108 Names Of Nataraja – Ashtottara Shatanamavali In English

॥ Sri Nataraja Ashtottarashata Namavali English Lyrics ॥

॥ srinatarajastottarasatanamavalih ॥
srinatarajadhyanam
dhyayetkotiraviprabham trinayanam sitamsugangadharam
daksanghristhitavamakuncitapadam sardūlacarmambaram ।
vahnim dolakarabhayam damarukam vame sivam syamalam
kahlaram japasrksukam katikaram devim sabhesam bhaje ॥

Om krpasamudram sumukham trinetram jatadharam parvativamabhagam ।
sadasivam rudramanantarūpam cidambaresam hrdi bhavayami ॥

atha srinatarajastottarasatanamavalih ।
Om sricidambaresvaraya namah ।
Om sambhave namah ।
Om natesaya namah ।
Om natanapriyaya namah ।
Om apasmaraharaya namah ।
Om hamsaya namah ।
Om nrttarajaya namah ।
Om sabhapataye namah ।
Om pundarikapuradhisaya namah ।
Om srimat hemasabhesaya namah ॥ 10 ॥

Om sivaya namah ।
Om cidambaramanave namah ।
Om mantramūrtaye namah ।
Om haripriyaya namah ।
Om dvadasantasthitaya namah ।
Om nrttaya namah ।
Om nrttamūrtaye namah ।
Om paratparaya namah ।
Om paranandaya namah ।
Om paramjyotise namah ॥ 20 ॥

Om anandaya namah ।
Om vibudhesvaraya namah ।
Om paraprakasaya namah ।
Om nrttangaya namah ।
Om nrttapadaya namah ।
Om trilocanaya namah ।
Om vyaghrapadapriyaya namah ।
Om mantrarajaya namah ।
Om tilvavanesvaraya namah ।
Om haraya namah ॥ 30 ॥

See Also  1000 Names Of Sri Jwalamukhi – Sahasranamavali Stotram In Telugu

Om ratnasabhanathaya namah ।
Om patanjalivarapradaya namah ।
Om mantravigrahaya namah ।
Om Omkaraya namah ।
Om sankaraya namah ।
Om candrasekharaya namah ।
Om nilakanthaya namah ।
Om lalataksaya namah ।
Om vahnihastaya namah ।
Om mahesvaraya namah ॥ 40 ॥

Om anandatandavaya namah ।
Om svetaya namah ।
Om gangadharaya namah ।
Om jatadharaya namah ।
Om cakresaya namah ।
Om kuncitapadaya namah ।
Om sricakrangaya namah ।
Om abhayapradaya namah ।
Om maninūpurapadabjaya namah ।
Om tripuravallabhesvaraya namah ॥ 50 ॥

Om bijahastaya namah ।
Om cakranathaya namah ।
Om bindutrikonavasakaya namah ।
Om pancabhautikadehankaya namah ।
Om paramanandatandavaya namah ।
Om bhujangabhūsanaya namah ।
Om manoharayapancadasaksaraya namah ।
Om visvesvaraya namah ।
Om virūpaksaya namah ।
Om visvatitaya namah ॥ 60 ॥

Om jagadgurave namah ।
Om tricatvarimsatkonangaya namah ।
Om prabhacakresvaraya namah ।
Om prabhave namah ।
Om navavaranacakresvaraya namah ।
Om navacakresvaripriyaya namah ।
Om natyesvaraya namah ।
Om sabhanathaya namah ।
Om simhavarmaprapūjitaya namah ।
Om bhimaya namah ॥ 70 ॥

See Also  108 Names Of Chyutapurisha In Odia

Om klimkaranayakaya namah ।
Om aimkararudraya namah ।
Om trisivaya namah ।
Om tattvadhisaya namah ।
Om niranjanaya namah ।
Om ramaya namah ।
Om anantaya namah ।
Om tattva mūrtaye namah ।
Om rudraya namah ।
Om kalantakaya namah ॥ 80 ॥

Om avyayaya namah ।
Om ksmarya Omkarasambhave namah ।
Om avyaktaya namah ।
Om trigunaya namah ।
Om citprakasaya namah ।
Om saumkarasomaya namah ।
Om tattvajnaya namah ।
Om aghoraya namah ।
Om daksadhvarantakaya namah ।
Om kamaraye namah ॥ 90 ॥

Om gajasamhartre namah ।
Om virabhadraya namah ।
Om vyaghracarmambaradharaya namah ।
Om sadasivaya namah ।
Om bhiksatanaya namah ।
Om krcchragatapriyaya namah ।
Om kankalabhairavaya namah ।
Om nrsimhagarvaharanaya namah ।
Om bhadrakalimadantakaya namah ।
Om nirvikalpaya namah ॥ 100 ॥

Om nirakaraya namah ।
Om nirmalangaya namah ।
Om niramayaya namah ।
Om brahmavisnupriyaya namah ।
Om anandanatesaya namah ।
Om bhaktavatsalaya namah ।
Om srimat tatparasabhanathaya namah ।
Om sivakamimanoharaya namah । 108 ।

See Also  1000 Names Of Sri Devi Or Parvati – Sahasranama Stotram In Bengali

Om cidekarasasampūrna srisivaya srimahesvaraya namah ।
iti sricidambarakalpasyokta srinatarajastottarasatanamavalih samapta ।

– Chant Stotra in Other Languages -108 Names of Sri Nataraja Swamy:
108 Names of Nataraja – Ashtottara Shatanamavali in Sanskrit – English – BengaliGujaratiKannadaMalayalamOdiaTeluguTamil