1000 Names Of Sri Parashurama – Sahasranama Stotram In Sanskrit

॥ Parashuramasahasranamastotram Sanskrit Lyrics ॥

॥ श्रीपरशुरामसहस्रनामस्तोत्रम् ॥

श्रीगणेशाय नमः ।

पुरा दाशरथी रामः कृतोद्वाहः सबान्धवः ।
गच्छन्नयोध्यां राजेन्द्रः पितृमातृसुहृद् वृतः ॥ १ ॥

ददर्श यान्तं मार्गेण क्षत्रियान्तकरं विभुम् ।
रामं तं भार्गवं दृष्ट्वाभितस्तुष्टाव राघवः ।
रामः श्रीमान्महाविष्णुरिति नाम सहस्रतः ॥ २ ॥

अहं त्वत्तः परं राम विचरामि स्वलीलया ।
इत्युक्तवन्तमभ्यर्च्य प्रणिपत्य कृताञ्जलिः ॥ ३ ॥

श्रीराघव उवाच –

यन्नामग्रहणाज्जन्तुः प्राप्नुयात्र भवापदम् ।
यस्य पादार्चनात्सिद्धिः स्वेप्सितां नौमि भार्गवम् ॥ ४ ॥

निःस्पृहो यः सदा देवो भूम्यां वसति माधवः ।
आत्मबोधोदधिं स्वच्छं योगिनं नौमि भार्गवम् ॥ ५ ॥

यस्मादेतज्जगत्सर्वं जायते यत्र लीलया ।
स्थितिं प्राप्नोति देवेशं जामदग्न्यं नमाम्यहम् ॥ ६ ॥

यस्य भ्रू भङ्गमात्रेण ब्रह्माद्याः सकलाः सुराः ।
शतवारं भवन्यत्र भवन्ति न भवन्ति च ॥ ७ ॥

तप उग्रं चचारादौ यमुद्दिश्य च रेणुका ।
आद्या शक्तिर्महादेवी रामं तं प्रणमाम्यहम् ॥ ८ ॥

॥ अथ विनियोगः ॥

ॐ अस्य श्रीजामदग्न्यसहस्रनामस्तोत्रमहामन्त्रस्य श्रीराम ऋषिः ।
जामदग्न्यः परमात्मा देवता ।
अनुष्टुप् छन्दः । श्रीमदविनाशरामप्रीत्यर्थं
चतुर्विधपुरुषार्थसिद्ध्यर्थं जपे विनियोगः ॥

॥ अथ करन्यासः ॥

ॐ ह्रां गोविन्दात्मने अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं महीधरात्मने तर्जनीभ्यां नमः ।
ॐ ह्रूं हृषीकेशात्मने मध्यमाभ्यां नमः ।
ॐ ह्रैं त्रिविक्रमात्मने अनामिकाभ्यां नमः ।
ॐ ह्रौं विष्णवात्मने कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः माधवात्मने करतलकरपृष्ठाभ्यां नमः ॥

॥ अथ हृदयन्यासः ॥

ॐ ह्रां गोविन्दात्मने हृदयाय नमः ।
ॐ ह्रीं महीधरात्मने शिरसे स्वाहा ।
ॐ ह्रूं हृषीकेशात्मने शिखायै वषट् ।
ॐ ह्रैं त्रिविक्रमात्मने कवचाय हुम् ।
ॐ ह्रौं विष्णवात्मने नेत्रत्रयाय वौषट् ।
ॐ ह्रः माधवात्मने अस्त्राय फट् ।

॥ अथ ध्यानम् ॥

शुद्धजाम्बूनदनिभं ब्रह्मविष्णुशिवात्मकम् ।
सर्वाभरणसंयुक्तं कृष्णाजिनधरं विभुम् ॥ ९ ॥

बाणचापौ च परशुमभयं च चतुर्भुजैः ।
प्रकोष्ठशोभि रुद्राक्षैर्दधानं भृगुनन्दनम् ॥ १० ॥

हेमयज्ञोपवीतं च स्निग्धस्मितमुखाम्बुजम् ।
दर्भाञ्चितकरं देवं क्षत्रियक्षयदीक्षितम् ॥ ११ ॥

श्रीवत्सवक्षसं रामं ध्यायेद्वै ब्रह्मचारिणम् ।
हृत्पुण्डरीकमध्यस्थं सनकाद्यैरभिष्टुतम् ॥ १२ ॥

सहस्रमिव सूर्याणामेकी भूय पुरः स्थितम् ।
तपसामिव सन्मूर्तिं भृगुवंशतपस्विनम् ॥ १३ ॥

चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो
भस्मस्निग्धपवित्रलाञ्छनवपुर्धत्ते त्वचं रौरवीम् ।
मौञ्ज्या मेखलया नियन्त्रितमधोवासश्च माञ्जिष्ठकम्
पाणौ कार्मुकमक्षसूत्रवलयं दण्डं परं पैप्पलम् ॥ १४ ॥

रेणुकाहृदयानन्दं भृगुवंशतपस्विनम् ।
क्षत्रियाणामन्तकं पूर्णं जामदग्न्यं नमाम्यहम् ॥ १५ ॥

अव्यक्तव्यक्तरूपाय निर्गुणाय गुणात्मने ।
समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ १६ ॥

॥ श्रीपरशुराम द्वादश नामानि ॥

हरिः परशुधारी च रामश्च भृगुनन्दनः ।
एकवीरात्मजोविष्णुर्जामदग्न्यः प्रतापवान् ॥ १७ ॥

सह्याद्रिवासी वीरश्च क्षत्रजित्पृथिवीपतिः ।
इति द्वादशनामानि भार्गवस्य महात्मनः ।
यस्त्रिकाले पठेन्नित्यं सर्वत्र विजयी भवेत् ॥ १८ ॥

॥ अथ श्रीपरशुरामसहस्रनामस्तोत्रम् ॥

ॐ रामः श्रीमान्महाविष्णुर्भार्गवो जमदग्निजः ।
तत्त्वरूपी परं ब्रह्म शाश्वतः सर्वशक्तिधृक् ॥ १ ॥

वरेण्यो वरदः सर्वसिद्धिदः कञ्जलोचनः ।
राजेन्द्रश्च सदाचारो जामदग्न्यः परात्परः ॥ २ ॥

परमार्थैकनिरतो जितामित्रो जनार्दनः ।
ऋषि प्रवरवन्धश्च दान्तः शत्रुविनाशनः ॥ ३ ॥

सर्वकर्मा पवित्रश्च अदीनो दीनसाधकः ।
अभिवाद्यो महावीरस्तपस्वी नियमः प्रियः ॥ ४ ॥

स्वयम्भूः सर्वरूपश्च सर्वात्मा सर्वदृक्प्रभुः ।
ईशानः सर्वदेवादिर्वरीयन्सर्वगोऽच्युतः ॥ ५ ॥

सर्वज्ञः सर्ववेदादिः शरण्यः परमेश्वरः ।
ज्ञानभाव्योऽपरिच्छेद्यः शुचिर्वाग्मी प्रतापवान् ॥ ६ ॥

जितक्रोधो गुडाकेशो द्युतिमानरिमर्दनः ।
रेणुकातनयः साक्षादजितोऽव्यय एव च ॥ ७ ॥

विपुलांसो महोरस्कोऽतीन्द्रो वन्द्यो दयानिधिः ।
अनादिर्भगवानिन्द्रः सर्वलोकारिमर्दनः ॥ ८ ॥

सत्यः सत्यव्रतः सत्यसन्धः परमधार्मिकः ।
लोकात्मा लोककृल्लोकवन्द्यः सर्वमयो निधिः ॥ ९ ॥

वश्यो दया सुधीर्गोप्ता दक्षः सर्वैकपावनः ।
ब्रह्मण्यो ब्रह्मचारी च ब्रह्म ब्रह्मप्रकाशकः ॥ १० ॥

सुन्दरोऽजिनवासाश्च ब्रह्मसूत्रधरः समः ।
सौम्यो महर्षिः शान्तश्च मौञ्जीभृद्दण्डधारकः ॥ ११ ॥

कोदण्डी सर्वजित्छत्रदर्पहा पुण्यवर्धनः । var सर्वजिच्छत्रुदर्पहा
कविर्ब्रह्मर्षि वरदः कमण्डलुधरः कृती ॥ १२ ॥

महोदारोऽतुलो भाव्यो जितषड्वर्गमण्डलः ।
कान्तः पुण्यः सुकीर्तिश्च द्विभुजश्चादि पूरुषः ॥ १३ ॥

अकल्मषो दुराराध्यः सर्वावासः कृतागमः ।
वीर्यवान्स्मितभाषी च निवृत्तात्मा पुनर्वसुः ॥ १४ ॥

See Also  108 Names Of Chandra 2 In Tamil

अध्यात्मयोगकुशलः सर्वायुधविशारदः ।
यज्ञस्वरूपी यज्ञेशो यज्ञपालः सनातनः ॥ १५ ॥

घनश्यामः स्मृतिः शूरो जरामरणवर्जितः ।
धीरो दान्तः सुरूपश्च सर्वतीर्थमयो विधिः ॥ १६ ॥ धीरोदात्तः स्वरूपश्च
वर्णी वर्णाश्रमगुरुः सर्वजित्पुरुषोऽव्ययः ।
शिवशिक्षापरो युक्तः परमात्मा परायणः ॥ १७ ॥

प्रमाण रूपो दुर्ज्ञेयः पूर्णः क्रूरः क्रतुर्विभुः ।
आनन्दोऽथ गुणश्रेष्ठोऽनन्तदृष्टिर्गुणाकरः ॥ १८ ॥

धनुर्धरो धनुर्वेदः सच्चिदानन्दविग्रहः ।
जनेश्वरो विनीतात्मा महाकायस्तपस्विराट् ॥ १९ ॥

अखिलाद्यो विश्वकर्मा विनीतात्मा विशारदः ।
अक्षरः केशवः साक्षी मरीचिः सर्वकामदः ॥ २० ॥

कल्याणः प्रकृति कल्पः सर्वेशः पुरुषोत्तमः ।
लोकाध्यक्षो गभीरोऽथ सर्वभक्तवरप्रदः ॥ २१ ॥

ज्योतिरानन्दरूपश्च वह्नीरक्षय आश्रमी ।
भूर्भुवःस्वस्तपोमूर्ती रविः परशुधृक् स्वराट् ॥ २२ ॥

बहुश्रुतः सत्यवादी भ्राजिष्णुः सहनो बलः ।
सुखदः कारणं भोक्ता भवबन्ध विमोक्षकृत् ॥ २३ ॥

संसारतारको नेता सर्वदुःखविमोक्षकृत् ।
देवचूडामणिः कुन्दः सुतपा ब्रह्मवर्धनः ॥ २४ ॥

नित्यो नियतकल्याणः शुद्धात्माथ पुरातनः ।
दुःस्वप्ननाशनो नीतिः किरीटी स्कन्ददर्पहृत् ॥ २५ ॥

अर्जुनः प्राणहा वीरः सहस्रभुजजिद्धरीः ।
क्षत्रियान्तकरः शूरः क्षितिभारकरान्तकृत् ॥ २६ ॥

परश्वधधरो धन्वी रेणुकावाक्यतत्परः ।
वीरहा विषमो वीरः पितृवाक्यपरायणः ॥ २७ ॥

मातृप्राणद ईशश्च धर्मतत्त्वविशारदः ।
पितृक्रोधहरः क्रोधः सप्तजिह्वसमप्रभः ॥ २८ ॥

स्वभावभद्रः शत्रुघ्नः स्थाणुः शम्भुश्च केशवः ।
स्थविष्ठः स्थविरो बालः सूक्ष्मो लक्ष्यद्युतिर्महान् ॥ २९ ॥

ब्रह्मचारी विनीतात्मा रुद्राक्षवलयः सुधीः ।
अक्षकर्णः सहस्रांशुर्दीप्तः कैवल्यतत्परः ॥ ३० ॥

आदित्यः कालरुद्रश्च कालचक्रप्रवर्तकः ।
कवची कुण्डली खड्गी चक्री भीमपराक्रमः ॥ ३१ ॥

मृत्युञ्जयो वीर सिंहो जगदात्मा जगद्गुरुः ।
अमृत्युर्जन्मरहितः कालज्ञानी महापटुः ॥ ३२ ॥

निष्कलङ्को गुणग्रामोऽनिर्विण्णः स्मररूपधृक् ।
अनिर्वेद्यः शतावर्तो दण्डो दमयिता दमः ॥ ३३ ॥

प्रधानस्तारको धीमांस्तपस्वी भूतसारथिः ।
अहः संवत्सरो योगी संवत्सरकरो द्विजः ॥ ३४ ॥

शाश्वतो लोकनाथश्च शाखी दण्डी बली जटी ।
कालयोगी महानन्दः तिग्ममन्युः सुवर्चसः ॥ ३५ ॥

अमर्षणो मर्षणात्मा प्रशान्तात्मा हुताशनः ।
सर्ववासाः सर्वचारी सर्वाधारो विरोचनः ॥ ३६ ॥

हैमो हेमकरो धर्मो दुर्वासा वासवो यमः ।
उग्रतेजा महातेजा जयो विजयः कालजित् ॥ ३७ ॥

सहस्रहस्तो विजयो दुर्धरो यज्ञभागभुक् ।
अग्निर्ज्वाली महाज्वालस्त्वतिधूमो हुतो हविः ॥ ३८ ॥

स्वस्तिदः स्वस्तिभागश्च महान्भर्गः परो युवा । महान्भर्गपरोयुवा
महत्पादो महाहस्तो बृहत्कायो महायशाः ॥ ३९ ॥

महाकटिर्महाग्रीवो महाबाहुर्महाकरः ।
महानासो महाकम्बुर्महामायः पयोनिधिः ॥ ४० ॥

महावक्षा महौजाश्च महाकेशो महाजनः ।
महामूर्धा महामात्रो महाकर्णो महाहनुः ॥ ४१ ॥

वृक्षाकारो महाकेतुर्महादंष्ट्रो महामुखः ।
एकवीरो महावीरो वसुदः कालपूजितः ॥ ४२ ॥

महामेघनिनादी च महाघोषो महाद्युतिः ।
शैवः शैवागमाचारी हैहयानां कुलान्तकः ॥ ४३ ॥

सर्वगुह्यमयो वज्री बहुलः कर्मसाधनः ।
कामी कपिः कामपालः कामदेवः कृतागमः ॥ ४४ ॥

पञ्चविंशतितत्त्वज्ञः सर्वज्ञः सर्वगोचरः ।
लोकनेता महानादः कालयोगी महाबलः ॥ ४५ ॥

असङ्ख्येयोऽप्रमेयात्मा वीर्यकृद्वीर्यकोविदः ।
वेदवेद्यो वियद्गोप्ता सर्वामरमुनीश्वरः ॥ ४६ ॥

सुरेशः शरणं शर्म शब्दब्रह्म सतां गतिः ।
निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ॥ ४७ ॥

शुद्धः पूतः शिवारम्भः सहस्रभुजजिद्धरिः ।
निरवद्यपदोपायः सिद्धिदः सिद्धिसाधनः ॥ ४८ ॥

चतुर्भुजो महादेवो व्यूढोरस्को जनेश्वरः ।
द्युमणिस्तरणिर्धन्यः कार्तवीर्य बलापहा ॥ ४९ ॥

लक्ष्मणाग्रजवन्द्यश्च नरो नारायणः प्रियः ।
एकज्योतिर्निरातङ्को मत्स्यरूपी जनप्रियः ॥ ५० ॥

सुप्रीतः सुमुखः सूक्ष्मः कूर्मो वाराहकस्तथा ।
व्यापको नारसिंहश्च बलिजिन्मधुसूदनः ॥ ५१ ॥

अपराजितः सर्वसहो भूषणो भूतवाहनः ।
निवृत्तः संवृत्तः शिल्पी क्षुद्रहा नित्य सुन्दरः ॥ ५२ ॥

स्तव्यः स्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः ।
प्रशान्तबुद्धिरक्षुद्रः सर्वसत्त्वावलम्बनः ॥ ५३ ॥

परमार्थगुरुर्देवो माली संसारसारथिः ।
रसो रसज्ञः सारज्ञः कङ्कणीकृतवासुकिः ॥ ५४ ॥

कृष्णः कृष्णस्तुतो धीरो मायातीतो विमत्सरः ।
महेश्वरो महीभर्ता शाकल्यः शर्वरीपतिः ॥ ५५ ॥

तटस्थः कर्णदीक्षादः सुराध्यक्षः सुरारिहा ।
ध्येयोऽग्रधुर्यो धात्रीशो रुचिस्त्रिभुवनेश्वरः ॥ ५६ ॥

कर्माध्यक्षो निरालम्बः सर्वकाम्यः फलप्रदः ।
अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ॥ ५७ ॥

त्रिलोकात्मा त्रिलोकेशो जगन्नाथो जनेश्वरः ।
ब्रह्मा हंसश्च रुद्रश्च स्रष्टा हर्ता चतुर्मुखः ॥ ५८ ॥

See Also  108 Names Of Vidyaranya – Ashtottara Shatanamavali In Telugu

निर्मदो निरहङ्कारो भृगुवंशोद्वहः शुभः ।
वेधा विधाता द्रुहिणो देवज्ञो देवचिन्तनः ॥ ५९ ॥

कैलासशिखरावासी ब्राह्मणो ब्राह्मणप्रियः ।
अर्थोऽनर्थो महाकोशो ज्येष्ठः श्रेष्ठः शुभाकृतिः ॥ ६० ॥

बाणारिर्दमनो यज्वा स्निग्धप्रकृतिरग्नियः ।
वरशीलो वरगुणः सत्यकीर्तिः कृपाकरः ॥ ६१ ॥

सत्त्ववान् सात्त्विको धर्मी बुद्धः कल्की सदाश्रयः ।
दर्पणो दर्पहा दर्पातीतो दृप्तः प्रवर्तकः ॥ ६२ ॥

अमृतांशोऽमृतवपुर्वाङ्मयः सदसन्मयः ।
निधानगर्भो भूशायी कपिलो विश्वभोजनः ॥ ६३ ॥

प्रभविष्णुर्ग्रसिष्णुश्च चतुर्वर्गफलप्रदः ।
नारसिंहो महाभीमः शरभः कलिपावनः ॥ ६४ ॥

उग्रः पशुपतिर्भर्गो वैद्यः केशिनिषूदनः ।
गोविन्दो गोपतिर्गोप्ता गोपालो गोपवल्लभः ॥ ६५ ॥

भूतावासो गुहावासः सत्यवासः श्रुतागमः ।
निष्कण्टकः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः ॥ ६६ ॥ लक्षणः
अकम्पितो गुणग्राही सुप्रीतः प्रीतिवर्धनः ।
पद्मगर्भो महागर्भो वज्रगर्भो जलोद्भवः ॥ ६७ ॥

गभस्तिर्ब्रह्मकृद्ब्रह्म राजराजः स्वयम्भवः । स्वयम्भुवः
सेनानीरग्रणी साधुर्बलस्तालीकरो महान् ॥ ६८ ॥

पृथिवी वायुरापश्च तेजः खं बहुलोचनः ।
सहस्रमूर्धा देवेन्द्रः सर्वगुह्यमयो गुरुः ॥ ६९ ॥

अविनाशी सुखारामस्त्रिलोकी प्राणधारकः ।
निद्रारूपं क्षमा तन्द्रा धृतिर्मेधा स्वधा हविः ॥ ७० ॥

होता नेता शिवस्त्राता सप्तजिह्वो विशुद्धपात् ।
स्वाहा हव्यश्च कव्यश्च शतघ्नी शतपाशधृक् ॥ ७१ ॥

आरोहश्च निरोहश्च तीर्थः तीर्थकरो हरः ।
चराचरात्मा सूक्ष्मस्तु विवस्वान् सवितामृतम् ॥ ७२ ॥

तुष्टिः पुष्टिः कला काष्ठा मासः पक्षस्तु वासरः ।
ऋतुर्युगादिकालस्तु लिङ्गमात्माथ शाश्वतः ॥ ७३ ॥

चिरञ्जीवी प्रसन्नात्मा नकुलः प्राणधारणः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ७४ ॥

मुक्तिर्लक्ष्मीस्तथा भुक्तिर्विरजा विरजाम्बरः ।
विश्वक्षेत्रं सदाबीजं पुण्यश्रवणकीर्तनः ॥ ७५ ॥

भिक्षुर्भैक्ष्यं गृहं दारा यजमानश्च याचकः ।
पक्षी च पक्षवाहश्च मनोवेगो निशाचरः ॥ ७६ ॥

गजहा दैत्यहा नाकः पुरुहूतः पुरुष्टुतः । पुरुभूतः
बान्धवो बन्धुवर्गश्च पिता माता सखा सुतः ॥ ७७ ॥

गायत्रीवल्लभः प्रांशुर्मान्धाता भूतभावनः ।
सिद्धार्थकारी सर्वार्थश्छन्दो व्याकरण श्रुतिः ॥ ७८ ॥

स्मृतिर्गाथोपशान्तश्च पुराणः प्राणचञ्चुरः । शान्तिश्च
वामनश्च जगत्कालः सुकृतश्च युगाधिपः ॥ ७९ ॥

उद्गीथः प्रणवो भानुः स्कन्दो वैश्रवणस्तथा ।
अन्तरात्मा हृषीकेशः पद्मनाभः स्तुतिप्रियः ॥ ८० ॥स्कन्दो वैश्रवणस्तथा
परश्वधायुधः शाखी सिंहगः सिंहवाहनः ।
सिंहनादः सिंहदंष्ट्रो नगो मन्दरधृक्सरः ॥ ८१ ॥ शरः
सह्याचलनिवासी च महेन्द्रकृतसंश्रयः ।
मनोबुद्धिरहङ्कारः कमलानन्दवर्धनः ॥ ८२ ॥

सनातनतमः स्रग्वी गदी शङ्खी रथाङ्गभृत् ।
निरीहो निर्विकल्पश्च समर्थोऽनर्थनाशनः ॥ ८३ ॥

अकायो भक्तकायश्च माधवोऽथ सुरार्चितः ।
योद्धा जेता महावीर्यः शङ्करः सन्ततः स्तुतः ॥ ८४ ॥

विश्वेश्वरो विश्वमूर्तिर्विश्वारामोऽथ विश्वकृत् ।
आजानुबाहुः सुलभः परं ज्योतिः सनातनः ॥ ८५ ॥

वैकुण्ठः पुण्डरीकाक्षः सर्वभूताशयस्थितः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ ८६ ॥

ऊर्ध्वरेताः ऊर्ध्वलिङ्गः प्रवरो वरदो वरः ।
उन्मत्तवेशः प्रच्छन्नः सप्तद्वीपमहीप्रदः ॥ ८७ ॥

द्विजधर्मप्रतिष्ठाता वेदात्मा वेदकृच्छ्रयः ।
नित्यः सम्पूर्णकामश्च सर्वज्ञः कुशलागमः ॥ ८८ ॥

कृपापीयूषजलधिर्धाता कर्ता परात्परः ।
अचलो निर्मलस्तृप्तः स्वे महिम्नि प्रतिष्ठितः ॥ ८९ ॥

असहायः सहायश्च जगद्धेतुरकारणः ।
मोक्षदः कीर्तिदश्चैव प्रेरकः कीर्तिनायकः ॥ ९० ॥

अधर्मशत्रुरक्षोभ्यो वामदेवो महाबलः ।
विश्ववीर्यो महावीर्यो श्रीनिवासः सतां गतिः ॥ ९१ ॥

स्वर्णवर्णो वराङ्गश्च सद्योगी च द्विजोत्तमः ।
नक्षत्रमाली सुरभिर्विमलो विश्वपावनः ॥ ९२ ॥

वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ।
निदाघस्तपनो मेघो नभो योनिः पराशरः ॥ ९३ ॥

सुखानिलः सुनिष्पन्नः शिशिरो नरवाहनः ।
श्रीगर्भः कारणं जप्यो दुर्गः सत्यपराक्रमः ॥ ९४ ॥

आत्मभूरनिरुद्धश्च दत्तात्रेयस्त्रिविक्रमः ।
जमदग्निर्बलनिधिः पुलस्त्यः पुलहोऽङ्गिराः ॥ ९५ ॥

वर्णी वर्णगुरुश्चण्डः कल्पवृक्षः कलाधरः ।
महेन्द्रो दुर्भरः सिद्धो योगाचार्यो बृहस्पतिः ॥ ९६ ॥

निराकारो विशुद्धश्च व्याधिहर्ता निरामयः ।
अमोघोऽनिष्टमथनो मुकुन्दो विगतज्वरः ॥ ९७ ॥

स्वयंज्योतिर्गुरुतमः सुप्रसादोऽचलस्तथा ।
चन्द्रः सूर्यः शनिः केतुर्भूमिजः सोमनन्दनः ॥ ९८ ॥

भृगुर्महातपा दीर्घतपाः सिद्धो महागुरुः ।
मन्त्री मन्त्रयिता मन्त्रो वाग्मी वसुमनाः स्थिरः ॥ ९९ ॥

अद्रिरद्रिशयो शम्भुर्माङ्गल्यो मङ्गलोवृतः ।
जयस्तम्भो जगत्स्तम्भो बहुरूपो गुणोत्तमः ॥ १०० ॥

सर्वदेवमयोऽचिन्त्यो देवतात्मा विरूपधृक् ।
चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः ॥ १०१ ॥

आद्यन्तशून्यो वैकुण्ठः कर्मसाक्षी फलप्रदः ।
दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः ॥ १०२ ॥

See Also  Adi Shankaracharya’S Achyuta Ashtakam In Tamil

कुबेरबन्धुः श्रीकण्ठो देवेशः सूर्यतापनः ।
अलुब्धः सर्वशास्त्रज्ञः शास्त्रार्थः परमःपुमान् ॥ १०३ ॥

अग्न्यास्यः पृथिवीपादो द्युमूर्धा दिक्ष्रुतिः परः । द्विमूर्धा
सोमान्तः करणो ब्रह्ममुखः क्षत्रभुजस्तथा ॥ १०४ ॥

वैश्योरुः शूद्रपादस्तु नदीसर्वाङ्गसन्धिकः ।
जीमूतकेशोऽब्धिकुक्षिस्तु वैकुण्ठो विष्टरश्रवाः ॥ १०५ ॥

क्षेत्रज्ञः तमसः पारी भृगुवंशोद्भवोऽवनिः ।
आत्मयोनी रैणुकेयो महादेवो गुरुः सुरः ॥ १०६ ॥

एको नैकोऽक्षरः श्रीशः श्रीपतिर्दुःखभेषजम् ।
हृषीकेशोऽथ भगवान् सर्वात्मा विश्वपावनः ॥ १०७ ॥

विश्वकर्मापवर्गोऽथ लम्बोदरशरीरधृक् ।
अक्रोधोऽद्रोह मोहश्च सर्वतोऽनन्तदृक्तथा ॥ १०८ ॥

कैवल्यदीपः कैवल्यः साक्षी चेताः विभावसुः ।
एकवीरात्मजो भद्रोऽभद्रहा कैटभार्दनः ॥ १०९ ॥

विबुधोऽग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ।
शिवध्यानरतो दिव्यो नित्ययोगी जितेन्द्रियः ॥ ११० ॥

कर्मसत्यं व्रतञ्चैव भक्तानुग्रहकृद्धरिः ।
सर्गस्थित्यन्तकृद्रामो विद्याराशिर्गुरूत्तमः ॥ १११ ॥

रेणुकाप्राणलिङ्गं च भृगुवंश्यः शतक्रतुः ।
श्रुतिमानेकबन्धुश्च शान्तभद्रः समञ्जसः ॥ ११२ ॥

आध्यात्मविद्यासारश्च कालभक्षो विश‍ृङ्खलः ।
राजेन्द्रो भूपतिर्योगी निर्मायो निर्गुणो गुणी ॥ ११३ ॥

हिरण्मयः पुराणश्च बलभद्रो जगत्प्रदः । var. reversed lines
वेदवेदाङ्गपारज्ञः सर्वकर्मा महेश्वरः ॥ ११४ ॥

॥ फलश्रुतिः ॥

एवं नाम्नां सहस्रेण तुष्टाव भृगुवंशजम् ।
श्रीरामः पूजयामास प्रणिपातपुरःसरम् ॥ १ ॥

कोटिसूर्यप्रतीकाशो जटामुकुटभूषितः ।
वेदवेदाङ्गपारज्ञः स्वधर्मनिरतः कविः ॥ २ ॥

ज्वालामालावृतो धन्वी तुष्टः प्राह रघूत्तमम् ।
सर्वैश्वर्यसमायुक्तं तुभ्यं प्रणति रघूत्तमम् ॥ ३ ॥ प्रादां
स्वतेजो निर्गतं तस्मात्प्राविशद्राघवं ततः ।
यदा विनिर्गतं तेजः ब्रह्माद्याः सकलाः सुराः ॥ ४ ॥

चेलुश्च ब्रह्मसदनं च कम्पे च वसुन्धरा । चेलुश्वच ब्रह्ममदनं
ददाह भार्गवं तेजः प्रान्ते वै शतयोजनाम् ॥ ५ ॥

अधस्तादूर्ध्वतश्चैव हाहेति कृतवाञ्जनः ।
तदा प्राह महायोगी प्रहसन्निव भार्गवः ॥ ६ ॥

श्रीभार्गव उवाच –
मा भैष्ट सैनिका रामो मत्तो भिन्नो न नामतः ।
रूपेणाप्रतिमेनापि महदाश्चर्यमद्भुतम् ।
संस्तुत्य प्रणायाद्रामः कृताञ्जलिपुटो।ब्रवीत् ॥ ७ ॥

श्रीराम उवाच –
यद्रूपं भवतो लब्धं सर्वलोकभयङ्करम् ।
हितं च जगतां तेन देवानां दुःखनाशनम् ॥ ८ ॥ दुःख शातनम्
जनार्दन करोम्यद्य विष्णो भृगुकुलोद्भवः ।
आशिषो देहि विप्रेन्द्र भार्गवस्तदनन्तरम् ॥ ९ ॥

उवाचाशीर्वचो योगी राघवाय महात्मने ।
परं प्रहर्षमापन्नो भगवान् राममब्रवीत् ॥ १० ॥

श्रीभार्गव उवाच –
धर्मे दृढत्वं युधि शत्रुघातो यशस्तथाद्यं परमं बलञ्च ।
योगप्रियत्वं मम सन्निकर्षः सदास्तु ते राघव राघवेशः ॥ ११ ॥

तुष्टोऽथ राघवः प्राह मया प्रोक्तं स्तवं तव ।
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ॥ १२ ॥

द्विजेष्वकोपं पितृतः प्रसादं शतं समानामुपभोगयुक्तम् ।
कुले प्रसूतिं मातृतः प्रसादं समां प्राप्तिं प्राप्नुयाच्चापि दाक्ष्यम् ।
प्रीतिं चाग्र्यां बान्धवानां निरोगम् कुलं प्रसूतैः पौत्रवर्गैः समेतम् ॥ १३ ॥

अश्वमेध सहस्रेण फलं भवति तस्य वै ।
घृताद्यैः स्नापयेद्रामं स्थाल्यां वै कलशे स्थितम् ॥ १४ ॥

नाम्नां सहस्रेणानेन श्रद्धया भार्गवं हरिम् ।
सोऽपि यज्ञसहस्रस्य फलं भवति वाञ्छितम् ॥ १५ ॥

पूज्यो भवति रुद्रस्य मम चापि विशेषतः ।
तस्मान्नाम्नां सहस्रेण पूजयेद्यो जगद्गुरुम् ॥ १६ ॥

जपन्नाम्नां सहस्रं च स याति परमां गतिम् ।
श्रीः कीर्तिर्धीर्धृतिस्तुष्टिः सन्ततिश्च निरामया ॥ १७ ॥

अणिमा लघिमा प्राप्तिरैश्वर्याद्याश्च च सिद्धयः ।
सर्वभूतसुहृत्त्वं च लोके वृद्धीः परा मतिः ॥ १८ ॥

भवेत्प्रातश्च मध्याह्नं सायं च जपतो हरेः ।
नामानि ध्यायतो राम सान्निध्यं च हरेर्भवेत् ॥ १९ ॥

अयने विषुवे चैव जपन्त्वालिख्य पुस्तकम् ।
दद्याद्वै यो वैष्णवेभ्यो नष्टबन्धो न जायते ॥ २० ॥

न भवेच्च कुले तस्य कश्चिल्लक्ष्मीविवर्जितः ।
वरदो भार्गवस्तस्य लभते च सतां गतिम् ॥ २१ ॥

॥ इति श्रीअग्निपुराणे दाशरथिरामप्रोक्तं
श्रीपरशुरामसहस्रनामस्तोत्रं सम्पूर्णम् ॥

श्रीभार्गवार्पणमस्तु ।
॥ श्रीरस्तु ॥

– Chant Stotra in Other Languages -1000 Names of Parashurama:

1000 Names of Sri Parashurama – Narasimha Sahasranama Stotram in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil