Vakratunda Stotram In English

॥ Vakratunda Stotram English Lyrics ॥

॥ vakratuṇḍa stōtram ॥
ōṁ ōṁ ōṁkārarūpaṁ himakara ruciraṁ yatsvarūpaṁ turīyaṁ
traiguṇyātītalīlaṁ kalayati manasā tējasōdāravr̥ttiḥ |
yōgīndrā brahmarandhrē sahajaguṇamayaṁ śrīharēndraṁ svasañjñaṁ
gaṁ gaṁ gaṁ gaṁ gaṇēśaṁ gajamukhamaniśaṁ vyāpakaṁ cintayanti || 1 ||

vaṁ vaṁ vaṁ vighnarājaṁ bhajati nijabhujē dakṣiṇē pāṇiśuṇḍaṁ
krōṁ krōṁ krōṁ krōdhamudrādalitaripukulaṁ kalpavr̥kṣasya mūlē |
daṁ daṁ daṁ dantamēkaṁ dadhatamabhimukhaṁ kāmadhēnvādisēvyaṁ
dhaṁ dhaṁ dhaṁ dhārayantaṁ dadhatamatiśayaṁ siddhibuddhipradaṁ tam || 2 ||

tuṁ tuṁ tuṁ tuṅgarūpaṁ gaganamupagataṁ vyāpnuvantaṁ digantaṁ
klīṁ klīṁ klīṁ kāmanāthaṁ galitamadadalaṁ lōlamattālimālam |
hrīṁ hrīṁ hrīṁkārarūpaṁ sakalamunijanairdhyēyamuddikṣudaṇḍaṁ
śrīṁ śrīṁ śrīṁ saṁśrayantaṁ nikhilanidhiphalaṁ naumi hērambalambam || 3 ||

glauṁ glauṁ glauṁkāramādyaṁ praṇavamayamahāmantramuktāvalīnāṁ
siddhaṁ vighnēśabījaṁ śaśikarasadr̥śaṁ yōgināṁ dhyānagamyam |
ḍāṁ ḍāṁ ḍāṁ ḍāmarūpaṁ dalitabhavabhayaṁ sūryakōṭiprakāśaṁ
yaṁ yaṁ yaṁ yakṣarājaṁ japati munijanō bāhyamabhyantaraṁ ca || 4 ||

huṁ huṁ huṁ hēmavarṇaṁ śrutigaṇitaguṇaṁ śūrpakarṇaṁ kr̥pāluṁ
dhyēyaṁ yaṁ sūryabimbē urasi ca vilasatsarpayajñōpavītam |
svāhā huṁ phaṭ samētaiṣṭha ṭha ṭha ṭha sahitaiḥ pallavaiḥ sēvyamānaṁ
mantrāṇāṁ saptakōṭipraguṇita mahimadhyānamīśaṁ prapadyē || 5 ||

pūrvaṁ pīṭhaṁ trikōṇaṁ tadupari ruciraṁ ṣaḍdalaṁ sūpapatraṁ
tasyōrdhvaṁ baddharēkhā vasudalakamalaṁ bāhyatō:’dhaśca tasya |
madhyē huṅkārabījaṁ tadanu bhagavataścāṅgaṣaṭkaṁ ṣaḍasrē
aṣṭau śaktyaśca siddhirvaṭugaṇapatērvakratuṇḍasya yantram || 6 ||

See Also  108 Names Of Hanuman 4 In English

dharmādyaṣṭau prasiddhā diśi vidiśi gaṇānbāhyatō lōkapālān
madhyē kṣētrādhināthaṁ munijanatilakaṁ mantramudrāpadēśam |
ēvaṁ yō bhaktiyuktō japati gaṇapatiṁ puṣpadhūpākṣatādyaiḥ
naivēdyairmōdakānāṁ stutinaṭavilasadgītavāditranādaiḥ || 7 ||

rājānastasya bhr̥tyā iva yuvatikulaṁ dāsavatsarvadāstē
lakṣmīḥ sarvāṅgayuktā tyajati na sadanaṁ kiṅkarāḥ sarvalōkāḥ |
putrāḥ pautrāḥ prapautrā raṇabhuvi vijayō dyūtavādē pravīṇō
yasyēśō vighnarājō nivasati hr̥dayē bhaktibhājāṁ sa dēvaḥ || 8 ||

iti śrīmacchaṅkarācāryakr̥ta vakratuṇḍa sōtram |

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Vakratunda Stotram in Lyrics in Sanskrit » Kannada » Telugu » Tamil