Ucchista Ganapati Stotram In English

॥ Ucchista Ganapati Stotram English Lyrics ॥

॥ ucchiṣṭa gaṇapati stōtram ॥
dēvyuvāca |
namāmi dēvaṁ sakalārthadaṁ taṁ
suvarṇavarṇaṁ bhujagōpavītam |
gajānanaṁ bhāskaramēkadantaṁ
lambōdaraṁ vāribhavāsanaṁ ca ॥ 1 ॥

kēyūriṇaṁ hārakirīṭajuṣṭaṁ
caturbhujaṁ pāśavarābhayāni |
sr̥ṇiṁ ca hastaṁ gaṇapaṁ trinētraṁ
sacāmarastrīyugalēna yuktam ॥ 2 ॥

ṣaḍakṣarātmānamanalpabhūṣaṁ
munīśvarairbhārgavapūrvakaiśca |
saṁsēvitaṁ dēvamanāthakalpaṁ
rūpaṁ manōjñaṁ śaraṇaṁ prapadyē ॥ 3 ॥

vēdāntavēdyaṁ jagatāmadhīśaṁ
dēvādivandyaṁ sukr̥taikagamyam |
stambēramāsyaṁ nanu candracūḍaṁ
vināyakaṁ taṁ śaraṇaṁ prapadyē ॥ 4 ॥

bhavākhyadāvānaladahyamānaṁ
bhaktaṁ svakīyaṁ pariṣiñcatē yaḥ |
gaṇḍasrutāmbhōbhirananyatulyaṁ
vandē gaṇēśaṁ ca tamō:’rinētram ॥ 5 ॥

śivasya maulāvavalōkya candraṁ
suśuṇḍayā mugdhatayā svakīyam |
bhagnaṁ viṣāṇaṁ paribhāvya cittē
ākr̥ṣṭacandrō gaṇapō:’vatānnaḥ ॥ 6 ॥

piturjaṭājūṭataṭē sadaiva
bhāgīrathī tatra kutūhalēna |
vihartukāmaḥ sa mahīdhraputryā
nivāritaḥ pātu sadā gajāsyaḥ ॥ 7 ॥

lambōdarō dēvakumārasaṅghaiḥ
krīḍankumāraṁ jitavānnijēna |
karēṇa cōttōlya nanarta ramyaṁ
dantāvalāsyō bhayataḥ sa pāyāt ॥ 8 ॥

āgatya yōccairharinābhipadmaṁ
dadarśa tatrāśu karēṇa tacca |
uddhartumicchanvidhivādavākyaṁ
mumōca bhūtvā caturō gaṇēśaḥ ॥ 9 ॥

nirantaraṁ saṁskr̥tadānapaṭ-ṭē
lagnāṁ tu guñjadbhramarāvalīṁ vai |
taṁ śrōtratālairapasārayantaṁ
smarēdgajāsyaṁ nijahr̥tsarōjē ॥ 10 ॥

viśvēśamaulisthitajahnukanyā
jalaṁ gr̥hītvā nijapuṣkarēṇa |
haraṁ salīlaṁ pitaraṁ svakīyaṁ
prapūjayanhastimukhaḥ sa pāyāt ॥ 11 ॥

See Also  Ganapati Gakara Ashtottara Sata Namavali In Malayalam And English

stambēramāsyaṁ ghusr̥ṇāṅgarāgaṁ
sindūrapūrāruṇakāntakumbham |
kucandanāśliṣṭakaraṁ gaṇēśaṁ
dhyāyētsvacittē sakalēṣṭadaṁ tam ॥ 12 ॥

sa bhīṣmamāturnijapuṣkarēṇa
jalaṁ samādāya kucau svamātuḥ |
prakṣālayāmāsa ṣaḍāsyapītau
svārthaṁ mudē:’sau kalabhānanō:’stu ॥ 13 ॥

siñcāma nāgaṁ śiśubhāvamāptaṁ
kēnāpi satkāraṇatō dharitryām |
vaktāramādyaṁ niyamādikānāṁ
lōkaikavandyaṁ praṇamāmi vighnam ॥ 14 ॥

āliṅgitaṁ cārurucā mr̥gākṣyā
sambhōgalōlaṁ madavihvalāṅgam |
vighnaughavidhvaṁsanasaktamēkaṁ
namāmi kāntaṁ dviradānanaṁ tam ॥ 15 ॥

hēramba udyadravikōṭikāntaḥ
pañcānanēnāpi vicumbitāsyaḥ |
munīnsurānbhaktajanāṁśca sarvā-
-nsa pātu rathyāsu sadā gajāsyaḥ ॥ 16 ॥

dvaipāyanōktāni sa niścayēna
svadantakōṭyā nikhilaṁ likhitvā |
dantaṁ purāṇaṁ śubhamindumauli-
-stapōbhirugraṁ manasā smarāmi ॥ 17 ॥

krīḍātaṭāntē jaladhāvibhāsyē
vēlājalē lambapatiḥ prabhītaḥ |
vicintya kasyēti surāstadā taṁ
viśvēśvaraṁ vāgbhirabhiṣṭuvanti ॥ 18 ॥

vācāṁ nimittaṁ sa nimittamādyaṁ
padaṁ trilōkyāmadadatstutīnām |
sarvaiśca vandyaṁ na ca tasya vandyaḥ
sthāṇōḥ paraṁ rūpamasau sa pāyāt ॥ 19 ॥

imāṁ stutiṁ yaḥ paṭhatīha bhaktyā
samāhitaprītiratīva śuddhaḥ |
saṁsēvyatē cēndirayā nitāntaṁ
dāridryasaṅghaṁ sa vidārayēnnaḥ ॥ 20 ॥

iti śrīrudrayāmalatantrē haragaurīsaṁvādē ucchiṣṭagaṇēśastōtraṁ samāptam |

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Ucchista Ganapati Stotram Lyrics in Sanskrit » Kannada » Telugu » Tamil

See Also  108 Names Of Lord Ganesha – Ashtottara Shatanamavali In Malayalam