे राजाग्ं॑सि॒ यो अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्णो॑र॒राट॑मसि॒ विष्णो॓ः पृ॒ष्ठम॑सि॒ विष्णोः॒ श्नप्त्रे॓स्थो॒ विष्णो॒स्स्यूर॑सि॒ विष्णो॓र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥

तद॑स्य प्रि॒यम॒भिपाथो॑ अश्याम् । नरो यत्र॑ देव॒यवो॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था । विष्णो॓ प॒दे प॑र॒मे मध्व॒ उथ्सः॑ । प्रतद्विष्णु॑स्स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्ष॒यन्ति॒ भुव॑नानि॒ विश्वा॓ । प॒रो मात्र॑या त॒नुवा॑ वृधान । न ते॑ महि॒त्वमन्व॑श्नुवन्ति ॥

उ॒भे ते॑ विद्मा॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒त्वम् । प॒र॒मस्य॑ विथ्से । विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् । क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः । ऊ॒रु॒क्षि॒तिग्ं सु॒जनि॑माचकार । त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताम् । विच॑क्रमे श॒तर्च॑सं महि॒त्वा । प्रविष्णु॑रस्तु त॒वस॒स्तवी॑यान् । त्वे॒षग्ग् ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥

अतो॑ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे । पृ॒थि॒व्याः स॒प्तधाम॑भिः । इ॒दं विष्णु॒र्विच॑क्र॒मे त्रे॒धा निद॑धे प॒दम् । समू॑ढमस्य पाग्ं सु॒रे ॥ त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पा अदा॓भ्यः । ततो॒ धर्मा॑णि धा॒रयन्॑ । विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॓ व्र॒तानि॑ पस्पृ॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा॓ ॥

तद्विष्णो॓ः पर॒मं प॒दग्ं सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् । तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाग्ं स॒स्समि॑न्धते । विष्णो॒र्यत्प॑र॒मं प॒दम् । पर्या॓प्त्या॒ अन॑न्तरायाय॒ सर्व॑स्तोमो‌உति रा॒त्र उ॑त्त॒म मह॑र्भवति सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्त्यै॒ सर्व॑मे॒व तेना॓प्नोति॒ सर्वं॑ जयति ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ Lord Maha Vishnu Stotram – Vishnu Suktam in English


om visnornuka’m virya’ni pravo’cam yah parthi’vani vimame rajagm’si yo aska’bhayadutta’ragm sadhastha’m vicakramanastredhoru’gayo visno’rarata’masi visno”h prsthama’si visnoh snaptre”stho visnossyura’si visno”rdhruvama’si vaisnavama’si visna’ve tva ॥

tada’sya priyamabhipatho’ asyam – naro yatra’ devayavo mada’nti – urukramasya sa hi bandhu’rittha – visno” pade pa’rame madhva uthsa’h – pratadvisnu’sstavate virya’ya – mrgo na bhimah ku’caro gi’risthah – yasyorusu’ trisu vikrama’nesu – adhi’ksayanti bhuva’nani visva” – paro matra’ya tanuva’ vrdhana – na te’ mahitvamanva’snuvanti ॥

ubhe te’ vidma raja’si prthivya visno’ devatvam – paramasya’ vithse – vica’krame prthivimesa etam – ksetra’ya visnurmanu’se dasasyan – dhruvaso’ asya kirayo jana’sah – uruksitigm sujani’macakara – trirdevah pr’thivimesa etam – vica’krame satarca’sam mahitva – pravisnu’rastu tavasastavi’yan – tvesagg hya’sya sthavi’rasya nama’ ॥

ato’ deva a’vantu no yato visnu’rvicakrame – prthivyah saptadhama’bhih – idam visnurvica’krame tredha nida’dhe padam – samu’dhamasya pagm sure ॥ trini’ pada vica’krame visnu’rgopa ada”bhyah – tato dharma’ni dharayan’ – visnoh karma’ni pasyata yato” vratani’ pasprse – indra’sya yujyah sakha” ॥

tadvisno”h paramam padagm sada’ pasyanti suraya’h – diviva caksurata’tam – tadvipra’so vipanyavo’ jagrvagm sassami’ndhate – visnoryatpa’ramam padam – parya”ptya ana’ntarayaya sarva’stomo‌உti ratra u’ttama maha’rbhavati sarvasyaptyai sarva’sya jittyai sarva’meva tena”pnoti sarvam’ jayati ॥

om santih santih santi’h ॥

See Also  Narayaneeyam In English, Kannada, Telugu, Tamil