108 Names Of Sri Padmavathi In Sanskrit

॥ Sri Padmavati Ashtottara Satanamavali ॥

The Padmavati Ashtottara Shatanamavali in Tamil is simply the 108 names of Padmavati Thayaru / Ammavaru. By reciting these 108 names of Goddess Padmavati, one will achieve success in life, an abundance of wealth and carefree life without financial problems.

Apart from this, all those who suffer from financial problems, problems related to property and assets, problems of loans and debts, as well as problems related to their career can recite the Padmavati Ashtottara Shatanamavali. Success in litigation can also be expected when there is the grace of Goddess Padmavati in reciting the 108 names of Goddess Padmavati. The financial crisis can be avoided by reciting the daily Padmavati Ashtottara Shatanamavali.

*The Padmavathi Ashtottara Shatanamavali consists of 120 names.

॥ Sri Padmavathi Ashtottara Shatanamavali Sanskrit Lyrics ॥

॥ श्री पद्मावती अष्टोत्तर शतनामावली ॥
ओं पद्मावत्यै नमः ।
ओं देव्यै नमः ।
ओं पद्मोद्भवायै नमः ।
ओं करुणप्रदायिन्यै नमः ।
ओं सहृदयायै नमः ।
ओं तेजस्वरूपिण्यै नमः ।
ओं कमलमुखै नमः ।
ओं पद्मधरायै नमः ।
ओं श्रियै नमः ॥ ९ ॥

See Also  Sri Lakshmi Kavacham In Tamil

ओं पद्मनेत्रे नमः ।
ओं पद्मकरायै नमः ।
ओं सुगुणायै नमः ।
ओं कुङ्कुमप्रियायै नमः ।
ओं हेमवर्णायै नमः ।
ओं चन्द्रवन्दितायै नमः ।
ओं धगधगप्रकाश शरीरधारिण्यै नमः ।
ओं विष्णुप्रियायै नमः ।
ओं नित्यकल्याण्यै नमः ॥ १८ ॥

ओं कोटिसूर्यप्रकाशिन्यै नमः ।
ओं महासौन्दर्यरूपिण्यै नमः ।
ओं भक्तवत्सलायै नमः ।
ओं ब्रह्माण्डवासिन्यै नमः ।
ओं सर्ववाञ्छाफलदायिन्यै नमः ।
ओं धर्मसङ्कल्पायै नमः ।
ओं दाक्षिण्यकटाक्षिण्यै नमः ।
ओं भक्तिप्रदायिन्यै नमः ।
ओं गुणत्रयविवर्जितायै नमः ॥ १८ ॥

ओं कलाषोडशसम्युतायै नमः ।
ओं सर्वलोकानां जनन्यै नमः ।
ओं मुक्तिदायिन्यै नमः ।
ओं दयामृतायै नमः ।
ओं प्राज्ञायै नमः ।
ओं महाधर्मायै नमः ।
ओं धर्मरूपिण्यै नमः ।
ओं अलङ्कार प्रियायै नमः ।
ओं सर्वदारिद्र्यध्वंसिन्यै नमः ॥ ३६ ॥

ओं श्री वेङ्कटेशवक्षस्थलस्थितायै नमः ।
ओं लोकशोकविनाशिन्यै नमः ।
ओं वैष्णव्यै नमः ।
ओं तिरुचानूरुपुरवासिन्यै नमः ।
ओं वेदविद्याविशारदायै नमः ।
ओं विष्णुपादसेवितायै नमः ।
ओं रत्नप्रकाशकिरीटधारिण्यै नमः ।
ओं जगन्मोहिन्यै नमः ।
ओं शक्तिस्वरूपिण्यै नमः ॥ ४५ ॥

ओं प्रसन्नोदयायै नमः ।
ओं इन्द्रादिदैवत यक्षकिन्नेरकिम्पुरुषपूजितायै नमः ।
ओं सर्वलोकनिवासिन्यै नमः ।
ओं भूजयायै नमः ।
ओं ऐश्वर्यप्रदायिन्यै नमः ।
ओं शान्तायै नमः ।
ओं उन्नतस्थानस्थितायै नमः ।
ओं मन्दारकामिन्यै नमः ।
ओं कमलाकरायै नमः ॥ ५४ ॥

See Also  108 Names Of Sri Padmavathi In Kannada

ओं वेदान्तज्ञानरूपिण्यै नमः ।
ओं सर्वसम्पत्तिरूपिण्यै नमः ।
ओं कोटिसूर्यसमप्रभायै नमः ।
ओं पूजफलदायिन्यै नमः ।
ओं कमलासनादि सर्वदेवतायै नमः ।
ओं वैकुण्ठवासिन्यै नमः ।
ओं अभयदायिन्यै नमः ।
ओं द्राक्षाफलपायसप्रियायै नमः ।
ओं नृत्यगीतप्रियायै नमः ॥ ६३ ॥

ओं क्षीरसागरोद्भवायै नमः ।
ओं आकाशराजपुत्रिकायै नमः ।
ओं सुवर्णहस्तधारिण्यै नमः ।
ओं कामरूपिण्यै नमः ।
ओं करुणाकटाक्षधारिण्यै नमः ।
ओं अमृतासुजायै नमः ।
ओं भूलोकस्वर्गसुखदायिन्यै नमः ।
ओं अष्टदिक्पालकाधिपत्यै नमः ।
ओं मन्मधदर्पसंहार्यै नमः ॥ ७२ ॥

ओं कमलार्धभागायै नमः ।
ओं स्वल्पापराध महापराध क्षमायै नमः ।
ओं षट्कोटितीर्थवासितायै नमः ।
ओं नारदादिमुनिश्रेष्ठपूजितायै नमः ।
ओं आदिशङ्करपूजितायै नमः ।
ओं प्रीतिदायिन्यै नमः ।
ओं सौभाग्यप्रदायिन्यै नमः ।
ओं महाकीर्तिप्रदायिन्यै नमः ।
ओं कृष्णातिप्रियायै नमः ॥ ८१ ॥

ओं गन्धर्वशापविमोचकायै नमः ।
ओं कृष्णपत्न्यै नमः ।
ओं त्रिलोकपूजितायै नमः ।
ओं जगन्मोहिन्यै नमः ।
ओं सुलभायै नमः ।
ओं सुशीलायै नमः ।
ओं अञ्जनासुतानुग्रहप्रदायिन्यै नमः ।
ओं भक्त्यात्मनिवासिन्यै नमः ।
ओं सन्ध्यावन्दिन्यै नमः ॥ ९० ॥

See Also  108 Names Of Sri Dhana Lakshmi In Sanskrit

ओं सर्वलोकमात्रे नमः ।
ओं अभिमतदायिन्यै नमः ।
ओं ललितावधूत्यै नमः ।
ओं समस्तशास्त्रविशारदायै नमः ।
ओं सुवर्णाभरणधारिण्यै नमः ।
ओं इहपरलोकसुखप्रदायिन्यै नमः ।
ओं करवीरनिवासिन्यै नमः ।
ओं नागलोकमणिसहा आकाशसिन्धुकमलेश्वरपूरित रथगमनायै नमः ।
ओं श्री श्रीनिवासप्रियायै नमः ॥ ९९ ॥

ओं चन्द्रमण्डलस्थितायै नमः ।
ओं अलिवेलुमङ्गायै नमः ।
ओं दिव्यमङ्गलधारिण्यै नमः ।
ओं सुकल्याणपीठस्थायै नमः ।
ओं कामकवनपुष्पप्रियायै नमः ।
ओं कोटिमन्मधरूपिण्यै नमः ।
ओं भानुमण्डलरूपिण्यै नमः ।
ओं पद्मपादायै नमः ।
ओं रमायै नमः ॥ १०८ ॥

ओं सर्वलोकसभान्तरधारिण्यै नमः ।
ओं सर्वमानसवासिन्यै नमः ।
ओं सर्वायै नमः ।
ओं विश्वरूपायै नमः ।
ओं दिव्यज्ञानायै नमः ।
ओं सर्वमङ्गलरूपिण्यै नमः ।
ओं सर्वानुग्रहप्रदायिन्यै नमः ।
ओं ओङ्कारस्वरूपिण्यै नमः ।
ओं ब्रह्मज्ञानसम्भूतायै नमः ।
ओं पद्मावत्यै नमः ।
ओं सद्योवेदवत्यै नमः ।
ओं श्री महालक्ष्मै नमः । १२० ।

॥ – Chant Stotras in other Languages –


Sri Padmavathi Ashtottarshat Naamavali in Sanskrit – English –  KannadaTeluguTamil