108 Names Of Navagrahanam Samuchchay – Ashtottara Shatanamavali In Sanskrit

॥ Navagrahanam Samuchchay Ashtottarashata Namavali Sanskrit Lyrics ॥

नवग्रहाणां समुच्चयाष्टोत्तरशतनामावलिः

आदित्यचन्द्रौ कुजसौम्यजीव-श्रीशुक्रसूर्यात्मजराहुकेतून् ।
नमामि नित्यं शुभदायकास्ते भवन्तु मे प्रीतिकराश्च सर्वे ॥

ॐ ग्रहनायकेभ्यो नमः ।
ॐ लोकसंस्तुतेभ्यो नमः ।
ॐ लोकसाक्षिभ्यो नमः ।
ॐ अपरिमितस्वभावेभ्यो नमः ।
ॐ दयामूर्तिभ्यो नमः ।
ॐ सुरोत्तमेभ्यो नमः ।
ॐ उग्रदण्डेभ्यो नमः ।
ॐ लोकपावनेभ्यो नमः ।
ॐ तेजोमूर्तिभ्यो नमः ।
ॐ खेचरेभ्यो नमः ॥ १० ॥

ॐ द्वादशराशिस्थितेभ्यो नमः ।
ॐ ज्योतिर्मयेभ्यो नमः ।
ॐ राजीवलोचनेभ्यो नमः ।
ॐ नवरत्नालङ्कृतमकुटेभ्यो नमः ।
ॐ माणिक्यभूषणेभ्यो नमः ।
ॐ नक्षत्राधिपतिभ्यो नमः ।
ॐ नक्षत्रालङ्कृतविग्रहेभ्यो नमः ।
ॐ शक्त्याद्यायुधधारिभ्यो नमः ।
ॐ चतुर्भुजान्वितेभ्यो नमः ।
ॐ सकलसृष्टिकर्तृभ्यो नमः ॥ २० ॥

ॐ सर्वकर्मपयोनिधिभ्यो नमः ।
ॐ धनप्रदायकेभ्यो नमः ।
ॐ सर्वपापहरेभ्यो नमः ।
ॐ कारुण्यसागरेभ्यो नमः ।
ॐ सकलकार्यकण्ठकेभ्यो नमः ।
ॐ ऋणहर्तृभ्यो नमः ।
ॐ धान्याधिपतिभ्यो नमः ।
ॐ भारतीप्रियेभ्यो नमः ।
ॐ भक्तवत्सलेभ्यो नमः ।
ॐ शिवप्रदायकेभ्यो नमः ॥ ३० ॥

ॐ शिवभक्तजनरक्षकेभ्यो नमः ।
ॐ पुण्यप्रदायकेभ्यो नमः ।
ॐ सर्वशास्त्रविशारदेभ्यो नमः ।
ॐ सुकुमारतनुभ्यो नमः ।
ॐ कामितार्थफलप्रदायकेभ्यो नमः ।
ॐ अष्टैश्वर्यप्रदायकेभ्यो नमः ।
ॐ ब्रह्मविद्भ्यो नमः ।
ॐ महद्भ्यो नमः ।
ॐ सात्विकेभ्यो नमः ।
ॐ सुराध्यक्षेभ्यो नमः ॥ ४० ॥

See Also  1000 Names Of Mahalaxmi – Sahasranama Stotram In Malayalam

ॐ कृत्तिकाप्रियेभ्यो नमः ।
ॐ रेवतीपतिभ्यो नमः ।
ॐ मङ्गलकरेभ्यो नमः ।
ॐ मतिमतां वरिष्ठेभ्यो नमः ।
ॐ मायाविवर्जितेभ्यो नमः ।
ॐ सदाचारसम्पन्नेभ्यो नमः ।
ॐ सत्यवचनेभ्यो नमः ।
ॐ सर्वसम्मतेभ्यो नमः ।
ॐ मधुरभाषिभ्यो नमः ।
ॐ ब्रह्मपरायणेभ्यो नमः ॥ ५० ॥

ॐ सुनीतिभ्यो नमः ।
ॐ वचनाधिकेभ्यो नमः ।
ॐ शिवपूजातत्परेभ्यो नमः ।
ॐ भद्रप्रियेभ्यो नमः ।
ॐ भाग्यकरेभ्यो नमः ।
ॐ गन्धर्वसेवितेभ्यो नमः ।
ॐ गम्भीरवचनेभ्यो नमः ।
ॐ चतुरेभ्यो नमः ।
ॐ चारुभूषणेभ्यो नमः ।
ॐ कामितार्थप्रदेभ्यो नमः ॥ ६० ॥

ॐ सकलज्ञानविद्भ्यो नमः ।
ॐ अजातशत्रुभ्यो नमः ।
ॐ अमृताशनेभ्यो नमः ।
ॐ देवपूजितेभ्यो नमः ।
ॐ तुष्टेभ्यो नमः ।
ॐ सर्वाभीष्टप्रदेभ्यो नमः ।
ॐ घोरेभ्यो नमः ।
ॐ अगोचरेभ्यो नमः ।
ॐ ग्रहश्रेष्ठेभ्यो नमः ।
ॐ शाश्वतेभ्यो नमः ॥ ७० ॥

ॐ भक्तरक्षकेभ्यो नमः ।
ॐ भक्तप्रसन्नेभ्यो नमः ।
ॐ पूज्येभ्यो नमः ।
ॐ धनिष्ठाधिपेभ्यो नमः ।
ॐ शतभिषक्पतिभ्यो नमः ।
ॐ आमूलालङ्कृतदेहेभ्यो नमः ।
ॐ ब्रह्मतेजोऽभिवर्धनेभ्यो नमः ।
ॐ चित्रवर्णेभ्यो नमः ।
ॐ तीव्रकोपेभ्यो नमः ।
ॐ लोकस्तुतेभ्यो नमः ॥ ८० ॥

See Also  Gauranga Ashtottara Shatanama Stotram In Malayalam

ॐ ज्योतिष्मतां परेभ्यो नमः ।
ॐ विविक्तनेत्रेभ्यो नमः ।
ॐ तरणेभ्यो नमः ।
ॐ मित्रेभ्यो नमः ।
ॐ दिवौकोभ्यो नमः ।
ॐ दयानिधिभ्यो नमः ।
ॐ मकुटोज्ज्वलेभ्यो नमः ।
ॐ वासुदेवप्रियेभ्यो नमः ।
ॐ शङ्करेभ्यो नमः ।
ॐ योगीश्वरेभ्यो नमः ॥ ९० ॥

ॐ पाशाङ्कुशधारिभ्यो नमः ।
ॐ परमसुखदेभ्यो नमः ।
ॐ नभोमण्डलसंस्थितेभ्यो नमः ।
ॐ अष्टसूत्रधारिभ्यो नमः ।
ॐ ओषधीनां पतिभ्यो नमः ।
ॐ परमप्रीतिकरेभ्यो नमः ।
ॐ कुण्डलधारिभ्यो नमः ।
ॐ नागलोकस्थितेभ्यो नमः ।
ॐ श्रवणाधिपेभ्यो नमः ।
ॐ पूर्वाषाढाधिपेभ्यो नमः ॥ १०० ॥

ॐ उत्तराषाढाधिपेभ्यो नमः ।
ॐ पीतचन्दनलेपनेभ्यो नमः ।
ॐ उडुगणपतिभ्यो नमः ।
ॐ मेषादिराशीनां पतिभ्यो नमः ।
ॐ सुलभेभ्यो नमः ।
ॐ नीतिकोविदेभ्यो नमः ।
ॐ सुमनसेभ्यो नमः ।
ॐ आदित्यादिनवग्रहदेवताभ्यो नमः ॥ १०८ ॥

इति नवग्रहाणां समुच्चयाष्टोत्तरशतनामावलिः समाप्ता ।

– Chant Stotra in Other Languages -108 Names of Navagrahanam Samuchchay:

108 Names of Navagrahanam Samuchchay – Ashtottara Shatanamavali in Sanskrit – EnglishBengali GujaratiKannadaMalayalamOdiaTeluguTamil

See Also  Srimad Anjaneya Ashtottara Shatanamavali In English