108 Names Of Dhakaradi Dhanvantary – Ashtottara Shatanamavali In Sanskrit

॥ Dhakaradi Sree Dhanvantary Ashtottarashata Namavali Sanskrit Lyrics ॥

धकारादि श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः

ॐ धन्वन्तरये नमः । धर्मध्वजाय । धरावल्लभाय ।
धिषणवन्द्याय । धीराय । धीवरेण्याय । धार्मिकाय । धर्मनियामकाय ।
धर्मरूपाय । धीरोदात्तगुणोज्ज्वलाय । धर्मविदे । धराधरधारिणे ।
धात्रे । धातृगर्भविदे । धरित्रीहिताय । धराधररूपाय ।
धार्मिकप्रियाय । धार्मिकवन्द्याय । धार्मिकजनध्याताय ।
धनदादिसमर्चिताय नमः ॥ २० ॥

धनञ्जयरूपाय नमः । धनञ्जयवन्द्याय । धनञ्जयसारथये ।
धिषणरूपाय । धिषणपूज्याय । धिषणाग्रजसेव्याय ।
धिषणारूपाय । धिषणादायकाय । धार्मिकशिखामणये । धीप्रदाय ।
धीरूपाय । ध्यानगम्याय । ध्यानदात्रे । ध्यातृध्येयपदाम्बुजाय ।
धीरसम्पूज्याय । धीरसमर्चिताय । धीरशिखामणये । धुरन्धराय ।
धूपधूपितविग्रहाय । धूपदीपादिपूजाप्रियाय नमः ॥ ४० ॥

धूमादिमार्गदर्शकाय नमः । धृष्टाय । धृष्टद्युम्नाय ।
धृष्टद्युम्नस्तुताय । धेनुकासुरसूदनाय । धेनुव्रजरक्षकाय ।
धेनुकासुरवरप्रदाय । धैर्याय । धैर्यवतामग्रण्ये ।
धैर्यवतां धैर्यदाय । धैर्यप्रदायकाय । धोयिने (धोय्ये) । धौम्याय ।
धौम्येडितपदाय । धौम्यादिमुनिस्तुताय । धौम्यवरदाय । धर्मसेतबे ।
धर्ममार्गप्रवर्तकाय । धर्ममार्गविघ्नकृत्सूदनाय ।
धर्मराजाय नमः ॥ ६० ॥

धर्ममार्गपरैकवन्द्याय नमः । धामत्रयमन्दिराय ।
धनुर्वातादिरोगघ्नाय । धुतसर्वाघवृन्दाय । धारणारूपाय ।
धारणामार्गदर्शकाय । ध्यानमार्गतत्पराय । ध्यानमार्गैकलभ्याय ।
ध्यानमात्रसुलभाय । ध्यातृपापहराय । ध्यातृतापत्रयहराय ।
धनधान्यप्रदाय । धनधान्यमत्तजनसूदनाय । धूमकेतुवरप्रदाय ।
धर्माध्यक्षाय । धेनुरक्षाधुरीणाय । धरणीरक्षणधुरीणाय ।
धरणीभारापहारकाय । धीरसमर्चिताय ।
धर्मवृद्धिकर्त्रे नमः ॥ ८० ॥

See Also  108 Names Of Nrisinha 4 – Narasimha Swamy Ashtottara Shatanamavali 4 In Telugu

धर्मगोप्त्रे नमः । धर्मकर्त्रे । धर्मबन्धवे ।
धर्महेतवे । धार्मिकव्रजरक्षाधुरीणाय ।
धनञ्जयादिवरप्रदाय । धनञ्जयसेवातुष्टाय ।
धनञ्जयसाह्यकृते । धनञ्जयस्तोत्रपात्राय ।
धनञ्जयगर्वहर्त्रे । धनञ्जनस्तुतिहर्षिताय ।
धनञ्जयवियोगखिन्नाय । धनञ्जयगीतोपदेशकृते ।
धर्माधर्मविचारपरायणाय । धर्मसाक्षिणे । धर्मनियामकाय ।
धर्मधुरन्धराय । धनदृप्तजनदूरगाय । धर्मपालकाय ।
धर्ममार्गोपदेशकृद्वन्द्याय ॥ १०० ॥

धर्मजनवन्द्याय । धर्मरूपविदुरवन्द्याय । धर्मतनयस्तुत्याय ।
धर्मतनयस्तोत्रपात्राय । धर्मतनयसंसेव्याय । धर्मतनयनमान्याय ।
धारामृतहस्ताय । धन्वन्तरये ॥ १०८ ॥

योऽर्थाय विष्णुरुदधेरुदभूत्सुराणां
नानाविधामयविनाशविधानविज्ञः ।
पीयूषयूषपरिपूर्णघटं गृहीत्वा
धन्वन्तरिः सुखकरोऽस्तु करोनविंशः ।

इति धकारादि श्रीधन्वन्तर्यष्टोत्तरशतनामावलिः समाप्ता ।

– Chant Stotra in Other Languages -108 Names of Dhanvantary:

108 Names of Dhakaradi Dhanvantary – Ashtottara Shatanamavali in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil