1000 Names Of Sri Shiva From Padmapurana In English

॥ Vedasara Shiva Sahasranama Stotra from Padmapurana English Lyrics ॥

॥ vedasara srisivasahasranamastotram ॥
sankarakavaca slokah 1-61
padmapuranantargatam vedasarakhyam

॥ sriganesaya namah ॥

॥ sriumamahesvarabhyam namah ॥

suklambaradharam visnum sasivarnam caturbhujam ।
prasannavadanam dhyayet sarvavighnopasantaye ॥ 1 ॥

isvaram paramam tattvamadimadhyantavarjitam ।
adharam sarvabhutanamanadharamavikriyam ॥ 2 ॥

anantanandabodhambunidhimadbhutavikriyam ।
ambikapatimisanamanisam pranamamyaham ॥ 3 ॥

isamadyantanirmuktamatisobhanamadarat ।
namami vigraham sambam samsaramayabhesajam ॥ 4 ॥

vyasa uvaca ।
ekada munayah sarve dvarakam drastumagatah ।
vasudevam ca sotkanthah krsnadarsanalalasah ॥ 5 ॥

tatah sa bhagavanpritah pujam cakre yathavidhi ।
tesamasistato grhya bahumanapurahsaram ॥ 6 ॥

taih prstah kathayamasa kumaraprabhavam ca yat ।
caritam bhumibharaghnam lokanandakaram param ॥ 7 ॥

markandeyamukhah sarve madhyahnikakriyotthitah ।
krsnah snanamatho cakre mrdaksatakusadibhih ॥ 8 ॥

pitambaram tripundram ca dhrtva rudraksamalikah ।
suryopasthanam sandhyam ca smrtidharmamanusmaran ॥ 9 ॥

sivapujam tatah krsno gandhapuspaksatadibhih ।
cakara vidhivadbhaktya namaskarayutam subham ॥ 10 ॥

jaya sankara somesa raksa rakseti cabravit ।
jajapa sivasahasram bhuktimuktipradam vibhoh ।
ananyamanasah santah padmasanagatah sucih ॥ 11 ॥

tataste vismayapanna drstva krsnavicestitam ।
markandeyo’vadatkrsnam bahuso munisammatam ॥ 12 ॥

markandeya uvaca
tvam visnuh kamalakantah paramatma jagadguruh । tvam krsnah
bhavatpujyah katham sambhuretatsarvam vadasva me ॥ 13 ॥

vyasa uvaca
atha te munayah sarve markandeyam samarcayan ।
vacobhirvasudevasca prstah sadhu tvayeti ca ॥ 14 ॥

srikrsna uvaca
sadhu sadhu mune prstam hitaya sakalasya ca ॥ 15 ॥

ajnatam tava nastyeva tathapi ca vadamyaham ।
daivatam sarvalokanam sarvakaranakaranam ॥ 16 ॥ sarvadevanam
jyotiryatparamanandam savadhanamatih srnu ।
visvapavanamisanam gunatitamajam param ॥ 17 ॥ visvasadhanamisanam
jagatastasthuso hyatma mama mulam mahamune ।
yo devah sarvadevanam dhyeyah pujyah sadasivah ॥ 18 ॥

sa sivah sa mahadevah sankarasca niranjanah ।
tasmannanyah paro devastrisu lokesu vidyate ॥ 19 ॥

sarvajnah sarvagah saktah sarvatma sarvatomukhah ।
pathyate sarvasiddhantairvedantairyo munisvarah ॥ 20 ॥

tasminbhaktirmahadeve mama dhatusca nirmala ।
mahesah paramam brahma santah suksmah paratparah ॥ 21 ॥

sarvantarah sarvasaksi cinmayastamasah parah ।
nirvikalpo nirabhaso nihsango nirupadravah ॥ 22 ॥

nirlepah sakaladhyakso mahapurusa isvarah ।
tasya cecchabhavatpurvam jagatsthityantakarini ॥ 23 ॥

vamangadabhavam tasya so’ham visnuriti smrtah ।
janayamasa dhataram daksinangatsadasivah ॥ 24 ॥

madhyato rudramisanam kalatma paramesvarah ।
tapah kurvantu bho vatsa abraviditi tan sivah ॥ 25 ॥ tapastapantu bho
tataste sivamatmanam procuh samyatamanasah ।
stutva tu vidhivatstotraih pranamya ca punah punah ॥ 26 ॥

brahmavisnumahesvara ucuh
tapah kena prakarena kartavyam paramesvara ।
bruhi sarvamasesena svatmanam vetsi naparah ॥ 27 ॥

srimahadeva uvaca Var siva uvaca
kayena manasa vaca dhyanapujajapadibhih ।
kamakrodhadirahitam tapah kurvantu bho surah ॥ 28 ॥

deva ucuh
tvaya yatkathitam sambho durjneyamajitatmabhih ।
saumyopayamato brahmanvada karunyavaridhe ॥ 29 ॥

srisankara uvaca Var siva uvaca
srnudhvam sarvapapaghnam bhuktimuktipradam nrnam ।
sahasranamasadvidyam japantu mama suvratah ॥ 30 ॥

yaya samsaramagnanam muktirbhavati sasvati ।
srnvantu tadvidhanam hi mahapatakanasanam ॥ 31 ॥
pathatam srnvatam sadyo muktih syadanapayini ।
brahmacari krtasnanah suklavasa jitendriyah ॥ 32 ॥

bhasmadhari munirmauni padmasanasamanvitah ।
dhyatva mam sakaladhisam nirakaram nirisvaram ॥ 33 ॥

parvatisahitam sambhum jatamukutamanditam ।
dadhanam carma vaiyaghram candrardhakrtasekharam ॥ 34 ॥ vasanam carma
tryambakam vrsabharudham krttivasasamujjvalam ।
surarcitapadadvandvam divyabhogam susundaram ॥ 35 ॥

bibhranam suprasannam ca kutharavaradabhayam ।
durdarsam kamalasinam nagayajnopavitinam ॥ 36 ॥ durantam
visvakayam cidanandam suddhamaksaramavyayam ।
sahasrasirasam sarvamanantakarasamyutam ॥ 37 ॥

Var sambhumanantakarasamyutam
sahasracaranam divyam somasuryagnilocanam ।
jagadyonimajam brahma sivamadyam sanatanam ॥ 38 ॥

damstrakaralam duspreksyam suryakotisamaprabham ।
nisakarakarakaram bhesajam bhavaroginam ॥ 39 ॥

pinakinam visalaksam pasunam patimisvaram ।
kalatmanam kalakalam devadevam mahesvaram ॥ 40 ॥

jnanavairagyasampannam yoganandakaram param । yoganandamayam
sasvataisvaryasampannam mahayogisvaresvaram ॥ 41 ॥

samastasaktisamyuktam punyakayam durasadam ।
tarakam brahma sampurnamaniyamsam mahattaram ॥ 42 ॥ mahattamam
yatinam paramam brahma vratinam tapasah phalam ।
samyamihrtsamasinam tapasvijanasamvrtam ॥ 43 ॥

vidhindravisnunamitam munisiddhanisevitam ।
mahadevam mahatmanam devanamapi daivatam ॥ 44 ॥ mahanandam
santam pavitramonkaram jyotisam jyotimuttamam ।
iti dhyatva sivam citte raksartham kavacam nyaset ॥ 45 ॥

Var tatah patheddhi kavacam mama sarvaghanasanam ॥

kavacam
sankaro me sirah patu lalatam bhalalocanah ।
visvacaksurdrsau patu bhruvau rudro mamavatu ॥ 46 ॥

Var visvacaksurdrsau patu rudrah patu bhruvau mama ॥

gandau patu mahesanah sruti raksatu purvajah ।
kapolau me mahadevah patu nasam sadasivah ॥ 47 ॥

mukham patu havirbhokta osthau patu mahesvarah ।
dantan raksatu devesastalu somakaladharah ॥ 48 ॥

rasanam paramanandah patu sankham sivapriyah ।
cubukam patu me sambhuh smasrum satruvinasanah ॥ 49 ॥

kurcam patu bhavah kantham nilakantho’vatu dhruvam ।
skandhau skandaguruh patu bahu patu mahabhujah ॥ 50 ॥ skandhau skandapita
upabahu mahaviryah karau vibudhasattamah ।
angulih patu pancasyah parvani ca sahasrapat ॥ 51 ॥

hrdayam patu sarvatma stanau patu pitamahah ।
udaram hutabhukpatu madhyam patu madhyamesvarah ॥ 52 ॥

kuksim patu bhavanisah prstham patu kulesvarah ।
prananme pranadah patu nabhim bhimah katim vibhuh ॥ 53 ॥

sakthini patu me bhargo januni bhuvanadhipah ।
janghe puraripuh patu caranau bhavanasanah ॥ 54 ॥

sariram patu me sarvo bahyamabhyantaram sivah ।
indriyani harah patu sarvatra jayavardhanah ॥ 55 ॥

pracyam disi mrdah patu daksine yamasudanah । purve mama mrdah
varunyam saliladhisa udicyam me mahidharah ॥ 56 ॥

isanyam patu bhutesa agneyyam ravilocanah ।
nairrtyam bhutabhrtpatu vayavyam balavardhanah ॥ 57 ॥

urdhvam patu makhadvesi hyadhah samsaranasanah ।
sarvatah sukhadah patu buddhim patu sulocanah ॥ 58 ॥

iti kavacam ।

evam nyasavidhim krtva saksacchambhumayo bhavet ।
namo hiranyabahvadi pathenmantram tu bhaktitah ॥ 59 ॥

sadyojatadibhirmantrairnamaskuryatsadasivam ।
tatah sahasranamedam pathitavyam mumuksubhih ॥ 60 ॥

sarvakaryakaram punyam mahapatakanasanam ।
sarvaguhyatamam divyam sarvalokahitapradam ॥ 61 ॥

mantranam paramo mantro bhavaduhkhasadurmihrt ।
om namah sambhave ceti sadbhirmantraih sadangakam ।
nyasam krtva tu vidhivatsamyagdhyanam tatascaret ॥ 62 ॥

viniyogah (nyasa)
Om̃ asya srivedasarakhyaparamadivyasivasahasranamastotramantrasya
sribhagavan narayana rsih । anustup chandah ।
paramatma srimahadevo devata । namah iti bijam ।
sivayeti saktih । caitanyamiti kilakam ।
srimahadevaprityarthe evam prasadasiddhayarthe jape viniyogah ।
atha nyasah ।
॥ atha karanyasah ॥

Om̃ namah sambhave ca angusthabhyam namah ।
Om̃ namah mayobhave ca tarjanibhyam namah ।
Om̃ namah sankaraya ca madhyamabhyam namah ।
Om̃ namah mayaskaraya ca anamikabhyam namah ।
Om̃ namah sivaya ca kanisthikabhyam namah ।
Om̃ namah sivataraya ca karatalakaraprsthabhyam namah ॥

See Also  Bucivani Piluvaboduna O Gopala In English – Sri Ramadasu Keerthanalu

॥ atha hrdayadyanganyasah ॥

Om̃ namah sambhave ca hrdayaya namah ।
Om̃ namah mayobhave ca sirase svaha ।
Om̃ namah sankaraya ca sikhayai vasat ।
Om̃ namah mayaskaraya ca kavacaya hum ।
Om̃ namah sivaya ca netratrayaya vausat ।
Om̃ namah sivataraya ca astraya phat ॥

bhurbhuvassuvaromiti digbandhah ॥

। atha dhyanam ।
kailasadrinibham sasankakalaya sphurjajjatamandalam
nasalokanatatparam trinayanam virasanadhyasitam ।
mudratankakurangajanuvilasadbahum prasannananam
kaksyabaddhabhujangamam munivrtam vande mahesam param ॥ 1 ॥

suddhasphatikasankasam trinetram cendusekharam ।
pancavaktram mahabahum dasabahusamanvitam ॥ 2 ॥

bhasmoddhulitasarvangam nagabharanabhusitam ।
paripurnam paranandam param jyotih paratparam ॥ 3 ॥

parasaktya sriya sardham paramanandavigraham ।
suryakotipratikasam candrakotisusitalam ।
srirudram saccidanandam dhyayet sarvatmasiddhaye ॥ 4 ॥

॥ atha lamityadi pancapuja ॥

lam prthivyatmane gandham samarpayami ।
ham akasatmane puspaih pujayami ।
yam vayvatmane dhupamaghrapayami ।
ram agnyatmane dipam darsayami ।
vam amrtatmane amrtam mahanaivedyam nivedayami ।
sam sarvatmane sarvopacarapujam samarpayami ॥

atha sahasranamastotram ॥

Om̃ namah paraya devaya sankaraya mahatmane ।
kamine nilakanthaya nirmalaya kapardine ॥ 1 ॥

nirvikalpaya santaya nirahankarine namah ।
anarghyaya visalaya salahastaya te namah ॥ 2 ॥ anarghaya
niranjanaya sarvaya srutaya ca paratmane ।
namah sivaya bhargaya gunatitaya vedhase ॥ 3 ॥

mahadevaya pitaya parvatipataye namah । Var vitaya
kevalaya mahesaya visuddhaya budhatmane ॥ 4 ॥

kaivalyaya sudehaya nihsprhaya svarupine ।
namah somavibhusaya kalayamitatejase ॥ 5 ॥

ajiraya jagatpitre janakaya pinakine ।
niradharaya simhaya mayatitaya te namah ॥ 6 ॥

bijaya sarpabhusaya pasunam pataye namah ।
purandaraya bhadraya purusaya mahiyase ॥ 7 ॥

mahasantosarupaya jnanine suddhabuddhaye ।
namo vrddhasvarupaya tapase paramatmane ॥ 8 ॥

purvajaya suresaya brahmane’nantamurtaye ।
niraksaraya suksmaya kailasapataye namah ॥ 9 ॥

niramayaya kantaya niratankaya te namah ।
niralambaya visvaya nityaya yataye namah ॥ 10 ॥

atmaramaya bhavyaya pujyaya paramesthine ।
vikartanaya surmyaya sambhave visvarupine ॥ 11 ॥

taraya hamsanathaya pratisaryaya te namah ।
paravaresarudraya bhavayalanghyasaktaye ॥ 12 ॥

indradhvamsanidhisaya kalahantre manasvine ।
visvamatre jagaddhatre jagannetre namo namah ॥ 13 ॥

jatilaya viragaya pavitraya mrdaya ca ।
niravadyaya patraya stenanam pataye namah ॥ 14 ॥

nadaya ravinetraya vyomakesaya te namah ।
caturbhogaya saraya yogine’nantamayine ॥ 15 ॥

Var yogine’nantagamine
dharmisthaya varisthaya puratrayavighatine ।
garisthaya girisaya varadaya namo namah ॥ 16 ॥

vyaghracarmambarayatha disavastraya te namah । digvastraya ca
paramapremamantraya prathamaya sucaksuse ॥ 17 ॥

adyaya sulahastaya sitikanthaya tejase । te namah
ugraya vamadevaya srikanthaya namo namah ॥ 18 ॥

visvesvaraya suryaya gaurisaya varaya ca ।
mrtyunjayaya viraya virabhadraya te namah ॥ 19 ॥

kamanasaya gurave muktinathaya te namah ।
virupaksaya sutaya vahninetraya te namah ॥ 20 ॥

jalandharasiracchetre havise hitakarine ।
mahakalaya vaidyaya saghrnesaya te namah ॥ 21 ॥

nama onkararupaya somanathaya te namah ।
ramesvaraya sucaye bhaumesaya namo namah ॥ 22 ॥

tryambakaya nirihaya kedaraya namo namah ।
gangadharaya kavaye naganathaya te namah ॥ 23 ॥

bhasmapriyaya sudyaya laksmisaya namo namah ।
purnaya bhutapataye sarvajnaya dayalave ॥ 24 ॥

dharmaya dhanadesaya gajacarmambaraya ca ।
bhalanetraya yajnaya srisailapataye namah ॥ 25 ॥

krsanuretase nilalohitaya namo namah ।
andhakasurahantre ca pavanaya balaya ca ॥ 26 ॥

caitanyaya trinetraya daksanasakaraya ca ।
namah sahasrasirase jayarupaya te namah ॥ 27 ॥

sahasracaranayatha yogihrtpadmavasine ।
sadyojataya vandyaya sarvadevamayaya ca ॥ 28 ॥

amodaya pragalbhaya gayatrivallabhaya ca ।
vyomakaraya vipraya namo viprapriyaya ca ॥ 29 ॥

aghoraya suvesaya svetarupaya te namah ।
vidvattamaya citraya visvagrasaya nandine ॥ 30 ॥

adharmasatrurupaya dundubhermardanaya ca ।
ajatasatrave tubhyam jagatpranaya te namah ॥ 31 ॥

namo brahmasiraschetre pancavaktraya khadgine ।
namaste harikesaya pancavarnaya vajrine ॥ 32 ॥

namah pancaksarayatha govardhanadharaya ca ।
prabhave sarvalokanam kalakutavisadine ॥ 33 ॥

siddhesvaraya siddhaya sahasravadanaya ca ।
namah sahasrahastaya sahasranayanaya ca ॥ 34 ॥

sahasramurtaye tubhyam jisnave jitasatrave ।
kasinathaya gehyaya namaste visvasaksine ॥ 35 ॥

hetave sarvajivanam palakaya namo namah ।
jagatsamharakaraya tridhavasthaya te namah ॥ 36 ॥

ekadasasvarupaya namaste vahnimurtaye ।
narasimhamahadarpaghatine sarabhaya ca ॥ 37 ॥

bhasmabhyaktaya tirthaya jahnavijanakaya ca । vallabhaya
devadanavadaityanam gurave te namo namah ॥ 38 ॥

dalitanjanabhasaya namo vayusvarupine ।
svecchamantrasvarupaya prasiddhaya namo namah ॥ 39 ॥

Var prasiddhayatmane namah
vrsadhvajaya gosthyaya jagadyantrapravartine ।
anathaya prajesaya visnugarvaharaya ca ॥ 40 ॥

harervidhatrkalahanasakaya te namo namah ।
Var harirvidhatrkalahanasakaya
namaste dasahastaya gaganaya namo namah ॥ 41 ॥

kaivalyaphaladatre ca paramaya namo namah ।
jnanaya jnanagamyaya ghantaravapriyaya ca ॥ 42 ॥

padmasanaya pustaya nirvanaya namo namah ।
ayonaye sudehaya hyuttamaya namo namah ॥ 43 ॥

antakaladhipataye visalaksaya te namah ।
kuberabandhave tubhyam somaya sukhadayine ॥ 44 ॥

amrtesvararupaya kauberaya ca dhanvine । Var kauberaya namo namah
priyamvadasamarthaya vandine vibhavaya ca ॥ 45 ॥

girisaya giritraya girisantaya te namah ।
parijataya brhate pancayajnaya te namah ॥ 46 ॥

tarunaya visistaya balarupadharaya ca ।
jivitesaya tustaya pustanam pataye namah ॥ 47 ॥

bhavahetyai hiranyaya kanisthaya namo namah ।
madhyamaya vidhatre ca te suraya subhagaya ca ॥ 48 ॥

adityatapanayatha namaste rudramanyave ।
mahahradaya hrasvaya vamanaya namo namah ॥ 49 ॥

namastatpurusayatha caturhastaya mayine Var te namah ।
namo dhurjataye tubhyam jagadisaya te namah ॥ 50 ॥

jagannathasvarupaya lilavigraharupine ।
anaghaya namastubhyamamaraya namo namah ॥ 51 ॥

amrtaya namastubhyamacchatraya namo namah ।
lokadhyaksaya vai tubhyamanadinidhanaya ca ॥ 52 ॥

vyaktetaraya vyaktaya namaste paramanave ।
laghusthulasvarupaya namah parasudharine ॥ 53 ॥

namah khatvangahastaya nagahastaya te namah ।
varadabhayahastaya ghantahastaya te namah ॥ 54 ॥

ghasmaraya namastubhyamajitaya namo namah ।
animadigunesaya pancabrahmamayaya ca ॥ 55 ॥

puratanaya suddhaya balapramathanaya ca ।
punyodayaya padmaya viraktaya namo namah ॥ 56 ॥

udaraya vicitraya vicitragataye namah ।
vagvisuddhaya citaye nirgunaya namo namah ॥ 57 ॥

paramesaya sesaya namah padmadharaya ca ।
mahendraya susilaya karavirapriyaya ca ॥ 58 ॥

mahaparakramayatha namaste kalarupine ।
vistarasravase lokacudaratnaya te namah ॥ 59 ॥

samrajyakalpavrksaya karunaya nataya ca ।Var namastubhyam tvisimate
anarghyaya varenyaya vajrarupaya te namah ॥ 60 ॥

Var varenyaya namastubhyam yajnarupaya te namah
paramajyotise padmagarbhaya salilaya ca ।
tattvadhikaya sargaya namo dirghaya sragvine ॥ 61 ॥

namaste pandurangaya ghoraya brahmarupine ।
niskalaya namastubhyam prapathyaya namo namah ॥ 62 ॥ samaganapriyaya ca
namo jayaya ksetraya ksetranam pataye namah ।
kaladharaya putaya pancabhutatmane namah ॥ 63 ॥

See Also  108 Ramana Maharshi Mother Names – Ashtottara Shatanamavali In Sanskrit

anirvinnaya tathyaya papanasakaraya ca ।
visvatascaksuse tubhyam mantrine’nantarupine ॥ 64 ॥

siddhasadhakarupaya medinirupine namah ।
aganyaya pratapaya sudhahastaya te namah ॥ 65 ॥

srivallabhayedhriyaya sthanave madhuraya ca ।
upadhirahitayatha namah sukrtarasaye ॥ 66 ॥

namo munisvarayatha sivanandaya te namah ।
ripughnaya namastejorasaye’nuttamaya ca ॥ 67 ॥

caturmurtivapuhsthaya namobuddhindriyatmane ।
upadravaharayatha priyasandarsanaya ca ॥ 68 ॥

bhutanathaya mulaya vitaragaya te namah ।
naiskarmyaya virupaya satcakraya visuddhaye ॥ 69 ॥

kulesayavanibhartre bhuvanesaya te namah ।
hiranyabahave jivavaradaya namo namah ॥ 70 ॥

adidevaya bhagyaya candrasanjivanaya ca ।
haraya bahurupaya prasannaya namo namah ॥ 71 ॥

anandapuritayatha kutasthaya namo namah ।
namo moksaphalayatha sasvataya viragine ॥ 72 ॥

yajnabhoktre susenaya daksayajnavighatine ।
namah sarvatmane tubhyam visvapalaya te namah ॥ 73 ॥

visvagarbhaya garbhaya devagarbhaya te namah ।
samsararnavamagnanam samuddharanahetave ॥ 74 ॥

munipriyaya khalyaya mulaprakrtaye namah ।
samastasiddhaye tejomurtaye te namo namah ॥ 75 ॥

asramasthapakayatha varnine sundaraya ca ।
mrgabanarpanayatha saradavallabhaya ca ॥ 76 ॥

vicitramayine tubhyamalankarisnave namah ।
barhirmukhamahadarpamathanaya namo namah ॥ 77 ॥

namo’stamurtaye tubhyam niskalankaya te namah ।
namo havyaya bhojyaya yajnanathaya te namah ॥ 78 ॥

namo medhyaya mukhyaya visistaya namo namah ।
ambikapataye tubhyam mahadantaya te namah ॥ 79 ॥

satyapriyaya satyaya priyanityaya te namah ।
nityatrptaya veditre mrduhastaya te namah ॥ 80 ॥

ardhanarisvarayatha kutharayudhapanaye ।
varahabhedine tubhyam namah kankaladharine ॥ 81 ॥

maharthaya susattvaya kirtistambhaya te namah ।
namah krtagamayatha vedantapathitaya ca ॥ 82 ॥

asrotraya srutimate bahusrutidharaya ca ।
aghranaya namastubhyam gandhavaghranakarine ॥ 83 ॥

padahinaya vodhre ca sarvatragataye namah ।
tryaksaya jananetraya namastubhyam cidatmane ॥ 84 ॥

rasajnaya namastubhyam rasanarahitaya ca ।
amurtayatha murtaya sadasaspataye namah ॥ 85 ॥

jitendriyaya tathyaya paranjyotihsvarupine ।
namaste sarvamartyanamadikartre bhuvantaye ॥ 86 ॥

sargasthitivinasanam kartre te prerakaya ca ।
namo’ntaryamine sarvahrdisthaya namo namah ॥ 87 ॥

cakrabhramanakartre te puranaya namo namah ।
vamadaksinahastotthalokesa harisaline ॥ 88 ॥

namah sakalakalyanadayine prasavaya ca ।
svabhavodaradhiraya sutrakaraya te namah ॥ 89 ॥

visayarnavamagnanam samuddharanasetave ।
asnehasneharupaya vartatikrantavartine ॥ 90 ॥

yatra sarvam yatah sarvam sarvam yatra namo namah ।
namo maharnavayatha bhaskaraya namo namah ॥ 91 ॥

bhaktigamyaya bhaktanam sulabhaya namo namah ।
duspradharsaya dustanam vijayaya vivekinam ॥ 92 ॥

atarkitaya lokaya sulokaya namo namah ।
purayitre visesaya subhaya ca namo namah ॥ 93 ॥

namah karpuradehaya sarpaharaya te namah ।
namah samsaraparaya kamaniyaya te namah ॥ 94 ॥

vahnidarpavighataya vayudarpavighatine ।
jaratigaya viryaya namaste visvavyapine ॥ 95 ॥

suryakotipratikasa niskriyaya namo namah ।
candrakotisusitaya vimalaya namo namah ॥ 96 ॥

namo gudhasvarupaya disam ca pataye namah ।
namah satyapratijnaya samastaya samadhaye ॥ 97 ॥

ekarupaya sunyaya visvanabhihradaya ca ।
sarvottamaya kulyaya praninam suhrde namah ॥ 98 ॥ kalaya
annanam pataye tubhyam cinmatraya namo namah ।
dhyeyaya dhyanagamyaya dhyanarupaya te namah ॥ 99 ॥

namaste sasvataisvaryavibhavaya namo namah ।
varisthaya dharmagoptre nidhanayagrajaya ca ॥ 100 ॥

yogisvaraya yogaya yogagamyaya te namah ।
namah pranesvarayatha sarvasaktidharaya ca ॥ 101 ॥

dharmadharaya dhanyaya puskalaya namo namah ।
mahendropendracandrarkanamitaya namo namah ॥ 102 ॥

maharsivanditayatha prakasaya sudharmine ।
namo hiranyagarbhaya namo hiranmayaya ca ॥ 103 ॥

jagadbijaya haraye sevyaya kratave namah ।
adhipatyaya kamaya yasase te pracetase ॥ 104 ॥

namo brahmamayayatha sakalaya namo namah ।
namaste rukmavarnaya namaste brahmayonaye ॥ 105 ॥

yogatmane tvabhitaya divyanrtyaya te namah ।
jagatamekabijaya mayabijaya te namah ॥ 106 ॥

sarvahrtsannivistaya brahmacakrabhramaya ca ।
brahmanandaya mahate brahmanyaya namo namah ॥ 107 ॥

bhumibharartisamhartre vidhisarathaye namah ।
hiranyagarbhaputranam pranasamraksanaya ca ॥ 108 ॥

durvasase sadvikararahitaya namo namah ।
namo dehardhakantaya sadurmirahitaya ca ॥ 109 ॥

prakrtyai bhavanasaya tamraya paramesthine ।
anantakotibrahmandanayakaya namo namah ॥ 110 ॥

ekakine nirmalaya dravinaya damaya ca ।
namastrilocanayatha sipivistaya bandhave ॥ 111 ॥

trivistapesvarayatha namo vyaghresvaraya ca ।
visvesvaraya datre te namascandresvaraya ca ॥ 112 ॥

vyadhesvarayayudhine yajnakesaya te namah । vyasesvaraya
jaigisavyesvarayatha divodasesvaraya ca ॥ 113 ॥

nagesvaraya nyayaya nyayanirvahakaya ca ।
saranyaya supatraya kalacakrapravartine ॥ 114 ॥

vicaksanaya damstraya vedasvaya namo namah ।
nilajimutadehaya paratmajyotise namah ॥ 115 ॥

saranagatapalaya mahabalaparaya ca ।
sarvapapaharayatha mahanadaya te namah ॥ 116 ॥

krsnasya jayadatre te bilvakesaya te namah ।
divyabhogaya dutaya kovidaya namo namah ॥ 117 ॥

kamapasaya citraya citrangaya namo namah ।
namo matamahayatha namaste matarisvane ॥ 118 ॥

nihsangaya sunetraya vidyesaya jayaya ca ।
vyaghrasammardanayatha madhyasthaya namo namah ॥ 119 ॥

angusthasirasa lankanathadarpaharaya ca ।
vaiyaghrapuravasaya namah sarvesvaraya ca ॥ 120 ॥

namah paravaresaya jagatsthavaramurtaye ।
namo’pyanupamesaya sarngine visnumurtaye ॥ 121 ॥

narayanaya ramaya sudiptaya namo namah ।
namo brahmandamalaya godharaya varuthine ॥ 122 ॥

namah somaya kupyaya namah patalavasine ।
namastaradhinathaya vagisaya namo namah ॥ 123 ॥

sadacaraya gauraya svayudhaya namo namah ।
atarkyayaprameyaya pramanaya namo namah ॥ 124 ॥

kaligrasaya bhaktanam bhuktimuktipradayine ।
samsaramocanayatha varnine lingarupine ॥ 125 ॥

saccidanandarupaya paparasiharaya ca ।
gajaraye videhaya trilingarahitaya ca ॥ 126 ॥

acintyasaktaye’langhyasasanayacyutaya ca ।
namo rajadhirajaya caitanyavisayaya ca ॥ 127 ॥

namah suddhatmane brahmajyotise svastidaya ca ।
mayobhuve ca durjneyasamarthyaya ca yajvane ॥ 128 ॥

cakresvaraya vai tubhyam namo naksatramaline ।
anarthanasanayatha bhasmalepakaraya ca ॥ 129 ॥

sadanandaya viduse sagunaya virodhine ।
durgamaya subhangaya mrgavyadhaya te namah ॥ 130 ॥

priyaya dharmadhamne te prayogaya vibhagine ।
nadyayamrtapanaya somapaya tapasvine ॥ 131 ॥

namo vicitravesaya pustisamvardhanaya ca ।
cirantanaya dhanuse vrksanam pataye namah ॥ 132 ॥

nirmayayagraganyaya vyomatitaya te namah ।
samvatsaraya lopyaya sthanadaya sthavisnave ॥ 133 ॥

vyavasayaphalantaya mahakartrpriyaya ca ।
gunatrayasvarupaya namah siddhasvarupine ॥ 134 ॥

namah svaruparupaya svecchaya purusaya ca ।
kalatparaya vedyaya namo brahmandarupine ॥ 135 ॥

anityanityarupaya tadantarvartine namah ।
namastirthyaya kulyaya purnaya vatave namah ॥ 136 ॥

pancatanmatrarupaya pancakarmendriyatmane ।
visrnkhalaya darpaya namaste visayatmane ॥ 137 ॥

anavadyaya sastraya svatantrayamrtaya ca ।
namah praudhaya prajnaya yogarudhaya te namah ॥ 138 ॥

mantrajnaya pragalbhaya pradipavimalaya ca ।
visvavasaya daksaya vedanihsvasitaya ca ॥ 139 ॥

yajnangaya suviraya nagacudaya te namah ।
vyaghraya banahastaya skandaya daksine namah ॥ 140 ॥

See Also  1000 Names Of Virabhadra – Sahasranama Stotram In Malayalam

ksetrajnaya rahasyaya svasthanaya variyase ।
gahanaya viramaya siddhantaya namo namah ॥ 141 ॥

mahidharaya grhyaya vatavrksaya te namah ।
jnanadipaya durgaya siddhantairniscitaya ca ॥ 142 ॥

srimate muktibijaya kusalaya vivasine ।
prerakaya visokaya havirdhanaya te namah ॥ 143 ॥

gambhiraya sahayaya bhojanaya subhogine ।
mahayajnaya tiksnaya namaste bhutacarine ॥ 144 ॥

namah pratisthitayatha mahotsahaya te namah ।
paramarthaya sisave pramsave ca kapaline ॥ 145 ॥

sahajaya grhasthaya sandhyanathaya visnave ।
sadbhih sampujitayatha vitalasuraghatine ॥ 146 ॥

janadhipaya yogyaya kamesaya kiritine ।
amoghavikramayatha nagnaya dalaghatine ॥ 147 ॥

sangramaya naresaya namaste sucibhasmane ।
bhutipriyaya bhumne te senaya caturaya ca ॥ 148 ॥

manusyabahyagataye krtajnaya sikhandine ।
nirlepaya jatardraya mahakalaya merave ॥ 149 ॥

namo viruparupaya saktigamyaya te namah ।
namah sarvaya sadasatsatyaya suvrataya ca ॥ 150 ॥

namo bhaktipriyayatha svetaraksaparaya ca ।
sukumaramahapapaharaya rathine namah ॥ 151 ॥

namaste dharmarajaya dhanadhyaksaya siddhaye ।
mahabhutaya kalpaya kalpanarahitaya ca ॥ 152 ॥

khyataya jitavisvaya gokarnaya sucarave ।
srotriyaya vadanyaya durlabhaya kutumbine ॥ 153 ॥

virajaya sugandhaya namo visvambharaya ca ।
bhavatitaya tisyaya namaste samagaya ca ॥ 154 ॥

advaitaya dvitiyaya kalparajaya bhogine ।
cinmayaya namah suklajyotise ksetragaya ca ॥ 155 ॥

sarvabhogasamrddhaya samparayaya te namah ।
namaste svaprakasaya svacchandaya sutantave ॥ 156 ॥

sarvajnamurtaye tubhyam guhyesaya susantaye ।
saradaya susilaya kausikaya dhanaya ca ॥ 157 ॥

abhiramaya tattvaya vyalakalpaya te namah ।
aristamathanayatha supratikaya te namah ॥ 158 ॥

asave brahmagarbhaya varunayadraye namah ।
namah kalagnirudraya syamaya sujanaya ca ॥ 159 ॥

ahirbudhnyaya jaraya dustanam pataye namah ।
namah samayanathaya samayaya guhaya ca ॥ 160 ॥

durlanghyaya namastubhyam chandahsaraya damstrine ।
jyotirlingaya mitraya jagatam hitakarine ॥ 161 ॥

namah karunyanidhaye slokaya jayasaline ।
jnanodayaya bijaya jagadvibhramahetave ॥ 162 ॥

avadhutaya sistaya chandasam pataye namah ।
namah phenyaya guhyaya sarvabandhavimocine ॥ 163 ॥

udarakirtaye sasvatprasannavadanaya ca ।
vasave vedakaraya namo bhrajisnujisnave ॥ 164 ॥

cakrine devadevaya gadahastaya putrine ।
parijatasupuspaya ganadhipataye namah ॥ 165 ॥

sarvasakhadhipataye prajanesaya te namah ।
suksmapramanabhutaya suraparsvagataya ca ॥ 166 ॥

asarirasariraya apragalbhaya te namah ।
sukesaya supuspaya srutaye puspamaline ॥ 167 ॥

munidhyeyaya munaye bijasamsthamaricaye ।
camundajanakayatha namaste krttivasase ॥ 168 ॥

vyuptakesaya yogyaya dharmapithaya te namah ।
mahaviryaya diptaya buddhayasanaye namah ॥ 169 ॥

visistestaya senanye dvipade karanaya ca ।
karananam bhagavate banadarpaharaya ca ॥ 170 ॥

atindriyaya ramyaya jananandakaraya ca ।
sadasivaya saumyaya cintyaya sasimaulaye ॥ 171 ॥

namaste jatukarnyaya suryadhyaksaya te namah ।
jyotise kundalisasya varadayabhayaya ca ॥ 172 ॥

vasantaya surabhaye jayarimathanaya ca ।
premne puranjayayatha prsadasvaya te namah ॥ 173 ॥

rocisnave’surajite svetapitaya te namah ।
namaste cancarikaya tamisramathanaya ca ॥ 174 ॥

pramathine nidaghaya citragarbhaya te namah ।
sivalayaya stutyaya tirthadevaya te namah ॥ 175 ॥

pattinam pataye tubhyam vicitragataye namah । Var vicitrasaktaye
namo nistularupaya savitre tapase namah ॥ 176 ॥

ahankarasvarupaya meghadhipataye namah ।
aparaya tattvavide ksayadviraya te namah ॥ 177 ॥

pancasyayagraganyaya visnupranesvaraya ca ।
agocaraya yamyaya ksemyaya vadavagnaye ॥ 178 ॥

vikramaya svatantraya svatantragataye namah ॥

vananam pataye tubhyam namaste jamadagnaye ॥ 179 ॥

anavrtaya muktaya matrkapataye namah ।
namaste bijakosaya divyanandaya te namah ॥ 180 ॥

namaste visvadevaya santaragaya te namah ।
vilocanasudevaya hemagarbhaya te namah ॥ 181 ॥

anadyantaya candaya manonathaya te namah ।
jnanaskandaya tustaya kapilaya maharsaye ॥ 182 ॥

namastrikagnikalaya devasimhaya te namah ।
namaste manipuraya caturvedaya te namah ॥ 183 ॥

svarupanam svabhavaya hyantaryagaya te namah ।
namah slokyaya vanyaya mahadharmaya te namah ॥ 184 ॥

prasannaya namastubhyam sarvatmajyotise namah ।
svayambhuve trimurtinamadhvatitaya te namah ॥ 185 ॥

sadasiva uvaca
japantu mamikam devah namnam dasasatimimam ।
mama catipriyakarim mahamoksapradayinim ॥ 186 ॥

sangrame jayadatrim tu sarvasiddhikarim subham ।
yah pathecchrnuyadvapi sarvapapaih pramucyate ॥ 187 ॥

putrakamo labhetputram rajyakamastu rajatam ।
prapnuyatparaya bhaktya dhanadhanyadikam bahu ॥ 188 ॥

sivalaye naditire bilvamule visesatah ।
prajapetsiddhidam devah sucau dese samitale ॥ 189 ॥

dhanakamastu juhuyadghrtaktairbilvapatrakaih ।
moksakamastu gavyena ghrtena pratinamatah ॥ 190 ॥

ayuskamastu juhuyadajyena madhuna tatha ।
putrakamastu juhuyattilaktena tathambhasa ॥ 191 ॥

matsamipe pradose ca natva bhaktya japennarah ।
jivansarupatam prapya sayujyam mama capnuyat ॥ 192 ॥

kalo’pi janasasta hi mama bhaktam na pasyati ।
aham purahsarastasya nesyami gaganasthalam ॥ 193 ॥

trisandhyam yah pathedbhaktya vatsaram niyamanvitah ।
maccitto manmana bhutva saksanmoksamavapnuyat ॥ 194 ॥

rudrapathena yatpunyam yatpunyam vedapathatah ।
tatpunyam labhate yo’savekavrttya pathedimam ॥ 195 ॥

kanyakotipradanena yatphalam labhate narah ।
tatphalam labhate samyannamnam dasasatam japan ॥ 196 ॥

asvamedhasahasrasya yatphalam labhate narah ।
kapilasatadanasya tatphalam pathanadbhavet ॥ 197 ॥

yah srnoti sada vidyam sravayedvapi bhaktitah ।
so’pi muktimavapnoti yatra gatva na socati ॥ 198 ॥

yaksaraksasavetalagrahakusmandabhairavah ।
pathanadasya nasyanti jivecca saradam satam ॥ 199 ॥

brahmahatyadipapanam nasah syacchravanena tu ।
kim punah pathanadasya muktih syadanapayini ॥ 200 ॥

ityuktva sa mahadevo bhagavanparamesvarah ।
punarapyaha bhagavankrpaya paraya yutah ॥ 201 ॥

diyatam mama bhaktebhyo yaduktam bhavaghatakam ।
ityuktvantardadhe devah paranandasvarupadhrk ॥ 202 ॥

srikrsna uvaca
etadeva pura ramo labdhavan kumbhasambhavat ।
aranye dandakakhye tu prajajapa raghudvahah ॥ 203 ॥

nityam trisavanasnayi trisandhyam susmaransivam ।
tadasau devadevo’pi pratyaksah praha raghavam ॥ 204 ॥

mahapasupatam divyam pragrhana raghudvaha ।
etadasadya paulastyam jahi ma sokamarhasi ॥ 205 ॥

tadaprabhrti bhudevah prajapanti subhaktitah ।
grhnantu paraya bhaktya bhavantah sarva eva hi ॥ 206 ॥

srivyasa uvaca
tataste munayah sarve jagrhurmunipungavah ।
grhnantu mama vakyam tu muktim prapsyatha niscitah ॥ 207 ॥

bhavadbhiratmasisyebhyo diyatamidamadarat ।
namnam sahasrametaddhi likhitam yanniketane ॥ 208 ॥

avimuktam tu tadgeham nityam tisthati sankarah ।
anena mantritam bhasmakhiladustavinasanam ॥ 209 ॥

pisacasya vinasaya japtavyamidamuttamam ।
namnam sahasrenanena samam kincinna vidyate ॥ 210 ॥

॥ iti sripadmapurane bilvakesvaramahatmye srikrsnamarkandeya samvade
vedasarasivasahasranamastotram sampurnam ॥ ॥

– Chant Stotra in Other Languages –

1000 Names of Sri Shiva » Sahasranama Stotram from Padmapurana Lyrics in Sanskrit » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil