1008 Names Of Sri Subrahmanya In English

॥ Sri Subrahmanya Sahasranamavali English Lyrics ॥

॥ śrī subrahmanya sahasranamavaliḥ ॥
ōṁ acintyaśaktayē namaḥ ।
ōṁ anaghaya namaḥ ।
ōṁ aksōbhyaya namaḥ ।
ōṁ aparajitaya namaḥ ।
ōṁ anathavatsalaya namaḥ ।
ōṁ amōghaya namaḥ ।
ōṁ aśōkaya namaḥ ।
ōṁ ajaraya namaḥ ।
ōṁ abhayaya namaḥ ।
ōṁ atyudaraya namaḥ ॥ 10 ॥
ōṁ aghaharaya namaḥ ।
ōṁ agraganyaya namaḥ ।
ōṁ adrijasutaya namaḥ ।
ōṁ anantamahimnē namaḥ ।
ōṁ aparaya namaḥ ।
ōṁ anantasaukhyapradaya namaḥ ।
ōṁ avyayaya namaḥ ।
ōṁ anantamōksadaya namaḥ ।
ōṁ anadayē namaḥ ।
ōṁ apramēyaya namaḥ ॥ 20 ॥ ōṁ aksaraya namaḥ ।

ōṁ acyutaya namaḥ ।
ōṁ akalmasaya namaḥ ।
ōṁ abhiramaya namaḥ ।
ōṁ agradhuryaya namaḥ ।
ōṁ amitavikramaya namaḥ ।
ōṁ anathanathaya namaḥ ।
ōṁ amalaya namaḥ ।
ōṁ apramattaya namaḥ ।
ōṁ amaraprabhavē namaḥ ॥ 30 ॥

ōṁ arindamaya namaḥ ।
ōṁ akhiladharaya namaḥ ।
ōṁ animadigunaya namaḥ ।
ōṁ agraganyaya namaḥ ।
ōṁ acañcalaya namaḥ ।
ōṁ amarastutyaya namaḥ ।
ōṁ akalaṅkaya namaḥ ।
ōṁ amitaśanaya namaḥ ।
ōṁ agnibhuvē namaḥ ।
ōṁ anavadyaṅgaya namaḥ ॥ 40 ॥

ōṁ adbhutaya namaḥ ।
ōṁ abhīstadayakaya namaḥ ।
ōṁ atīndriyaya namaḥ ।
ōṁ apramēyatmanē namaḥ ।
ōṁ adr̥śyaya namaḥ ।
ōṁ avyaktalaksanaya namaḥ ।
ōṁ apadvinaśakaya namaḥ ।
ōṁ aryaya namaḥ ।
ōṁ adhyaya namaḥ ।
ōṁ agamasaṁstutaya namaḥ ॥ 50 ॥

ōṁ artasaṁraksanaya namaḥ ।
ōṁ adyaya namaḥ ।
ōṁ anandaya namaḥ ।
ōṁ aryasēvitaya namaḥ ।
ōṁ aśritēstarthavaradaya namaḥ ।
ōṁ anandinē namaḥ ।
ōṁ artaphalapradaya namaḥ ।
ōṁ aścaryarūpaya namaḥ ।
ōṁ anandaya namaḥ ।
ōṁ apannartivinaśanaya namaḥ ॥ 60 ॥

ōṁ ibhavaktranujaya namaḥ ।
ōṁ istaya namaḥ ।
ōṁ ibhasuraharatmajaya namaḥ ।
ōṁ itihasaśrutistutyaya namaḥ ।
ōṁ indrabhōgaphalapradaya namaḥ ।
ōṁ istapūrtaphalapradayē namaḥ ।
ōṁ istēstavaradayakaya namaḥ ।
ōṁ ihamutrēstaphaladaya namaḥ ।
ōṁ istadaya namaḥ ।
ōṁ indravanditaya namaḥ ॥ 70 ॥

ōṁ īdanīyaya namaḥ ।
ōṁ īśaputraya namaḥ ।
ōṁ īpsitarthapradayakaya namaḥ ।
ōṁ ītibhītiharaya namaḥ ।
ōṁ īdyaya namaḥ ।
ōṁ īsanatrayavarjitaya namaḥ ।
ōṁ udarakīrtayē namaḥ ।
ōṁ udyōginē namaḥ ।
ōṁ utkr̥stōruparakramaya namaḥ ।
ōṁ utkr̥staśaktayē namaḥ ॥ 80 ॥

ōṁ utsahaya namaḥ ।
ōṁ udaraya namaḥ ।
ōṁ utsavapriyaya namaḥ ।
ōṁ ujjr̥mbhaya namaḥ ।
ōṁ udbhavaya namaḥ ।
ōṁ ugraya namaḥ ।
ōṁ udagraya namaḥ ।
ōṁ ugralōcanaya namaḥ ।
ōṁ unmattaya namaḥ ।
ōṁ ugraśamanaya namaḥ ॥ 90 ॥

ōṁ udvēgaghnōragēśvaraya namaḥ ।
ōṁ uruprabhavaya namaḥ ।
ōṁ udīrnaya namaḥ ।
ōṁ umaputraya namaḥ ।
ōṁ udaradhiyē namaḥ ।
ōṁ ūrdhvarētaḥsutaya namaḥ ।
ōṁ ūrdhvagatidaya namaḥ ।
ōṁ ūrjapalakaya namaḥ ।
ōṁ ūrjitaya namaḥ ।
ōṁ ūrdhvagaya namaḥ ॥ 100 ॥

ōṁ ūrdhvaya namaḥ ।
ōṁ ūrdhvalōkaikanayakaya namaḥ ।
ōṁ ūrjavatē namaḥ ।
ōṁ ūrjitōdaraya namaḥ ।
ōṁ ūrjitōrjitaśasanaya namaḥ ।
ōṁ r̥sidēvaganastutyaya namaḥ ।
ōṁ r̥natrayavimōcanaya namaḥ ।
ōṁ r̥jurūpaya namaḥ ।
ōṁ r̥jukaraya namaḥ ।
ōṁ r̥jumargapradarśanaya namaḥ ॥ 110 ॥

ōṁ r̥tambaraya namaḥ ।
ōṁ r̥juprītaya namaḥ ।
ōṁ r̥sabhaya namaḥ ।
ōṁ r̥ddhidaya namaḥ ।
ōṁ r̥taya namaḥ ।
ōṁ lulitōddharakaya namaḥ ।
ōṁ lūtabhavapaśaprabhañjanaya namaḥ ।
ōṁ ēnaṅkadharasatputraya namaḥ ।
ōṁ ēkasmai namaḥ ।
ōṁ ēnōvinaśanaya namaḥ ॥ 120 ॥

ōṁ aiśvaryadaya namaḥ ।
ōṁ aindrabhōginē namaḥ ।
ōṁ aitihyaya namaḥ ।
ōṁ aindravanditaya namaḥ ।
ōṁ ōjasvinē namaḥ ।
ōṁ ōsadhisthanaya namaḥ ।
ōṁ ōjōdaya namaḥ ।
ōṁ ōdanapradaya namaḥ ।
ōṁ audasīnaya namaḥ ।
ōṁ aupamēyaya namaḥ ॥ 130 ॥

ōṁ augraya namaḥ ।
ōṁ aunnatyadayakaya namaḥ ।
ōṁ audaryaya namaḥ ।
ōṁ ausadhakaraya namaḥ ।
ōṁ ausadhaya namaḥ ।
ōṁ ausadhakaraya namaḥ ।
ōṁ aṁśumalinē namaḥ ।
ōṁ aṁśumalīdyaya namaḥ ।
ōṁ ambikatanayaya namaḥ ।
ōṁ annadaya namaḥ ॥ 140 ॥

ōṁ andhakarisutaya namaḥ ।
ōṁ andhatvaharinē namaḥ ।
ōṁ ambujalōcanaya namaḥ ।
ōṁ astamayaya namaḥ ।
ōṁ amaradhīśaya namaḥ ।
ōṁ aspastaya namaḥ ।
ōṁ astōkapunyadaya namaḥ ।
ōṁ astamitraya namaḥ ।
ōṁ astarūpaya namaḥ ।
ōṁ askhalatsugatidayakaya namaḥ ॥ 150 ॥

ōṁ kartikēyaya namaḥ ।
ōṁ kamarūpaya namaḥ ।
ōṁ kumaraya namaḥ ।
ōṁ krauñcadharanaya namaḥ ।
ōṁ kamadaya namaḥ ।
ōṁ karanaya namaḥ ।
ōṁ kamyaya namaḥ ।
ōṁ kamanīyaya namaḥ ।
ōṁ kr̥pakaraya namaḥ ।
ōṁ kañcanabhaya namaḥ ॥ 160 ॥

ōṁ kantiyuktaya namaḥ ।
ōṁ kaminē namaḥ ।
ōṁ kamapradaya namaḥ ।
ōṁ kavayē namaḥ ।
ōṁ kīrtikr̥tē namaḥ ।
ōṁ kukkutadharaya namaḥ ।
ōṁ kūtasthaya namaḥ ।
ōṁ kuvalēksanaya namaḥ ।
ōṁ kuṅkumaṅgaya namaḥ ।
ōṁ klamaharaya namaḥ ॥ 170 ॥

ōṁ kuśalaya namaḥ ।
ōṁ kukkutadhvajaya namaḥ ।
ōṁ kr̥śanusambhavaya namaḥ ।
ōṁ kr̥̄raya namaḥ ।
ōṁ kr̥̄raghnaya namaḥ ।
ōṁ kalitapahr̥tē namaḥ ।
ōṁ kamarūpaya namaḥ ।
ōṁ kalpataravē namaḥ ।
ōṁ kantaya namaḥ ।
ōṁ kamitadayakaya namaḥ ॥ 180 ॥

ōṁ kalyanakr̥tē namaḥ ।
ōṁ klēśanaśaya namaḥ ।
ōṁ kr̥palavē namaḥ ।
ōṁ karunakaraya namaḥ ।
ōṁ kalusaghnaya namaḥ ।
ōṁ kriyaśaktayē namaḥ ।
ōṁ kathōraya namaḥ ।
ōṁ kavacinē namaḥ ।
ōṁ kr̥tinē namaḥ ।
ōṁ kōmalaṅgaya namaḥ ॥ 190 ॥

ōṁ kuśaprītaya namaḥ ।
ōṁ kutsitaghnaya namaḥ ।
ōṁ kaladharaya namaḥ ।
ōṁ khyataya namaḥ ।
ōṁ khētadharaya namaḥ ।
ōṁ khadginē namaḥ ।
ōṁ khatvaṅginē namaḥ ।
ōṁ khalanigrahaya namaḥ ।
ōṁ khyatipradaya namaḥ ।
ōṁ khēcarēśaya namaḥ ॥ 200 ॥

ōṁ khyatēhaya namaḥ ।
ōṁ khēcarastutaya namaḥ ।
ōṁ kharatapaharaya namaḥ ।
ōṁ khasthaya namaḥ ।
ōṁ khēcaraya namaḥ ।
ōṁ khēcaraśrayaya namaḥ ।
ōṁ khandēndumaulitanayaya namaḥ ।
ōṁ khēlaya namaḥ ।
ōṁ khēcarapalakaya namaḥ ।
ōṁ khasthalaya namaḥ ॥ 210 ॥

ōṁ khanditarkaya namaḥ ।
ōṁ khēcarījanapūjitaya namaḥ ।
ōṁ gaṅgēyaya namaḥ ।
ōṁ girijaputraya namaḥ ।
ōṁ gananathanujaya namaḥ ।
ōṁ guhaya namaḥ ।
ōṁ gōptrē namaḥ ।
ōṁ gīrvanasaṁsēvyaya namaḥ ।
ōṁ gunatītaya namaḥ ।
ōṁ guhaśrayaya namaḥ ॥ 220 ॥

ōṁ gatipradaya namaḥ ।
ōṁ gunanidhayē namaḥ ।
ōṁ gambhīraya namaḥ ।
ōṁ girijatmajaya namaḥ ।
ōṁ gūdharūpaya namaḥ ।
ōṁ gadaharaya namaḥ ।
ōṁ gunadhīśaya namaḥ ।
ōṁ gunagranyē namaḥ ।
ōṁ gōdharaya namaḥ ।
ōṁ gahanaya namaḥ ॥ 230 ॥

ōṁ guptaya namaḥ ।
ōṁ garvaghnaya namaḥ ।
ōṁ gunavardhanaya namaḥ ।
ōṁ guhyaya namaḥ ।
ōṁ gunajñaya namaḥ ।
ōṁ gītijñaya namaḥ ।
ōṁ gatataṅkaya namaḥ ।
ōṁ gunaśrayaya namaḥ ।
ōṁ gadyapadyapriyaya namaḥ ।
ōṁ gunyaya namaḥ ॥ 240 ॥

ōṁ gōstutaya namaḥ ।
ōṁ gaganēcaraya namaḥ ।
ōṁ gananīyacaritraya namaḥ ।
ōṁ gataklēśaya namaḥ ।
ōṁ gunarnavaya namaḥ ।
ōṁ ghūrnitaksaya namaḥ ।
ōṁ ghr̥ninidhayē namaḥ ।
ōṁ ghanagambhīraghōsanaya namaḥ ।
ōṁ ghantanadapriyaya namaḥ ।
ōṁ ghōsaya namaḥ ॥ 250 ॥

See Also  108 Names Of Sri Varaha – Ashtottara Shatanamavali In Bengali

ōṁ ghōraghaughavinaśanaya namaḥ ।
ōṁ ghananandaya namaḥ ।
ōṁ gharmahantrē namaḥ ।
ōṁ ghr̥navatē namaḥ ।
ōṁ ghr̥stipatakaya namaḥ ।
ōṁ ghr̥ninē namaḥ ।
ōṁ ghr̥nakaraya namaḥ ।
ōṁ ghōraya namaḥ ।
ōṁ ghōradaityapraharakaya namaḥ ।
ōṁ ghatitaiśvaryasandōhaya namaḥ ॥ 260 ॥

ōṁ ghanarthaya namaḥ ।
ōṁ ghanasaṅkramaya namaḥ ।
ōṁ citrakr̥tē namaḥ ।
ōṁ citravarnaya namaḥ ।
ōṁ cañcalaya namaḥ ।
ōṁ capaladyutayē namaḥ ।
ōṁ cinmayaya namaḥ ।
ōṁ citsvarūpaya namaḥ ।
ōṁ ciranandaya namaḥ ।
ōṁ cirantanaya namaḥ ॥ 270 ॥

ōṁ citrakēlayē namaḥ ।
ōṁ citrataraya namaḥ ।
ōṁ cintanīyaya namaḥ ।
ōṁ camatkr̥tayē namaḥ ।
ōṁ cōraghnaya namaḥ ।
ōṁ caturaya namaḥ ।
ōṁ caravē namaḥ ।
ōṁ camīkaravibhūsanaya namaḥ ।
ōṁ candrarkakōtisadr̥śaya namaḥ ।
ōṁ candramaulitanūbhavaya namaḥ ॥ 280 ॥

ōṁ caditaṅgaya namaḥ ।
ōṁ chadmahantrē namaḥ ।
ōṁ chēditakhilapatakaya namaḥ ।
ōṁ chēdīkr̥tatamaḥklēśaya namaḥ ।
ōṁ chatrīkr̥tamahayaśasē namaḥ ।
ōṁ chaditaśēsasantapaya namaḥ ।
ōṁ caritamr̥tasagaraya namaḥ ।
ōṁ channatraigunyarūpaya namaḥ ।
ōṁ chatēhaya namaḥ ।
ōṁ chinnasaṁśayaya namaḥ ॥ 290

ōṁ chandōmayaya namaḥ ।
ōṁ chandagaminē namaḥ ।
ōṁ chinnapaśaya namaḥ ।
ōṁ chaviśchadaya namaḥ ।
ōṁ jagaddhitaya namaḥ ।
ōṁ jagatpūjyaya namaḥ ।
ōṁ jagajjyēsthaya namaḥ ।
ōṁ jaganmayaya namaḥ ।
ōṁ janakaya namaḥ ।
ōṁ jahnavīsūnavē namaḥ ॥ 300 ॥

ōṁ jitamitraya namaḥ ।
ōṁ jagadguravē namaḥ ।
ōṁ jayinē namaḥ ।
ōṁ jitēndriyaya namaḥ ।
ōṁ jaitraya namaḥ ।
ōṁ jaramaranavarjitaya namaḥ ।
ōṁ jyōtirmayaya namaḥ ।
ōṁ jagannathaya namaḥ ।
ōṁ jagajjīvaya namaḥ ।
ōṁ janaśrayaya namaḥ ॥ 310 ॥

ōṁ jagatsēvyaya namaḥ ।
ōṁ jagatkartrē namaḥ ।
ōṁ jagatsaksinē namaḥ ।
ōṁ jagatpriyaya namaḥ ।
ōṁ jambharivandyaya namaḥ ।
ōṁ jayadaya namaḥ ।
ōṁ jagajjanamanōharaya namaḥ ।
ōṁ jagadanandajanakaya namaḥ ।
ōṁ janajadyapaharakaya namaḥ ।
ōṁ japakusumasaṅkaśaya namaḥ ॥ 320 ॥

ōṁ janalōcanaśōbhanaya namaḥ ।
ōṁ janēśvaraya namaḥ ।
ōṁ jitakrōdhaya namaḥ ।
ōṁ janajanmanibarhanaya namaḥ ।
ōṁ jayadaya namaḥ ।
ōṁ jantutapaghnaya namaḥ ।
ōṁ jitadaityamahavrajaya namaḥ ।
ōṁ jitamayaya namaḥ ।
ōṁ jitakrōdhaya namaḥ ।
ōṁ jitasaṅgaya namaḥ ॥ 330 ॥

ōṁ janapriyaya namaḥ ।
ōṁ jhañjanilamahavēgaya namaḥ ।
ōṁ jharitaśēsapatakaya namaḥ ।
ōṁ jharjharīkr̥tadaityaughaya namaḥ ।
ōṁ jhallarīvadyasampriyaya namaḥ ।
ōṁ jñanamūrtayē namaḥ ।
ōṁ jñanagamyaya namaḥ ।
ōṁ jñaninē namaḥ ।
ōṁ jñanamahanidhayē namaḥ ।
ōṁ taṅkaranr̥ttavibhavaya namaḥ ॥ 340 ॥

ōṁ taṅkavajradhvajaṅkitaya namaḥ ।
ōṁ taṅkitakhilalōkaya namaḥ ।
ōṁ taṅkitainastamōravayē namaḥ ।
ōṁ dambaraprabhavaya namaḥ ।
ōṁ dambhaya namaḥ ।
ōṁ damaddamarukapriyaya namaḥ ।
ōṁ damarōtkatasannadaya namaḥ ।
ōṁ dimbarūpasvarūpakaya namaḥ ।
ōṁ damarōtkatajandajaya namaḥ ।
ōṁ dhakkanadaprītikaraya namaḥ ॥ 350 ॥

ōṁ dhalitasurasaṅkulaya namaḥ ।
ōṁ dhaukitamarasandōhaya namaḥ ।
ōṁ dhundivighnēśvaranujaya namaḥ ।
ōṁ tattvajñaya namaḥ ।
ōṁ tattvagaya namaḥ ।
ōṁ tīvraya namaḥ ।
ōṁ tapōrūpaya namaḥ ।
ōṁ tapōmayaya namaḥ ।
ōṁ trayīmayaya namaḥ ।
ōṁ trikalajñaya namaḥ ॥ 360 ॥

ōṁ trimūrtayē namaḥ ।
ōṁ trigunatmakaya namaḥ ।
ōṁ tridaśēśaya namaḥ ।
ōṁ tarakarayē namaḥ ।
ōṁ tapaghnaya namaḥ ।
ōṁ tapasapriyaya namaḥ ।
ōṁ tustidaya namaḥ ।
ōṁ tustikr̥tē namaḥ ।
ōṁ tīksnaya namaḥ ।
ōṁ tapōrūpaya namaḥ ॥ 370 ॥

ōṁ trikalavidē namaḥ ।
ōṁ stōtrē namaḥ ।
ōṁ stavyaya namaḥ ।
ōṁ stavaprītaya namaḥ ।
ōṁ stutayē namaḥ ।
ōṁ stōtraya namaḥ ।
ōṁ stutipriyaya namaḥ ।
ōṁ sthitaya namaḥ ।
ōṁ sthayinē namaḥ ।
ōṁ sthapakaya namaḥ ॥ 380 ॥

ōṁ sthūlasūksmapradarśakaya namaḥ ।
ōṁ sthavisthaya namaḥ ।
ōṁ sthaviraya namaḥ ।
ōṁ sthūlaya namaḥ ।
ōṁ sthanadaya namaḥ ।
ōṁ sthairyadaya namaḥ ।
ōṁ sthiraya namaḥ ।
ōṁ dantaya namaḥ ।
ōṁ dayaparaya namaḥ ।
ōṁ datrē namaḥ ॥ 390 ॥

ōṁ duritaghnaya namaḥ ।
ōṁ durasadaya namaḥ ।
ōṁ darśanīyaya namaḥ ।
ōṁ dayasaraya namaḥ ।
ōṁ dēvadēvaya namaḥ ।
ōṁ dayanidhayē namaḥ ।
ōṁ duradharsaya namaḥ ।
ōṁ durvigahyaya namaḥ ।
ōṁ daksaya namaḥ ।
ōṁ darpanaśōbhitaya namaḥ ॥ 400 ॥

ōṁ durdharaya namaḥ ।
ōṁ danaśīlaya namaḥ ।
ōṁ dvadaśaksaya namaḥ ।
ōṁ dvisadbhujaya namaḥ ।
ōṁ dvisatkarnaya namaḥ ।
ōṁ dvisadbahavē namaḥ ।
ōṁ dīnasantapanaśanaya namaḥ ।
ōṁ dandaśūkēśvaraya namaḥ ।
ōṁ dēvaya namaḥ ।
ōṁ divyaya namaḥ ॥ 410 ॥

ōṁ divyakr̥tayē namaḥ ।
ōṁ damaya namaḥ ।
ōṁ dīrghavr̥ttaya namaḥ ।
ōṁ dīrghabahavē namaḥ ।
ōṁ dīrghadr̥stayē namaḥ ।
ōṁ divaspatayē namaḥ ।
ōṁ dandaya namaḥ ।
ōṁ damayitrē namaḥ ।
ōṁ darpaya namaḥ ।
ōṁ dēvasiṁhaya namaḥ ॥ 420 ॥

ōṁ dr̥dhavrataya namaḥ ।
ōṁ durlabhaya namaḥ ।
ōṁ durgamaya namaḥ ।
ōṁ dīptaya namaḥ ।
ōṁ dusprēksyaya namaḥ ।
ōṁ divyamandanaya namaḥ ।
ōṁ durōdaraghnaya namaḥ ।
ōṁ duḥkhaghnaya namaḥ ।
ōṁ durarighnaya namaḥ ।
ōṁ diśampatayē namaḥ ॥ 430 ॥

ōṁ durjayaya namaḥ ।
ōṁ dēvasēnēśaya namaḥ ।
ōṁ durjñēyaya namaḥ ।
ōṁ duratikramaya namaḥ ।
ōṁ dambhaya namaḥ ।
ōṁ dr̥ptaya namaḥ ।
ōṁ dēvarsayē namaḥ ।
ōṁ daivajñaya namaḥ ।
ōṁ daivacintakaya namaḥ ।
ōṁ dhurandharaya namaḥ ॥ 440 ॥

ōṁ dharmaparaya namaḥ ।
ōṁ dhanadaya namaḥ ।
ōṁ dhr̥tavardhanaya namaḥ ।
ōṁ dharmēśaya namaḥ ।
ōṁ dharmaśastrajñaya namaḥ ।
ōṁ dhanvinē namaḥ ।
ōṁ dharmaparayanaya namaḥ ।
ōṁ dhanadhyaksaya namaḥ ।
ōṁ dhanapatayē namaḥ ।
ōṁ dhr̥timatē namaḥ ॥ 450 ॥

ōṁ dhūtakilbisaya namaḥ ।
ōṁ dharmahētavē namaḥ ।
ōṁ dharmaśūraya namaḥ ।
ōṁ dharmakr̥tē namaḥ ।
ōṁ dharmavidē namaḥ ।
ōṁ dhruvaya namaḥ ।
ōṁ dhatrē namaḥ ।
ōṁ dhīmatē namaḥ ।
ōṁ dharmacarinē namaḥ ।
ōṁ dhanyaya namaḥ ॥ 460 ॥

ōṁ dhuryaya namaḥ ।
ōṁ dhr̥tavrataya namaḥ ।
ōṁ nityōtsavaya namaḥ ।
ōṁ nityatr̥ptaya namaḥ ।
ōṁ nirlēpaya namaḥ ।
ōṁ niścalatmakaya namaḥ ।
ōṁ niravadyaya namaḥ ।
ōṁ niradharaya namaḥ ।
ōṁ niskalaṅkaya namaḥ ।
ōṁ nirañjanaya namaḥ ॥ 470 ॥

ōṁ nirmamaya namaḥ ।
ōṁ nirahaṅkaraya namaḥ ।
ōṁ nirmōhaya namaḥ ।
ōṁ nirupadravaya namaḥ ।
ōṁ nityanandaya namaḥ ।
ōṁ nirataṅkaya namaḥ ।
ōṁ nisprapañcaya namaḥ ।
ōṁ niramayaya namaḥ ।
ōṁ niravadyaya namaḥ ।
ōṁ nirīhaya namaḥ ॥ 480 ॥

ōṁ nirdarśaya namaḥ ।
ōṁ nirmalatmakaya namaḥ ।
ōṁ nityanandaya namaḥ ।
ōṁ nirjarēśaya namaḥ ।
ōṁ nissaṅgaya namaḥ ।
ōṁ nigamastutaya namaḥ ।
ōṁ niskantakaya namaḥ ।
ōṁ niralambaya namaḥ ।
ōṁ nispratyūhaya namaḥ ।
ōṁ nirudbhavaya namaḥ ॥ 490 ॥

ōṁ nityaya namaḥ ।
ōṁ niyatakalyanaya namaḥ ।
ōṁ nirvikalpaya namaḥ ।
ōṁ niraśrayaya namaḥ ।
ōṁ nētrē namaḥ ।
ōṁ nidhayē namaḥ ।
ōṁ naikarūpaya namaḥ ।
ōṁ nirakaraya namaḥ ।
ōṁ nadīsutaya namaḥ ।
ōṁ pulindakanyaramanaya namaḥ ॥ 500 ॥

ōṁ purujitē namaḥ ।
ōṁ paramapriyaya namaḥ ।
ōṁ pratyaksamūrtayē namaḥ ।
ōṁ pratyaksaya namaḥ ।
ōṁ parēśaya namaḥ ।
ōṁ pūrnapunyadaya namaḥ ।
ōṁ punyakaraya namaḥ ।
ōṁ punyarūpaya namaḥ ।
ōṁ punyaya namaḥ ।
ōṁ punyaparayanaya namaḥ ॥ 510 ॥

See Also  Sri Subrahmanya Trishati Stotram In Odia

ōṁ punyōdayaya namaḥ ।
ōṁ parañjyōtisē namaḥ ।
ōṁ punyakr̥tē namaḥ ।
ōṁ punyavardhanaya namaḥ ।
ōṁ paranandaya namaḥ ।
ōṁ parataraya namaḥ ।
ōṁ punyakīrtayē namaḥ ।
ōṁ puratanaya namaḥ ।
ōṁ prasannarūpaya namaḥ ।
ōṁ pranēśaya namaḥ ॥ 520 ॥

ōṁ pannagaya namaḥ ।
ōṁ papanaśanaya namaḥ ।
ōṁ pranatartiharaya namaḥ ।
ōṁ pūrnaya namaḥ ।
ōṁ parvatīnandanaya namaḥ ।
ōṁ prabhavē namaḥ ।
ōṁ pūtatmanē namaḥ ।
ōṁ purusaya namaḥ ।
ōṁ pranaya namaḥ ।
ōṁ prabhavaya namaḥ ॥ 530 ॥

ōṁ purusōttamaya namaḥ ।
ōṁ prasannaya namaḥ ।
ōṁ paramaspastaya namaḥ ।
ōṁ paraya namaḥ ।
ōṁ parivr̥dhaya namaḥ ।
ōṁ paraya namaḥ ।
ōṁ paramatmanē namaḥ ।
ōṁ parabrahmanē namaḥ ।
ōṁ pararthaya namaḥ ।
ōṁ priyadarśanaya namaḥ ॥ 540 ॥

ōṁ pavitraya namaḥ ।
ōṁ pustidaya namaḥ ।
ōṁ pūrtayē namaḥ ।
ōṁ piṅgalaya namaḥ ।
ōṁ pustivardhanaya namaḥ ।
ōṁ papaharinē namaḥ ।
ōṁ paśadharaya namaḥ ।
ōṁ pramattasuraśiksakaya namaḥ ।
ōṁ pavanaya namaḥ ।
ōṁ pavakaya namaḥ ॥ 550 ॥

ōṁ pūjyaya namaḥ ।
ōṁ pūrnanandaya namaḥ ।
ōṁ paratparaya namaḥ ।
ōṁ puskalaya namaḥ ।
ōṁ pravaraya namaḥ ।
ōṁ pūrvaya namaḥ ।
ōṁ pitr̥bhaktaya namaḥ ।
ōṁ purōgamaya namaḥ ।
ōṁ pranadaya namaḥ ।
ōṁ pranijanakaya namaḥ ॥ 560 ॥

ōṁ pradistaya namaḥ ।
ōṁ pavakōdbhavaya namaḥ ।
ōṁ parabrahmasvarūpaya namaḥ ।
ōṁ paramaiśvaryakaranaya namaḥ ।
ōṁ parardhidaya namaḥ ।
ōṁ pustikaraya namaḥ ।
ōṁ prakaśatmanē namaḥ ।
ōṁ pratapavatē namaḥ ।
ōṁ prajñaparaya namaḥ ।
ōṁ prakr̥starthaya namaḥ ॥ 570 ॥

ōṁ pr̥thuvē namaḥ ।
ōṁ pr̥thuparakramaya namaḥ ।
ōṁ phanīśvaraya namaḥ ।
ōṁ phanivaraya namaḥ ।
ōṁ phanamanivibhusanaya namaḥ ।
ōṁ phaladaya namaḥ ।
ōṁ phalahastaya namaḥ ।
ōṁ phullambujavilōcanaya namaḥ ।
ōṁ phaduccatitapapaughaya namaḥ ।
ōṁ phanilōkavibhūsanaya namaḥ ॥ 580 ॥

ōṁ bahulēyaya namaḥ ।
ōṁ br̥hadrūpaya namaḥ ।
ōṁ balisthaya namaḥ ।
ōṁ balavatē namaḥ ।
ōṁ balinē namaḥ ।
ōṁ brahmēśavisnurūpaya namaḥ ।
ōṁ buddhaya namaḥ ।
ōṁ buddhimataṁ varaya namaḥ ।
ōṁ balarūpaya namaḥ ।
ōṁ brahmagarbhaya namaḥ ॥ 590 ॥

ōṁ brahmacarinē namaḥ ।
ōṁ budhapriyaya namaḥ ।
ōṁ bahuśr̥taya namaḥ ।
ōṁ bahumataya namaḥ ।
ōṁ brahmanyaya namaḥ ।
ōṁ brahmanapriyaya namaḥ ।
ōṁ balapramathanaya namaḥ ।
ōṁ brahmanē namaḥ ।
ōṁ bahurūpaya namaḥ ।
ōṁ bahupradaya namaḥ ॥ 600 ॥

ōṁ br̥hadbhanutanūdbhūtaya namaḥ ।
ōṁ br̥hatsēnaya namaḥ ।
ōṁ bilēśaya namaḥ ।
ōṁ bahubahavē namaḥ ।
ōṁ balaśrīmatē namaḥ ।
ōṁ bahudaityavinaśakaya namaḥ ।
ōṁ biladvarantaralasthaya namaḥ ।
ōṁ br̥hacchaktidhanurdharaya namaḥ ।
ōṁ balarkadyutimatē namaḥ ।
ōṁ balaya namaḥ ॥ 610 ॥

ōṁ br̥hadvaksasē namaḥ ।
ōṁ br̥haddhanusē namaḥ ।
ōṁ bhavyaya namaḥ ।
ōṁ bhōgīśvaraya namaḥ ।
ōṁ bhavyaya namaḥ ।
ōṁ bhavanaśaya namaḥ ।
ōṁ bhavapriyaya namaḥ ।
ōṁ bhaktigamyaya namaḥ ।
ōṁ bhayaharaya namaḥ ।
ōṁ bhavajñaya namaḥ ॥ 620 ॥

ōṁ bhaktasupriyaya namaḥ ।
ōṁ bhuktimuktipradaya namaḥ ।
ōṁ bhōginē namaḥ ।
ōṁ bhagavatē namaḥ ।
ōṁ bhagyavardhanaya namaḥ ।
ōṁ bhrajisnavē namaḥ ।
ōṁ bhavanaya namaḥ ।
ōṁ bhartrē namaḥ ।
ōṁ bhīmaya namaḥ ।
ōṁ bhīmaparakramaya namaḥ ॥ 630 ॥

ōṁ bhūtidaya namaḥ ।
ōṁ bhūtikr̥tē namaḥ ।
ōṁ bhōktrē namaḥ ।
ōṁ bhūtatmanē namaḥ ।
ōṁ bhuvanēśvaraya namaḥ ।
ōṁ bhavakaya namaḥ ।
ōṁ bhīkaraya namaḥ ।
ōṁ bhīsmaya namaḥ ।
ōṁ bhavakēstaya namaḥ ।
ōṁ bhavōdbhavaya namaḥ ॥ 640 ॥

ōṁ bhavatapapraśamanaya namaḥ ।
ōṁ bhōgavatē namaḥ ।
ōṁ bhūtabhavanaya namaḥ ।
ōṁ bhōjyapradaya namaḥ ।
ōṁ bhrantinaśaya namaḥ ।
ōṁ bhanumatē namaḥ ।
ōṁ bhuvanaśrayaya namaḥ ।
ōṁ bhūribhōgapradaya namaḥ ।
ōṁ bhadraya namaḥ ।
ōṁ bhajanīyaya namaḥ ॥ 650 ॥

ōṁ bhisagvaraya namaḥ ।
ōṁ mahasēnaya namaḥ ।
ōṁ mahōdaraya namaḥ ।
ōṁ mahaśaktayē namaḥ ।
ōṁ mahadyutayē namaḥ ।
ōṁ mahabuddhayē namaḥ ।
ōṁ mahavīryaya namaḥ ।
ōṁ mahōtsahaya namaḥ ।
ōṁ mahabalaya namaḥ ।
ōṁ mahabhōginē namaḥ ॥ 660 ॥

ōṁ mahamayinē namaḥ ।
ōṁ mēdhavinē namaḥ ।
ōṁ mēkhalinē namaḥ ।
ōṁ mahatē namaḥ ।
ōṁ munistutaya namaḥ ।
ōṁ mahamanyaya namaḥ ।
ōṁ mahanandaya namaḥ ।
ōṁ mahayaśasē namaḥ ।
ōṁ mahōrjitaya namaḥ ।
ōṁ mananidhayē namaḥ ॥ 670 ॥

ōṁ manōrathaphalapradaya namaḥ ।
ōṁ mahadayaya namaḥ ।
ōṁ mahapunyaya namaḥ ।
ōṁ mahabalaparakramaya namaḥ ।
ōṁ manadaya namaḥ ।
ōṁ matidaya namaḥ ।
ōṁ malinē namaḥ ।
ōṁ muktamalavibhūsanaya namaḥ ।
ōṁ manōharaya namaḥ ।
ōṁ mahamukhyaya namaḥ ॥ 680 ॥

ōṁ mahardhayē namaḥ ।
ōṁ mūrtimatē namaḥ ।
ōṁ munayē namaḥ ।
ōṁ mahōttamaya namaḥ ।
ōṁ mahōpayaya namaḥ ।
ōṁ mōksadaya namaḥ ।
ōṁ maṅgalapradaya namaḥ ।
ōṁ mudakaraya namaḥ ।
ōṁ muktidatrē namaḥ ।
ōṁ mahabhōgaya namaḥ ॥ 690 ॥

ōṁ mahōragaya namaḥ ।
ōṁ yaśaskaraya namaḥ ।
ōṁ yōgayōnayē namaḥ ।
ōṁ yōgisthaya namaḥ ।
ōṁ yaminaṁ varaya namaḥ ।
ōṁ yaśasvinē namaḥ ।
ōṁ yōgapurusaya namaḥ ।
ōṁ yōgyaya namaḥ ।
ōṁ yōganidhayē namaḥ ।
ōṁ yaminē namaḥ ॥ 700 ॥

ōṁ yatisēvyaya namaḥ ।
ōṁ yōgayuktaya namaḥ ।
ōṁ yōgavidē namaḥ ।
ōṁ yōgasiddhidaya namaḥ ।
ōṁ yantraya namaḥ ।
ōṁ yantrinē namaḥ ।
ōṁ yantrajñaya namaḥ ।
ōṁ yantravatē namaḥ ।
ōṁ yantravahakaya namaḥ ।
ōṁ yatanarahitaya namaḥ ॥ 710 ॥

ōṁ yōginē namaḥ ।
ōṁ yōgīśaya namaḥ ।
ōṁ yōginaṁ varaya namaḥ ।
ōṁ ramanīyaya namaḥ ।
ōṁ ramyarūpaya namaḥ ।
ōṁ rasajñaya namaḥ ।
ōṁ rasabhavanaya namaḥ ।
ōṁ rañjanaya namaḥ ।
ōṁ rañjitaya namaḥ ।
ōṁ raginē namaḥ ॥ 720 ॥

ōṁ ruciraya namaḥ ।
ōṁ rudrasambhavaya namaḥ ।
ōṁ ranapriyaya namaḥ ।
ōṁ ranōdaraya namaḥ ।
ōṁ ragadvēsavinaśanaya namaḥ ।
ōṁ ratnarcisē namaḥ ।
ōṁ ruciraya namaḥ ।
ōṁ ramyaya namaḥ ।
ōṁ rūpalavanyavigrahaya namaḥ ।
ōṁ ratnaṅgadadharaya namaḥ ॥ 730 ॥

ōṁ ratnabhūsanaya namaḥ ।
ōṁ ramanīyakaya namaḥ ।
ōṁ rucikr̥tē namaḥ ।
ōṁ rōcamanaya namaḥ ।
ōṁ rañjitaya namaḥ ।
ōṁ rōganaśanaya namaḥ ।
ōṁ rajīvaksaya namaḥ ।
ōṁ rajarajaya namaḥ ।
ōṁ raktamalyanulēpanaya namaḥ ।
ōṁ rajadvēdagamastutyaya namaḥ ॥ 740 ॥

ōṁ rajaḥsattvagunanvitaya namaḥ ।
ōṁ rajanīśakalaramyaya namaḥ ।
ōṁ ratnakundalamanditaya namaḥ ।
ōṁ ratnasanmauliśōbhadhyaya namaḥ ।
ōṁ rananmañjīrabhūsanaya namaḥ ।
ōṁ lōkaikanathaya namaḥ ।
ōṁ lōkēśaya namaḥ ।
ōṁ lalitaya namaḥ ।
ōṁ lōkanayakaya namaḥ ।
ōṁ lōkaraksaya namaḥ ॥ 750 ॥

ōṁ lōkaśiksaya namaḥ ।
ōṁ lōkalōcanarañjitaya namaḥ ।
ōṁ lōkabandhavē namaḥ ।
ōṁ lōkadhatrē namaḥ ।
ōṁ lōkatrayamahahitaya namaḥ ।
ōṁ lōkacūdamanayē namaḥ ।
ōṁ lōkavandyaya namaḥ ।
ōṁ lavanyavigrahaya namaḥ ।
ōṁ lōkadhyaksaya namaḥ ।
ōṁ līlavatē namaḥ ॥ 760 ॥

See Also  1000 Names Of Sri Baglamukhi Athava Pitambari – Sahasranamavali Stotram In English

ōṁ lōkōttaragunanvitaya namaḥ ।
ōṁ varisthaya namaḥ ।
ōṁ varadaya namaḥ ।
ōṁ vaidyaya namaḥ ।
ōṁ viśistaya namaḥ ।
ōṁ vikramaya namaḥ ।
ōṁ vibhavē namaḥ ।
ōṁ vibudhagracaraya namaḥ ।
ōṁ vaśyaya namaḥ ।
ōṁ vikalpaparivarjitaya namaḥ ॥ 770 ॥

ōṁ vipaśaya namaḥ ।
ōṁ vigatataṅkaya namaḥ ।
ōṁ vicitraṅgaya namaḥ ।
ōṁ virōcanaya namaḥ ।
ōṁ vidyadharaya namaḥ ।
ōṁ viśuddhatmanē namaḥ ।
ōṁ vēdaṅgaya namaḥ ।
ōṁ vibudhapriyaya namaḥ ।
ōṁ vacaskaraya namaḥ ।
ōṁ vyapakaya namaḥ ॥ 780 ॥

ōṁ vijñaninē namaḥ ।
ōṁ vinayanvitaya namaḥ ।
ōṁ vidvattamaya namaḥ ।
ōṁ virōdhighnaya namaḥ ।
ōṁ vīraya namaḥ ।
ōṁ vigataragavatē namaḥ ।
ōṁ vītabhavaya namaḥ ।
ōṁ vinītatmanē namaḥ ।
ōṁ vēdagarbhaya namaḥ ।
ōṁ vasupradaya namaḥ ॥ 790 ॥

ōṁ viśvadīptayē namaḥ ।
ōṁ viśalaksaya namaḥ ।
ōṁ vijitatmanē namaḥ ।
ōṁ vibhavanaya namaḥ ।
ōṁ vēdavēdyaya namaḥ ।
ōṁ vidhēyatmanē namaḥ ।
ōṁ vītadōsaya namaḥ ।
ōṁ vēdavidē namaḥ ।
ōṁ viśvakarmanē namaḥ ।
ōṁ vītabhayaya namaḥ ॥ 800 ॥

ōṁ vagīśaya namaḥ ।
ōṁ vasavarcitaya namaḥ ।
ōṁ vīradhvaṁsaya namaḥ ।
ōṁ viśvamūrtayē namaḥ ।
ōṁ viśvarūpaya namaḥ ।
ōṁ varasanaya namaḥ ।
ōṁ viśakhaya namaḥ ।
ōṁ vimalaya namaḥ ।
ōṁ vagminē namaḥ ।
ōṁ vidusē namaḥ ॥ 810 ॥

ōṁ vēdadharaya namaḥ ।
ōṁ vatavē namaḥ ।
ōṁ vīracūdamanayē namaḥ ।
ōṁ vīraya namaḥ ।
ōṁ vidyēśaya namaḥ ।
ōṁ vibudhaśrayaya namaḥ ।
ōṁ vijayinē namaḥ ।
ōṁ vinayinē namaḥ ।
ōṁ vētrē namaḥ ।
ōṁ varīyasē namaḥ ॥ 820 ॥

ōṁ virajasē namaḥ ।
ōṁ vasavē namaḥ ।
ōṁ vīraghnaya namaḥ ।
ōṁ vijvaraya namaḥ ।
ōṁ vēdyaya namaḥ ।
ōṁ vēgavatē namaḥ ।
ōṁ vīryavatē namaḥ ।
ōṁ vaśinē namaḥ ।
ōṁ varaśīlaya namaḥ ।
ōṁ varagunaya namaḥ ॥ 830 ॥

ōṁ viśōkaya namaḥ ।
ōṁ vajradharakaya namaḥ ।
ōṁ śarajanmanē namaḥ ।
ōṁ śaktidharaya namaḥ ।
ōṁ śatr̥ghnaya namaḥ ।
ōṁ śikhivahanaya namaḥ ।
ōṁ śrīmatē namaḥ ।
ōṁ śistaya namaḥ ।
ōṁ śucayē namaḥ ।
ōṁ śuddhaya namaḥ ॥ 840 ॥

ōṁ śaśvataya namaḥ ।
ōṁ śr̥tisagaraya namaḥ ।
ōṁ śaranyaya namaḥ ।
ōṁ śubhadaya namaḥ ।
ōṁ śarmanē namaḥ ।
ōṁ śistēstaya namaḥ ।
ōṁ śubhalaksanaya namaḥ ।
ōṁ śantaya namaḥ ।
ōṁ śūladharaya namaḥ ।
ōṁ śrēsthaya namaḥ ॥ 850 ॥

ōṁ śuddhatmanē namaḥ ।
ōṁ śaṅkaraya namaḥ ।
ōṁ śivaya namaḥ ।
ōṁ śitikanthatmajaya namaḥ ।
ōṁ śūraya namaḥ ।
ōṁ śantidaya namaḥ ।
ōṁ śōkanaśanaya namaḥ ।
ōṁ sanmaturaya namaḥ ।
ōṁ sanmukhaya namaḥ ।
ōṁ sadgunaiśvaryasamyutaya namaḥ ॥ 860 ॥

ōṁ satcakrasthaya namaḥ ।
ōṁ sadūrmighnaya namaḥ ।
ōṁ sadaṅgaśrutiparagaya namaḥ ।
ōṁ sadbhavarahitaya namaḥ ।
ōṁ satkaya namaḥ ।
ōṁ satśastrasmr̥tiparagaya namaḥ ।
ōṁ sadvargadatrē namaḥ ।
ōṁ sadgrīvaya namaḥ ।
ōṁ sadarighnē namaḥ ।
ōṁ sadaśrayaya namaḥ ॥ 870 ॥

ōṁ satkirītadharaya namaḥ
ōṁ śrīmatē namaḥ ।
ōṁ sadadharaya namaḥ ।
ōṁ satkramaya namaḥ ।
ōṁ satkōnamadhyanilayaya namaḥ ।
ōṁ sandatvapariharakaya namaḥ ।
ōṁ sēnanyē namaḥ ।
ōṁ subhagaya namaḥ ।
ōṁ skandaya namaḥ ।
ōṁ suranandaya namaḥ ॥ 880 ॥

ōṁ sataṁ gatayē namaḥ ।
ōṁ subrahmanyaya namaḥ ।
ōṁ suradhyaksaya namaḥ ।
ōṁ sarvajñaya namaḥ ।
ōṁ sarvadaya namaḥ ।
ōṁ sukhinē namaḥ ।
ōṁ sulabhaya namaḥ ।
ōṁ siddhidaya namaḥ ।
ōṁ saumyaya namaḥ ।
ōṁ siddhēśaya namaḥ ॥ 890 ॥

ōṁ siddhisadhanaya namaḥ ।
ōṁ siddharthaya namaḥ ।
ōṁ siddhasaṅkalpaya namaḥ ।
ōṁ siddhasadhavē namaḥ ।
ōṁ surēśvaraya namaḥ ।
ōṁ subhujaya namaḥ ।
ōṁ sarvadr̥śē namaḥ ।
ōṁ saksinē namaḥ ।
ōṁ suprasadaya namaḥ ।
ōṁ sanatanaya namaḥ ॥ 900 ॥

ōṁ sudhapatayē namaḥ ।
ōṁ svayañjyōtisē namaḥ ।
ōṁ svayambhuvē namaḥ ।
ōṁ sarvatōmukhaya namaḥ ।
ōṁ samarthaya namaḥ ।
ōṁ satkr̥tayē namaḥ ।
ōṁ sūksmaya namaḥ ।
ōṁ sughōsaya namaḥ ।
ōṁ sukhadaya namaḥ ।
ōṁ suhr̥dē namaḥ ॥ 910 ॥

ōṁ suprasannaya namaḥ ।
ōṁ suraśrēsthaya namaḥ ।
ōṁ suśīlaya namaḥ ।
ōṁ satyasadhakaya namaḥ ।
ōṁ sambhavyaya namaḥ ।
ōṁ sumanasē namaḥ ।
ōṁ sēvyaya namaḥ ।
ōṁ sakalagamaparagaya namaḥ ।
ōṁ suvyaktaya namaḥ ।
ōṁ saccidanandaya namaḥ ॥ 920 ॥

ōṁ suvīraya namaḥ ।
ōṁ sujanaśrayaya namaḥ ।
ōṁ sarvalaksanasampannaya namaḥ ।
ōṁ satyadharmaparayanaya namaḥ ।
ōṁ sarvadēvamayaya namaḥ ।
ōṁ satyaya namaḥ ।
ōṁ sada mr̥stannadayakaya namaḥ ।
ōṁ sudhapinē namaḥ ।
ōṁ sumatayē namaḥ ।
ōṁ satyaya namaḥ ॥ 930 ॥

ōṁ sarvavighnavinaśanaya namaḥ ।
ōṁ sarvaduḥkhapraśamanaya namaḥ ।
ōṁ sukumaraya namaḥ ।
ōṁ sulōcanaya namaḥ ।
ōṁ sugrīvaya namaḥ ।
ōṁ sudhr̥tayē namaḥ ।
ōṁ saraya namaḥ ।
ōṁ suraradhyaya namaḥ ।
ōṁ suvikramaya namaḥ ।
ōṁ surarighnē namaḥ ॥ 940 ॥

ōṁ svarnavarnaya namaḥ ।
ōṁ sarparajaya namaḥ ।
ōṁ sadaśucayē namaḥ ।
ōṁ saptarcirbhuvē namaḥ ।
ōṁ suravaraya namaḥ ।
ōṁ sarvayudhaviśaradaya namaḥ ।
ōṁ hasticarmambarasutaya namaḥ ।
ōṁ hastivahanasēvitaya namaḥ ।
ōṁ hastacitrayudhadharaya namaḥ ।
ōṁ hr̥taghaya namaḥ ॥ 950 ॥

ōṁ hasitananaya namaḥ ।
ōṁ hēmabhūsaya namaḥ ।
ōṁ haridvarnaya namaḥ ।
ōṁ hr̥stidaya namaḥ ।
ōṁ hr̥stivardhanaya namaḥ ।
ōṁ hēmadribhidē namaḥ ।
ōṁ haṁsarūpaya namaḥ ।
ōṁ huṅkarahatakilbisaya namaḥ ।
ōṁ himadrijatatanujaya namaḥ ।
ōṁ harikēśaya namaḥ ॥ 960 ॥

ōṁ hiranmayaya namaḥ ।
ōṁ hr̥dyaya namaḥ ।
ōṁ hr̥staya namaḥ ।
ōṁ harisakhaya namaḥ ।
ōṁ haṁsaya namaḥ ।
ōṁ haṁsagatayē namaḥ ।
ōṁ havisē namaḥ ।
ōṁ hiranyavarnaya namaḥ ।
ōṁ hitakr̥tē namaḥ ।
ōṁ harsadaya namaḥ ॥ 970 ॥

ōṁ hēmabhūsanaya namaḥ ।
ōṁ harapriyaya namaḥ ।
ōṁ hitakaraya namaḥ ।
ōṁ hatapapaya namaḥ ।
ōṁ harōdbhavaya namaḥ ।
ōṁ ksēmadaya namaḥ ।
ōṁ ksēmakr̥tē namaḥ ।
ōṁ ksēmyaya namaḥ ।
ōṁ ksētrajñaya namaḥ ।
ōṁ ksamavarjitaya namaḥ ॥ 980 ॥

ōṁ ksētrapalaya namaḥ ।
ōṁ ksamadharaya namaḥ ।
ōṁ ksēmaksētraya namaḥ ।
ōṁ ksamakaraya namaḥ ।
ōṁ ksudraghnaya namaḥ ।
ōṁ ksantidaya namaḥ ।
ōṁ ksēmaya namaḥ ।
ōṁ ksitibhūsaya namaḥ ।
ōṁ ksamaśrayaya namaḥ ।
ōṁ ksalitaghaya namaḥ ॥ 990 ॥

ōṁ ksitidharaya namaḥ ।
ōṁ ksīnasaṁraksanaksamaya namaḥ ।
ōṁ ksanabhaṅgurasannaddhaghanaśōbhikapardakaya namaḥ ।
ōṁ ksitibhr̥nnathatanayamukhapaṅkajabhaskaraya namaḥ ।
ōṁ ksatahitaya namaḥ ।
ōṁ ksaraya namaḥ ।
ōṁ ksantrē namaḥ ।
ōṁ ksatadōsaya namaḥ ।
ōṁ ksamanidhayē namaḥ ।
ōṁ ksapitakhilasantapaya namaḥ ।
ōṁ ksapanathasamananaya namaḥ ॥ 1000 ॥

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Sahasranamani » 1008 Names of Sri Subrahmanya Lyrics in Sanskrit » Kannada » Telugu » Tamil