Vayu Stuti In English » Sri Anjaneya

॥ Vayu Stuti English Lyrics ॥

॥ vayu stutiḥ ॥
pantvasman puruhūtavairibalavanmataṅgamadyadghata-
-kumbhōccadrivipatanadhikapatu pratyēka vajrayitaḥ ।
śrīmatkanthīravasyapratatasunakhara daritaratidūra-
-pradhvastadhvantaśantapravitatamanasa bhavita bhūribhagaiḥ ॥ 1 ॥

laksmīkanta samantatō:’pi kalayan naivēśitustē samaṁ
paśyamyuttamavastu dūrataratōpastaṁ rasō yō:’stamaḥ ।
yadrōsōtkara daksa nētra kutila prantōtthitagni sphurat
khadyōtōpama visphuliṅgabhasita brahmēśaśakrōtkaraḥ ॥ 2 ॥

atha vayustutiḥ ।

śrīmadvisnvaṅghrinisthatigunagurutamaśrīmadanandatīrtha-
-trailōkyacaryapadōjjvalajalajalasatpaṁsavō:’sman punantu ।
vacaṁ yatra pranētrī tribhuvanamahita śarada śaradēndu-
-jyōtsnabhadrasmitaśrīdhavalitakakubha prēmabharaṁ babhara ॥ 1 ॥

utkanthakunthakōlahalajavavijitajasrasēvanuvr̥ddha-
-prajñatmajñanadhūtandhatamasasumanōmauliratnavalīnam ।
bhaktyudrēkavagadhapraghatanasadhatatkarasaṅghr̥syamana-
prantapragryaṅghripīthōtthitakanakarajaḥpiñjararañjitaśaḥ ॥ 2 ॥

janmadhivyadhyupadhipratihativirahaprapakanaṁ gunanaṁ
agryanamarpakanaṁ ciramuditacidanandasandōhadanam ।
ētēsamēsa dōsapramusitamanasaṁ dvēsinaṁ dūsakanaṁ
daityanamartimandhē tamasi vidadhataṁ saṁstavē nasmi śaktaḥ ॥ 3 ॥

asyaviskartukamaṁ kalimalakalusē:’smin janē jñanamargaṁ
vandyaṁ candrēndrarudradyumaniphanivayōnayakadyairihadya ।
madhvakhyaṁ mantrasiddhaṁ kimuta kr̥tavatō marutasyavataraṁ
pataraṁ paramēstyaṁ padamapavipadaḥ prapturapannapuṁsam ॥ 4 ॥

udyadvidyutpracandaṁ nijarucinikaravyaptalōkavakaśō
bibhradbhīmō bhujē yō:’bhyuditadinakarabhaṅgadadhya prakandē ।
vīryōddharyaṁ gadagryamayamiha sumatiṁ vayudēvō vidadhyat
adhyatmajñananēta yativaramahitō bhūmibhūsamanirmē ॥ 5 ॥

saṁsarōttapanityōpaśamadasadayasnēhahasambupūra-
-prōdyadvidyanavadyadyutimanikiranaśrēnisampūritaśaḥ ।
śrīvatsaṅkadhivasōcitatarasaralaśrīmadanandatīrtha-
-ksīrambhōdhirvibhindyadbhavadanabhimataṁ bhūri mē bhūtihētuḥ ॥ 6 ॥

mūrdhanyēsō:’ñjalirmē dr̥dhataramiha tē badhyatē bandhapaśa-
-cchētrē datrē sukhanaṁ bhajati bhuvi bhavisyadvidhatrē dyubhartrē ।
atyantaṁ santataṁ tvaṁ pradiśa padayugē hanta santapabhaja-
-masmakaṁ bhaktimēkaṁ bhagavata uta tē madhavasyatha vayōḥ ॥ 7 ॥

sabhrōsnabhīśuśubhraprabhamabhaya nabhō bhūribhūbhr̥dvibhūti-
-bhrajisnurbhūrr̥bhūnaṁ bhavanamapi vibhō:’bhēdi babhrē babhūvē ।
yēna bhrūvibhramastē bhramayatu subhr̥śaṁ babhruvaddurbhr̥taśan
bhrantirbhēdavabhasastviti bhayamabhibhūrbhōksyatō mayibhiksūn ॥ 8 ॥

yē:’muṁ bhavaṁ bhajantē suramukhasujanaradhitaṁ tē tr̥tīyaṁ
bhasantē bhasuraistē sahacaracalitaiścamaraiścaruvēsaḥ ।
vaikunthē kanthalagnasthiraśucivilasatkantitarunyalīla-
lavanyapūrnakantakucabharasulabhaślēsasammōdasandraḥ ॥ 9 ॥

anandanmandamanda dadati hi marutaḥ kundamandaranandya-
-vartamōdan dadhana mr̥dupadamuditōdgītakaiḥ sundarīnam ।
vr̥ndairavandyamuktēndvahimagumadanahīndradēvēndrasēvyē
maukundē mandirē:’sminnaviratamudayanmōdinaṁ dēvadēva ॥ 10 ॥

uttapta:’tyutkatatvit prakatakatakatadhvanasaṅghat-tanōdya-
-dvidyudvyūdhasphuliṅgaprakaravikiranōtkvathitē badhitaṅgan ।
udgadhaṁ patyamana tamasi tata itaḥ kiṅkaraiḥ paṅkilē tē
paṅktirgravnaṁ garimna glapayati hi bhavadvēsinō vidvadadya ॥ 11 ॥

See Also  Sri Hanumada Ashtottara Shatanama Stotram 4 In Gujarati

asminnasmadgurūnaṁ haricaranaciradhyanasanmaṅgalanaṁ
yusmakaṁ parśvabhūmiṁ dhr̥taranaranikasvargisēvyaṁ prapannaḥ ।
yastūdastē sa astē:’dhibhavamasulabhaklēśanirmūkamasta-
-prayanandaṁ kathañcinna vasati satataṁ pañcakastē:’tikastē ॥ 12 ॥

ksut ksaman rūksaraksōradakharanakharaksunnaviksōbhitaksa-
-namagnanandhakūpē ksuramukhamukharaiḥ paksibhirviksataṅgan ।
pūyasr̥ṅmūtravisthakr̥mikulakalilē tatksanaksiptaśaktya-
-dyastravratarditaṁstvaddvisa upajihatē vajrakalpa jalūkaḥ ॥ 13 ॥

matarmē matariśvan pitaratulagurō bhrataristaptabandhō
svamin sarvantaratmannajara jarayitarjanmamr̥tyamayanam ।
gōvindē dēhi bhaktiṁ bhavati ca bhagavannūrjitaṁ nirnimittaṁ
nirvyajaṁ niścalaṁ sadgunaganabr̥hatīṁ śaśvatīmaśu dēva ॥ 14 ॥

visnōrattyuttamatvadakhilagunaganaistatra bhaktiṁ garisthaṁ
aślistē śrīdharabhyamamumatha parivaratmana sēvakēsu ।
yaḥ sandhattē viriñcaśvasanavihagapanantarudrēndrapūrvē-
-svadhyayaṁstaratamyaṁ sphutamavati sada vayurasmadgurustam ॥ 15 ॥

tattvajñan muktibhajaḥ sukhayisi hi gurō yōgyatataratamya-
-dadhatsē miśrabuddhiṁstridivanirayabhūgōcaran nityabaddhan ।
tamisrandhadikakhyē tamasi subahulaṁ duḥkhayasyanyathajñan
visnōrajñabhiritthaṁ śr̥tiśatamitihasadi cakarnayamaḥ ॥ 16 ॥

vandē:’haṁ taṁ hanūmaniti mahitamahapaurusō bahuśalī
khyatastē:’gryō:’vataraḥ sahita iha bahubrahmacaryadidharmaiḥ ।
sasnēhanaṁ sahasvanaharaharahitaṁ nirdahan dēhabhajaṁ
aṁhōmōhapahō yaḥ spr̥hayati mahatīṁ bhaktimadyapi ramē ॥ 17 ॥

prakpañcaśatsahasrairvyavahitamahitaṁ yōjanaiḥ parvataṁ tvaṁ
yavatsañjīvanadyausadhanidhimadhikaprana laṅkamanaisiḥ ।
adraksīdutpatantaṁ tata uta girimutpatayantaṁ gr̥hītva
yantaṁ khē raghavaṅghrau pranatamapi tadaikaksanē tvaṁ hi lōkaḥ ॥ 18 ॥

ksiptaḥ paścatsatsalīlaṁ śatamatulamatē yōjananaṁ sa ucca-
-stavadvistaravaṁścapyupalalava iva vyagrabuddhya tvaya:’taḥ ।
svasvasthanasthitatisthiraśakalaśilajalasaṁślēsanasta-
-chchēdaṅkaḥ pragivabhūt kapivaravapusastē namaḥ kauśalaya ॥ 19 ॥

dr̥stva dustadhipōraḥ sphutitakanakasadvarma ghr̥stasthikūtaṁ
nispistaṁ hatakadriprakatatatatatakatiśaṅkō janō:’bhūt ।
yēna:’jau ravanaripriyanatanapaturmustiristaṁ pradēstuṁ
kiṁ nēstē mē sa tē:’stapadakatakatatitkōtibhamr̥stakasthaḥ ॥ 20 ॥

dēvyadēśapranītidr̥hinaharavaravadhyaraksōvighata-
-dyasēvōdyaddayardraḥ sahabhujamakarōdramanama mukundaḥ ।
dusprapē paramēsthyē karatalamatulaṁ mūrdhivinyasya dhanyaṁ
tanvanbhūyaḥ prabhūtapranayavikasitabjēksanastvēksamanaḥ ॥ 21 ॥

jaghnē nighnēna vighnō bahulabalabakadhvaṁsanadyēna śōca-
-dvipranukrōśapaśairasuvidhr̥tisukhasyaikacakrajananam ।
tasmai tē dēva kurmaḥ kurukulapatayē karmana ca pranaman
kirmīraṁ durmatīnaṁ prathamamatha ca yō narmana nirmamatha ॥ 22 ॥

nirmr̥dnannatyayatnaṁ vijaravara jarasandhakayasthisandhīn
yuddhē tvaṁ svadhvarē va paśumiva damayan visnupaksadvidīśam ।
yavatpratyaksabhūtaṁ nikhilamakhabhujaṁ tarpayamasithasau
tavatya:’yōji tr̥ptya kimu vada bhagavan rajasūyaśvamēdhē ॥ 23 ॥

See Also  108 Names Of Vakaradi Varaha – Ashtottara Shatanamavali In English

ksvēlaksīnat-tahasaṁ tava ranamarihannudgadōddamabahōḥ
bahvaksauhinyanīkaksapanasunipunaṁ yasya sarvōttamasya ।
śuśrūsarthaṁ cakartha svayamayamatha saṁvaktumanandatīrtha-
-śrīmannamansamarthastvamapi hi yuvayōḥ padapadmaṁ prapadyē ॥ 24 ॥

dr̥hyantīṁ hr̥dr̥haṁ maṁ dr̥tamanila baladdravayantīmavidya-
-nidraṁ vidravya sadyōracanapatumatha:’padya vidyasamudra ।
vagdēvī sa suvidyadravinada vidita draupadī rudrapatnya-
-dudrikta dragabhadradrahayatu dayita pūrvabhīma:’jñaya tē ॥ 25 ॥

yabhyaṁ śuśrūsurasīḥ kurukulajananē ksatraviprōditabhyaṁ
brahmabhyaṁ br̥ṁhitabhyaṁ citasukhavapusa kr̥snanamaspadabhyam ।
nirbhēdabhyaṁ viśēsadvivacanavisayabhyamamūbhyamubhabhyaṁ
tubhyaṁ ca ksēmadēbhyaḥ sarisijavilasallōcanēbhyō namō:’stu ॥ 26 ॥

gacchan saugandhikarthaṁ pathi sa hanumataḥ pucchamacchasya bhīmaḥ
prōddhartuṁ naśakatsa tvamumuruvapusa bhīsayamasa cēti ।
pūrnajñanaujasōstē gurutama vapusōḥ śrīmadanandatīrtha
krīdamatraṁ tadētat pramadada sudhiyaṁ mōhaka dvēsabhajam ॥ 27 ॥

bahvīḥ kōtīratīkaḥ kutalakatumatīnutkatatōpakōpan
drakca tvaṁ satvaratvaccaranada gadaya pōthayamasitharīn ।
unmathyatathyamithyatvavacanavacananutpathasthaṁstatha:’nyan
prayacchaḥ svapriyayai priyatamakusumaṁ prana tasmai namastē ॥ 28 ॥

dēhadutkramitanamadhipatirasatamakramadvakrabuddhiḥ
kruddhaḥ krōdhaikavaśyaḥ krimiriva maniman duskr̥tī niskriyartham ।
cakrē bhūcakramētya krakacamiva sataṁ cētasaḥ kastaśastraṁ
dustarkaṁ cakrapanērgunaganavirahaṁ jīvataṁ cadhikr̥tya ॥ 29 ॥

taddusprēksanusaratkatipayakunarairadr̥tō:’nyairvisr̥stō
brahma:’haṁ nirgunō:’haṁ vitathamidamiti hyēsa pasandavadaḥ ।
tadyuktyabhasajalaprasaravisatarūddahadaksapramana-
-jvalamaladharagniḥ pavana vijayatē tē:’vatarastr̥tīyaḥ ॥ 30 ॥

akrōśantō niraśa bhayabharavivaśasvaśayaśchinnadarpa
vaśantō dēśanaśasviti bata kudhiyaṁ naśamaśadaśa:’śu ।
dhavantō:’ślīlaśīla vitathaśapathaśapaśivaḥ śantaśaurya-
-stvadvyakhyasiṁhanadē sapadi dadr̥śirē mayigōmayavastē ॥ 31 ॥

trisvapyēvavatarēsvaribhirapaghr̥naṁ hiṁsitō nirvikaraḥ
sarvajñaḥ sarvaśaktiḥ sakalagunaganapūrnarūpapragalbhaḥ ।
svacchaḥ svacchandamr̥tyuḥ sukhayasi sujanaṁ dēva kiṁ citramatra
trata yasya tridhama jagaduta vaśagaṁ kiṅkaraḥ śaṅkaradyaḥ ॥ 32 ॥

udyanmandasmitaśrīmr̥du madhumadhuralapapīyūsadhara-
-pūrasēkōpaśantasukhasujanamanōlōcanapīyamanam ।
sandraksyē sundaraṁ sanduhadiha mahadanandamanandatīrtha
śrīmadvaktrēndubimbaṁ duratanududitaṁ nityada:’haṁ kada nu ॥ 33 ॥

pracīnacīrnapunyōccayacaturataracarataścarucitta-
-natyuccaṁ rōcayantīṁ śruticitavacanaṁ śravakaṁścōdyacuñcūn ।
vyakhyamutkhataduḥkhaṁ ciramucitamahacarya cintarataṁstē
citraṁ sacchastrakartaścaranaparicarañchravayasmaṁśca kiñcit ॥ 34 ॥

See Also  Aarumugam Aana Porul In English

pīthē ratnōkapaklr̥ptē rucirarucimanijyōtisa sannisannaṁ
brahmanaṁ bhavinaṁ tvaṁ jvalati nijapadē vaidikadya hi vidyaḥ ।
sēvantē mūrtimatyaḥ sucarita caritaṁ bhati gandharva gītaṁ
pratyēkaṁ dēvasaṁsatsvapi tava bhagavannartitadyōvadhūsu ॥ 35 ॥

sanukrōśairajasraṁ janimr̥tinirayadyūrmimalavilē:’smin
saṁsarabdhau nimagnan śaranamaśarananicchatō vīksya jantūn ।
yusmabhiḥ prarthitaḥ san jalanidhiśayanaḥ satyavatyaṁ maharsē-
-rvyaktaścinmatramūrtirna khalu bhagavataḥ prakr̥tō jatu dēhaḥ ॥ 36 ॥

astavyastaṁ samastaśrutigatamadhamai ratnapūgaṁ yatha:’ndhai-
-rarthaṁ lōkōpakr̥tyai gunagananilayaḥ sūtrayamasa kr̥tsnam ।
yō:’sau vyasabhidhanastamahamaharaharbhaktitastvatprasadat
sadyō vidyōpalabdhyai gurutamamaguruṁ dēvadēvaṁ namami ॥ 37 ॥

ajñamanyairadharyaṁ śirasi parisaradraśmikōtīrakōtau
kr̥snasyaklistakarma dadhadanusaranadarthitō dēvasaṅghaiḥ ।
bhūmavagatya bhūmannasukaramakarōrbrahmasūtrasya bhasyaṁ
durbhasyaṁ vyasya dasyōrmanimata uditaṁ vēdasadyuktibhistvam ॥ 38 ॥

bhūtva ksētrē viśuddhē dvijagananilayē raupyapīthabhidhanē
tatrapi brahmajatistribhuvanaviśadē madhyagēhakhyagēhē ।
parivrajyadhirajaḥ punarapi badarīṁ prapya kr̥snaṁ ca natva
kr̥tva bhasyani samyag vyatanuta ca bhavan bharatarthaprakaśam ॥ 39 ॥

vandē taṁ tvaṁ supūrnapramatimanudinasēvitaṁ dēvavr̥ndaiḥ
vandē vandarumīśē śriya uta niyataṁ śrīmadanandatīrtham ।
vandē mandakinīsatsaridamalajalasēkasadhikyasaṅgaṁ
vandē:’haṁ dēva bhaktya bhavabhayadahanaṁ sajjananmōdayantam ॥ 40 ॥

subrahmanyakhyasūrēḥ suta iti subhr̥śaṁ kēśavanandatīrtha-
śrīmatpadabjabhaktaḥ stutimakr̥ta harērvayudēvasya casya ।
tatpadarcadarēna grathitapadalasanmalaya tvētaya yē
saṁradhyamū namanti pratatamatiguna muktimētē vrajanti ॥ 41 ॥

atha śrīnakhastutiḥ ।

pantvasman puruhūtavairibalavanmataṅgamadyadghata
kumbhōccadrivipatanadhikapatupratyēkavajrayitaḥ ।
śrīmatkanthīravasya pratata sunakhara daritaratidūra-
pradhvastadhvantaśantapravitatamanasa bhavita nakivr̥ndaiḥ ॥ 1 ॥

laksmīkanta samantatō:’vikalayan naivēśitustē samaṁ
paśyamyuttamavastu dūrataratō:’pastaṁ rasō yō:’stamaḥ ।
yadrōsōtkaradaksanētrakutilaprantōtthitagnisphurat
khadyōtōpamavisphuliṅgabhasita brahmēśaśakrōtkaraḥ ॥ 2 ॥

iti śrītrivikramapanditacarya viracita vayustutiḥ samapta ।

॥ – Chant Stotras in other Languages -॥

Sri Hanuman Skokam » Vayu Stuti Lyrics in Sanskrit » Kannada » Telugu » Tamil