Sri Vittala Stavaraja In English

॥ Sri Vittala Stavaraja English Lyrics ॥

॥ viththalastavarajaḥ ॥

ōṁ asya śrīviththalastavarajastōtramahamantrasya bhagavan vēdavyasa r̥siḥ
atijagatī chandaḥ śrīviththalaḥ paramatma dēvata trimūrtyatmaka iti bījam sr̥stisaṁraksanarthēti śaktiḥ varadabhayahastēti kīlakam mama sarvabhīstaphalasiddhyarthē japē viniyōgaḥ ।

atha nyasaḥ-
ōṁ namō bhagavatē viththalaya aṅgusthabhyaṁ namaḥ ।
ōṁ tattvaprakaśatmanē tarjanībhyaṁ namaḥ ।
ōṁ śaṅkhacakragadadharatmanē madhyamabhyaṁ namaḥ ।
ōṁ sr̥stisaṁraksanarthaya anamikabhyaṁ namaḥ ।
ōṁ trimūrtyatmakaya kanisthikabhyaṁ namaḥ ।
ōṁ varadabhayahastaya karatalakarapr̥sthabhyaṁ namaḥ ।
ēvaṁ hr̥dayadinyasaḥ – bhūrbhuvassuvarōmiti digbandhaḥ ।

dhyanam –
śrīguruṁ viththalanandaṁ paratparajagatprabhum ।
trailōkyavyapakaṁ dēvaṁ śuddhamatyantanirmalam ॥ 1 ॥

nasagrē:’vasthitaṁ dēvamabrahmastambasamyutam ।
ūrnatantunibhakaraṁ sūtrajñaṁ viththalaṁ svayam ॥ 2 ॥

gaṅgayamunayōrmadhyē trikūtaṁ raṅgamandaram ।
jñanaṁ bhīmarathītīraṁ svadēvaṁ pandarīpuram ॥ 3 ॥

rukmanīśaktihastēna krīdantaṁ calalōcanam ।
ajñabrahma bilantastha jyōtirmayasvarūpakam ॥ 4 ॥

sahasradalapadmasthaṁ sarvabharanabhūsitam ।
sarvadēvasamutpannaṁ ōmitijyōtirūpakam ॥ 5 ॥

samaparvata ūrdhvasthaṁ śrōnitrayasahasrakam ।
stambhō madhyaṁ yatha sthanaṁ kalau vēṅkatanayakam ॥ 6 ॥

pītavastraparīdhanaṁ tulasīvanamalinam ।
śaṅkhacakradharaṁ dēvaṁ varadabhayahastakam ॥ 7 ॥

ūrdhvapundramayaṁ dēvaṁ citrabharanabhūsitam ।
ratnasiṁhasanaṁ dēvaṁ suvarnamakutōjjvalam ॥ 8 ॥

ratnakiṅkinikēyūraṁ ratnamantapaśōbhitam ।
paundraṁ ca palinaṁ raṅgaṁ yadūnaṁ kuladīpakam ॥ 9 ॥

See Also  Sudarshana Ashtakam In English

dēvaridaityadarpaghnaṁ sarvalōkaikanayakam ।
ōṁ namaśśantirūpaya sarvalōkaikasiddhayē ॥ 10 ॥

sarvadēvasvarūpaya sarvayantrasvarūpinē ।
sarvatantrasvarūpaya viththalaya namō namaḥ ॥ 11 ॥

paramantrapranaśaya parayantranivarinē ।
paratantravinaśaya viththalaya namō namaḥ ॥ 12 ॥

paratparasvarūpaya paramatmasvarūpinē ।
parabrahmasvarūpaya viththalaya namō namaḥ ॥ 13 ॥

viśvarūpasvarūpaya viśvavyapisvarūpinē ।
viśvambharasvamitraya viththalaya namō namaḥ ॥ 14 ॥

paramahaṁsasvarūpaya sō:’haṁ haṁsasvarūpinē ।
haṁsamantrasvarūpaya viththalaya namō namaḥ ॥ 15 ॥

anirvacyasvarūpaya akhandabrahmarūpinē ।
atmatattvaprakaśaya viththalaya namō namaḥ ॥ 16 ॥

ksaraksarasvarūpaya aksarayasvarūpinē ।
ōṅkaravacyarūpaya viththalaya namō namaḥ ॥ 17 ॥

bindunadakalatīta bhinnadēhasamaprabha ।
abhinnayaiva viśvaya viththalaya namō namaḥ ॥ 18 ॥

bhīmatīranivasaya pandarīpuravasinē ।
panduraṅgaprakaśaya viththalaya namō namaḥ ॥ 19 ॥

sarvayōgarthatattvajña sarvabhūtahitērata ।
sarvalōkahitarthaya viththalaya namō namaḥ ॥ 20 ॥

ya idaṁ pathatē nityaṁ trisandhyaṁ stauti madhavam ।
sarvayōgapradaṁ nityaṁ dīrghamayusyavardhanam ॥ 21 ॥

sarvē jvara vinaśyanti mucyatē sarvabandhanat ।
avartanasahasrastu labhatē vañchitaṁ phalam ॥ 22 ॥

ya idaṁ paramaṁ guhyaṁ sarvatra na prakaśayēt ।
sa brahmajñanamapnōti bhuktiṁ muktiṁ ca vindati ॥ 23 ॥

See Also  Hanumat Pancha Chamaram In English

sarvabhūtapraśamanaṁ sarvaduḥkhanivaranam ।
sarvapamr̥tyuśamanaṁ sarvarajavaśīkaram ॥ 24 ॥

alaksmīnaśanaṁ caiva sulaksmīsukhadayakam ।
trisandhyaṁ pathatē bhaktya nirbhayō bhavati dhruvam ॥ 25 ॥

saṅgramē saṅkatē caiva vivadē śatrumadhyagē ।
śr̥ṅkhalabandhanē caiva mucyatē sarvakilbisat ॥ 26 ॥

rajadvarē sabhasthanē siṁhavyaghrabhayēsu ca ।
sadhakaḥ stambhanē caiva sarvatra vijayī bhavēt ॥ 27 ॥

iti śrīrudrapuranē vamakēśvaratantrē naradavasisthasaṁvadē śrī viththalastavarajastōtram ।

॥ – Chant Stotras in other Languages –


Sri Viththala Stavarajah in Sanskrit – English – KannadaTeluguTamil