108 Names Of Lord Shiva In Sanskrit – Siva Ashtottara Shatanamavali

॥ Lord Shiva Ashtottara Shatanamavali Sanskrit Lyrics ॥

॥ श्रीशिवाष्टोत्तरशतनामावलिः ॥

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥

ॐ अस्य श्रीशिवाष्टोत्तरशतनामस्तोत्रमन्त्रस्य नारायणऋषिः ।
अनुष्टुप्छन्दः । श्रीसदाशिवो देवता । गौरी उमा शक्तिः ।
श्रीसाम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥

अथ ध्यानम् ।
शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं
विश्वधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम् ।
गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं
वन्दे शम्भुं भवभयहरं सर्वलोकैकनाथम् ॥

अथ नामावलिः ।
ॐ शिवाय नमः ।
ॐ महेश्वराय नमः ।
ॐ शम्भवे नमः ।
ॐ पिनाकिने नमः ।
ॐ शशिशेखराय नमः ।
ॐ वामदेवाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ कपर्दिने नमः ।
ॐ नीललोहिताय नमः ।
ॐ शङ्कराय नमः ॥ १० ॥

ॐ शूलपाणिने नमः ।
ॐ खट्वाङ्गिने नमः ।
ॐ विष्णुवल्लभाय नमः ।
ॐ शिपिविष्टाय नमः ।
ॐ अम्बिकानाथाय नमः ।
ॐ श्रीकण्ठाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ भवाय नमः ।
ॐ शर्वाय नमः ।
ॐ त्रिलोकेशाय नमः ॥ २० ॥

ॐ शितिकण्ठाय नमः ।
ॐ शिवाप्रियाय नमः ।
ॐ उग्राय नमः ।
ॐ कपालिने नमः ।
ॐ कामारये नमः ।
ॐ अन्धकासुरसूदनाय नमः ।
ॐ गङ्गाधराय नमः ।
ॐ ललाटाक्षाय नमः ।
ॐ कलिकालाय नमः ।
ॐ कृपानिधये नमः ॥ ३० ॥

See Also  Subrahmanya Trishati Namavali In Bengali

ॐ भीमाय नमः ।
ॐ परशुहस्ताय नमः ।
ॐ मृगपाणये नमः ।
ॐ जटाधराय नमः ।
ॐ कैलासवासिने नमः ।
ॐ कवचिने नमः ।
ॐ कठोराय नमः ।
ॐ त्रिपुरान्तकाय नमः ।
ॐ वृषाङ्गाय नमः ।
ॐ वृषभारूढाय नमः ॥ ४० ॥

ॐ भस्मोद्धूलितविग्रहाय नमः ।
ॐ सामप्रियाय नमः ।
ॐ स्वरमयाय नमः ।
ॐ त्रयीमूर्तये नमः ।
ॐ अनीश्वराय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ परमात्मने नमः ।
ॐ सोमसूर्याग्निलोचनाय नमः ।
ॐ हविषे नमः ।
ॐ यज्ञमयाय नमः ॥ ५० ॥

ॐ सोमाय नमः ।
ॐ पञ्चवक्त्राय नमः ।
ॐ सदाशिवाय नमः ।
ॐ विश्वेश्वराय नमः ।
ॐ वीरभद्राय नमः ।
ॐ गणनाथाय नमः ।
ॐ प्रजापतये नमः ।
ॐ हिरण्यरेतसे नमः ।
ॐ दुर्धर्षाय नमः ।
ॐ गिरिशाय नमः ॥ ६० ॥

ॐ अनघाय नमः ।
ॐ भुजङ्गभूषणाय नमः ।
ॐ भर्गाय नमः ।
ॐ गिरिधन्वने नमः ।
ॐ गिरिप्रियाय नमः ।
ॐ कृत्तिवाससे नमः ।
ॐ पुरारातये नमः ।
ॐ भगवते नमः ।
ॐ प्रमथाधिपाय नमः ।
ॐ मृत्युञ्जयाय नमः ॥ ७० ॥

See Also  Subrahmanya Trishati Namavali In English

ॐ सूक्ष्मतनवे नमः ।
ॐ जगद्व्यापिने नमः ।
ॐ जगद्गुरुवे नमः ।
ॐ व्योमकेशाय नमः ।
ॐ महासेनजनकाय नमः ।
ॐ चारुविक्रमाय नमः ।
ॐ रुद्राय नमः ।
ॐ भूतपतये नमः ।
ॐ स्थाणवे नमः ।
ॐ अहिर्बुध्न्याय नमः ॥ ८० ॥

ॐ दिगम्बराय नमः ।
ॐ अष्टमूर्तये नमः ।
ॐ अनेकात्मने नमः ।
ॐ सात्त्विकाय नमः ।
ॐ शुद्धविग्रहाय नमः ।
ॐ शाश्वताय नमः ।
ॐ खण्डपरशवे नमः ।
ॐ रजसे नमः ।
ॐ पाशविमोचनाय नमः ।
ॐ मृडाय नमः ॥ ९० ॥

ॐ पशुपतये नमः ।
ॐ देवाय नमः ।
ॐ महादेवाय नमः ।
ॐ अव्ययाय नमः ।
ॐ हरये नमः ।
ॐ भगनेत्रभिदे नमः ।
ॐ अव्यक्ताय नमः ।
ॐ दक्षाध्वरहराय नमः ।
ॐ हराय नमः ।
ॐ पूषादन्तभिदे नमः ॥ १०० ॥

ॐ अव्यग्राय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रपदे नमः ।
ॐ अपवर्गप्रदाय नमः ।
ॐ अनन्ताय नमः ।
ॐ तारकाय नमः ।
ॐ परमेश्वराय नमः ।
ॐ त्रिलोचनाय नमः ॥ १०८ ॥

See Also  1000 Names Of Gargasamhita’S Sri Krishna – Sahasranama Stotram In Telugu

॥ इति श्रीशिवाष्टोत्तरशतनामावलिः ॥

– Chant Stotra in Other Languages –

108 Names of Lord Shiva – Ashtottara Shatanamavali in Sanskrit – EnglishMarathiBengaliGujaratiKannadaMalayalamOdiaTeluguTamil