॥ Sri Chinnamasta Ashtottara Shatanama Stotram English Lyrics ॥
॥ srichinnamastastottarasatanamastotram ॥
sriparvatyuvaca —
namnam sahasramam paramam chinnamasta-priyam subham ।
kathitam bhavata sambho sadyah satru-nikrntanam ॥ 1 ॥
punah prcchamyaham deva krpam kuru mamopari ।
sahasra-nama-pathe ca asakto yah puman bhavet ॥ 2 ॥
tena kim pathyate natha tanme bruhi krpa-maya ।
sri sadasiva uvaca –
astottara-satam namnam pathyate tena sarvada ॥ 3 ॥
sahasr-nama-pathasya phalam prapnoti niscitam ।
Om̃ asya srichinnamastastottara-sata-nama-stotrasya sadasiva
rsiranustup chandah srichinnamasta devata
mama-sakala-siddhi-praptaye jape viniyogah ॥
Om̃ chinnamasta mahavidya mahabhima mahodari ।
candesvari canda-mata canda-mund-prabhanjini ॥ 4 ॥
mahacanda canda-rupa candika canda-khandini ।
krodhini krodha-janani krodha-rupa kuhu kala ॥ 5 ॥
kopatura kopayuta jopa-samhara-karini ।
vajra-vairocani vajra vajra-kalpa ca dakini ॥ 6 ॥
dakini karma-nirata dakini karma-pujita ।
dakini sanga-nirata dakini prema-purita ॥ 7 ॥
khatvanga-dharini kharva khadga-khappara-dharini ।
pretasana preta-yuta preta-sanga-viharini ॥ 8 ॥
chinna-munda-dhara chinna-canda-vidya ca citrini ।
ghora-rupa ghora-drstarghora-rava ghanovari ॥ 9 ॥
yogini yoga-nirata japa-yajna-parayana ।
yoni-cakra-mayi yoniryoni-cakra-pravartini ॥ 10 ॥
yoni-mudra-yoni-gamya yoni-yantra-nivasini ।
yantra-rupa yantra-mayi yantresi yantra-pujita ॥ 11 ॥
kirtya karpadani kali kankali kala-karini ।
arakta rakta-nayana rakta-pana-parayana ॥ 12 ॥
bhavani bhutida bhutirbhuti-datri ca bhairavi ।
bhairavacara-nirata bhuta-bhairava-sevita ॥ 13 ॥
bhima bhimesvari devi bhima-nada-parayana ।
bhavaradhya bhava-nuta bhava-sagara-tarini ॥ 14 ॥
bhadra-kali bhadra-tanurbhadra-rupa ca bhadrika ।
bhadra-rupa maha-bhadra subhadra bhadrapalini ॥ 15 ॥
subhavya bhavya-vadana sumukhi siddha-sevita ।
siddhida siddhi-nivaha siddhasiddha-nisevita ॥ 16 ॥
subhada subhapha़ga suddha suddha-satva-subhavaha ।
srestha drsthi-mayi devi drsthi-samhara-karini ॥ 17 ॥
sarvani sarvaga sarva sarva-mangala-karini ।
siva santa santi-rupa mrdani madanatura ॥ 18 ॥
iti te kathitam devi stotram parama-durlabhamam ।
guhyad-guhya-taram gopyam gopaniyam prayatnatah ॥ 19 ॥
kimatra bahunoktena tvadagram prana-vallabhe ।
maranam mohanam devi hyuccatanamatah paramam ॥ 20 ॥
stambhanadika-karmani rddhayah siddhayo’pi ca ।
trikala-pathanadasya sarve sidhyantyasamsayah ॥ 21 ॥
mahottamam stotramidam varanane mayeritam nitya mananya-buddhayah ।
pathanti ye bhakti-yuta narottama bhavenna tesam ripubhih parajayah ॥ 22 ॥
॥ iti srichinnamastastottarasatanama stotram ॥
– Chant Stotra in Other Languages –
Goddess Durga Slokam » Sri Chinnamasta Ashtottara Shatanama Stotram Lyrics in Sanskrit » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil