1008 Names Of Sri Gayatri In English

॥ Sri Gayatri Sahasranama Stotram English Lyrics ॥

॥ śrī gayatrī sahasranama stōtram ॥
narada uvaca – bhagavansarvadharmajña sarvaśastraviśarada – śrutismr̥tipurananaṁ rahasyaṁ tvanmukhacchrutam ॥ 1 ॥

sarvapapaharaṁ dēva yēna vidya pravartatē – kēna va brahmavijñanaṁ kiṁ nu va mōksasadhanam ॥ 2 ॥

brahmananaṁ gatiḥ kēna kēna va mr̥tyu naśanam – aihikamusmikaphalaṁ kēna va padmalōcana ॥ 3 ॥

vaktumarhasyaśēsēna sarvē nikhilamaditaḥ – śrīnarayana uvaca – sadhu sadhu mahaprajña samyak pr̥staṁ tvaya:’nagha ॥ 4 ॥

śr̥nu vaksyami yatnēna gayatryastasahasrakam – namnaṁ śubhanaṁ divyanaṁ sarvapapavinaśanam ॥ 5 ॥

sr̥styadau yadbhagavata pūrvē prōktaṁ bravīmi tē – astōttarasahasrasya r̥sirbrahma prakīrtitaḥ ॥ 6 ॥

chandō:’nustuptatha dēvī gayatrīṁ dēvata smr̥ta – halōbījani tasyaiva svaraḥ śaktaya īritaḥ ॥ 7 ॥

aṅganyasakaranyasavucyētē matr̥kaksaraiḥ – atha dhyanam pravaksyami sadhakanaṁ hitaya vai ॥ 8 ॥

dhyanam – raktaśvētahiranyanīladhavalairyuktaṁ trinītrōjjvalaṁ raktaṁ raktanavasrajaṁ maniganairyuktaṁ kumarīmimam – gayatrīṁ kamalasanaṁ karatalavyanaddhakundambujaṁ padmaksīṁ ca varasrajaṁ ca dadhatīṁ haṁsadhirūdhaṁ bhajē ॥ 9 ॥

acintyalaksanavyaktapyarthamatr̥mahēśvarī – amr̥tarnavamadhyasthapyajita caparajita ॥ 10 ॥

animadigunadharapyarkamandalasaṁsthita – ajarajaparadharma aksasūtradharadhara ॥ 11 ॥

akaradiksakarantapyarisadvargabhēdinī – añjanadripratīkaśapyañjanadrinivasinī ॥ 12 ॥

aditiścajapavidyapyaravindanibhēksana – antarbahiḥsthitavidyadhvaṁsinī cantaratmika ॥ 13 ॥

aja cajamukhavasapyaravindanibhanana – ardhamatrarthadanajñapyarimandalamardinī ॥ 14 ॥

asuraghnī hyamavasyapyalaksmīghnyantyajarcita – adilaksmīścadiśaktirakr̥tiścayatanana ॥ 15 ॥

adityapadavīcarapyadityaparisēvita – acaryavartanacarapyadimūrtinivasinī ॥ 16 ॥

agnēyī camarī cadya caradhya casanasthita – adharanilayadhara cakaśantanivasinī ॥ 17 ॥

adyaksarasamayukta cantarakaśarūpinī – adityamandalagata cantaradhvantanaśinī ॥ 18 ॥

indira cēstada cēsta cēndīvaranibhēksana – iravatī cēndrapada cēndranī cēndurūpinī ॥ 19 ॥

iksukōdandasamyukta cēsusandhanakarinī – indranīlasamakara cēdapiṅgalarūpinī ॥ 20 ॥

indraksīcēśvarī dēvī cēhatrayavivarjita – uma cōsa hyudunibha urvarukaphalanana ॥ 21 ॥

uduprabha cōdumatī hyudupa hyudumadhyaga – ūrdhva capyūrdhvakēśī capyūrdhvadhōgatibhēdinī ॥ 22 ॥

ūrdhvabahupriya cōrmimalavaggranthadayinī – r̥taṁ carsirr̥tumatī r̥sidēvanamaskr̥ta ॥ 23 ॥

r̥gvēda r̥nahartrī ca r̥simandalacarinī – r̥ddhida r̥jumargastha r̥judharma r̥juprada ॥ 24 ॥

r̥gvēdanilaya r̥jvī luptadharmapravartinī – lūtarivarasambhūta lūtadivisaharinī ॥ 25 ॥

ēkaksara caikamatra caika caikaikanisthita – aindrī hyairavatarūdha caihikamusmikaprada ॥ 26 ॥

ōṅkara hyōsadhī cōta cōtaprōtanivasinī – aurva hyausadhasampanna aupasanaphalaprada ॥ 27 ॥

andamadhyasthita dēvī caḥkaramanurūpinī – katyayanī kalaratriḥ kamaksī kamasundarī ॥ 28 ॥

kamala kaminī kanta kamada kalakanthinī – karikumbhastanabhara karavīrasuvasinī ॥ 29 ॥

kalyanī kundalavatī kuruksētranivasinī – kuruvindadalakara kundalī kumudalaya ॥ 30 ॥

kalajihva karalasya kalika kalarūpinī – kamanīyaguna kantiḥ kaladhara kumudvatī ॥ 31 ॥

kauśikī kamalakara kamacaraprabhañjinī – kaumarī karunapaṅgī kakuvanta karipriya ॥ 32 ॥

kēsarī kēśavanuta kadambakusumapriya – kalindī kalika kañcī kalaśōdbhavasaṁstuta ॥ 33 ॥

kamamata kratumatī kamarūpa kr̥pavatī – kumarī kundanilaya kiratī kīravahana ॥ 34 ॥

kaikēyī kōkilalapa kētakī kusumapriya – kamandaludhara kalī karmanirmūlakarinī ॥ 35 ॥

kalahaṁsagatiḥ kaksa kr̥takautukamaṅgala – kastūrītilaka kampra karīndragamana kuhūḥ ॥ 36 ॥

karpūralēpana kr̥sna kapila kuharaśraya – kūtastha kudhara kamra kuksisthakhilavistapa ॥ 37 ॥

khadgakhētadhara kharva khēcarī khagavahana – khatvaṅgadharinī khyata khagarajōparisthita ॥ 38 ॥

khalaghnī khanditajara khandakhyanapradayinī – khandēndutilaka gaṅga ganēśaguhapūjita ॥ 39 ॥

gayatrī gōmatī gīta gandharī ganalōlupa – gautamī gaminī gadha gandharvapsarasēvita ॥ 40 ॥

gōvindacaranakranta gunatrayavibhavita – gandharvī gahvarī gōtra girīśa gahana gamī ॥ 41 ॥

guhavasa gunavatī gurupapapranaśinī – gurvī gunavatī guhya gōptavya gunadayinī ॥ 42 ॥

girija guhyamataṅgī garudadhvajavallabha – garvapaharinī gōda gōkulastha gadadhara ॥ 43 ॥

See Also  1000 Names Of Kakaradi Sri Krrishna – Sahasranamavali Stotram In Gujarati

gōkarnanilayasakta guhyamandalavartinī – gharmada ghanada ghanta ghōradanavamardinī ॥ 44 ॥

ghr̥nimantramayī ghōsa ghanasampatadayinī – ghantaravapriya ghrana ghr̥nisantustakarinī ॥ 45 ॥

ghanarimandala ghūrna ghr̥tacī ghanavēginī – jñanadhatumayī carca carcita caruhasinī ॥ 46 ॥

catula candika citra citramalyavibhūsita – caturbhuja carudanta caturī caritaprada ॥ 47 ॥

cūlika citravastranta candramaḥkarnakundala – candrahasa carudatrī cakōrī candrahasinī ॥ 48 ॥

candrika candradhatrī ca caurī caura ca candika – cañcadvagvadinī candracūda cōravinaśinī ॥ 49 ॥

carucandanaliptaṅgī cañcaccamaravījita – carumadhya carugatiścandila candrarūpinī ॥ 50 ॥

caruhōmapriya carvacarita cakrabahuka – candramandalamadhyastha candramandaladarpana ॥ 51 ॥

cakravakastanī cēsta citra caruvilasinī – citsvarūpa candravatī candramaścandanapriya ॥ 52 ॥

cōdayitrī ciraprajña cataka caruhētukī – chatrayata chatradhara chaya chandaḥparicchada ॥ 53 ॥

chayadēvī chidranakha channēndriyavisarpinī – chandō:’nustuppratisthanta chidrōpadravabhēdinī ॥ 54 ॥

chēda chatrēśvarī chinna churika chēdanapriya – jananī janmarahita jatavēda jaganmayī ॥ 55 ॥

jahnavī jatila jētrī jaramaranavarjita – jambūdvīpavatī jvala jayantī jalaśalinī ॥ 56 ॥

jitēndriya jitakrōdha jitamitra jagatpriya – jatarūpamayī jihva janakī jagatī jara ॥ 57 ॥

janitrī jahnutanaya jagattrayahitaisinī – jvalamukhī japavatī jvaraghnī jitavistapa ॥ 58 ॥

jitakrantamayī jvala jagratī jvaradēvata – jvalantī jalada jyēstha jyaghōsasphōtadiṅmukhī ॥ 59 ॥

jambhinī jr̥mbhana jr̥mbha jvalanmanikyakundala – jhiñjhika jhananirghōsa jhañjhamarutavēginī ॥ 60 ॥

jhallarīvadyakuśala ñarūpa ñabhuja smr̥ta – taṅkabanasamayukta taṅkinī taṅkabhēdinī ॥ 61 ॥

taṅkīganakr̥taghōsa taṅkanīyamahōrasa – taṅkarakarinī dēvī thathaśabdaninadinī ॥ 62 ॥

damarī dakinī dimbha dundumaraikanirjita – damarītantramargastha damaddamarunadinī ॥ 63 ॥

dindīravasaha dimbhalasatkrīdaparayana – dhundhivighnēśajananī dhakkahasta dhilivraja ॥ 64 ॥

nityajñana nirupama nirguna narmada nadī – triguna tripada tantrī tulasī taruna taruḥ ॥ 65 ॥

trivikramapadakranta turīyapadagaminī – tarunadityasaṅkaśa tamasī tuhina tura ॥ 66 ॥

trikalajñanasampanna trivēnī ca trilōcana – triśaktistripura tuṅga turaṅgavadana tatha ॥ 67 ॥

timiṅgilagila tīvra trisrōta tamasadinī – tantramantraviśēsajña tanumadhya trivistapa ॥ 68 ॥

trisandhya tristanī tōsasaṁstha talapratapinī – tataṅkinī tusarabha tuhinacalavasinī ॥ 69 ॥

tantujalasamayukta taraharavalipriya – tilahōmapriya tīrtha tamalakusumakr̥tiḥ ॥ 70 ॥

taraka triyuta tanvī triśaṅkuparivarita – talōdarī tilabhūsa tataṅkapriyavadinī ॥ 71 ॥

trijata tittirī tr̥sna trividha tarunakr̥tiḥ – taptakañcanasaṅkaśa taptakañcanabhūsana ॥ 72 ॥

traiyambaka trivarga ca trikalajñanadayinī – tarpana tr̥ptida tr̥pta tamasī tumburustuta ॥ 73 ॥

tarksyastha trigunakara tribhaṅgī tanuvallariḥ – thatkarī tharava thanta dōhinī dīnavatsala ॥ 74 ॥

danavantakarī durga durgasuranibarhinī – dēvarītirdivaratrirdraupadī dundubhisvana ॥ 75 ॥

dēvayanī duravasa daridryōdbhēdinī diva – damōdarapriya dīpta digvasa digvimōhinī ॥ 76 ॥

dandakaranyanilaya dandinī dēvapūjita – dēvavandya divisada dvēsinī danavakr̥tiḥ ॥ 77 ॥

dīnanathastuta dīksa daivatadisvarūpinī – dhatrī dhanurdhara dhēnurdharinī dharmacarinī ॥ 78 ॥

dhurandhara dharadhara dhanada dhanyadōhinī – dharmaśīla dhanadhyaksa dhanurvēdaviśarada ॥ 79 ॥

dhr̥tirdhanya dhr̥tapada dharmarajapriya dhruva – dhūmavatī dhūmakēśī dharmaśastraprakaśinī ॥ 80 ॥

nanda nandapriya nidra nr̥nuta nandanatmika – narmada nalinī nīla nīlakanthasamaśraya ॥ 81 ॥

narayanapriya nitya nirmala nirguna nidhiḥ – niradhara nirupama nityaśuddha nirañjana ॥ 82 ॥

nadabindukalatīta nadabindukalatmika – nr̥siṁhinī nagadhara nr̥panagavibhūsita ॥ 83 ॥

narakaklēśaśamanī narayanapadōdbhava – niravadya nirakara naradapriyakarinī ॥ 84 ॥

nanajyōtiḥ samakhyata nidhida nirmalatmika – navasūtradhara nītirnirupadravakarinī ॥ 85 ॥

See Also  1000 Names Of Sri Subrahmanya – Sahasranama Stotram In Malayalam

nandaja navaratnadhya naimisaranyavasinī – navanītapriya narī nīlajīmūtanisvana ॥ 86 ॥

nimēsinī nadīrūpa nīlagrīva niśīśvarī – namavalirniśumbhaghnī nagalōkanivasinī ॥ 87 ॥

navajambūnadaprakhya nagalōkadhidēvata – nūpurakrantacarana naracittapramōdinī ॥ 88 ॥

nimagnaraktanayana nirghatasamanisvana – nandanōdyananilaya nirvyūhōparicarinī ॥ 89 ॥

parvatī paramōdara parabrahmatmika para – pañcakōśavinirmukta pañcapatakanaśinī ॥ 90 ॥

paracittavidhanajña pañcika pañcarūpinī – pūrnima parama prītiḥ paratējaḥ prakaśinī ॥ 91 ॥

puranī paurusī punya pundarīkanibhēksana – patalatalanirmagna prīta prītivivardhinī ॥ 92 ॥

pavanī padasahita pēśala pavanaśinī – prajapatiḥ pariśranta parvatastanamandala ॥ 93 ॥

padmapriya padmasaṁstha padmaksī padmasambhava – padmapatra padmapada padminī priyabhasinī ॥ 94 ॥

paśupaśavinirmukta purandhrī puravasinī – puskala purusa parva parijatasumapriya ॥ 95 ॥

pativrata pavitraṅgī puspahasaparayana – prajñavatīsuta pautrī putrapūjya payasvinī ॥ 96 ॥

pattipaśadhara paṅktiḥ pitr̥lōkapradayinī – puranī punyaśīla ca pranatartivinaśinī ॥ 97 ॥

pradyumnajananī pusta pitamahaparigraha – pundarīkapuravasa pundarīkasamanana ॥ 98 ॥

pr̥thujaṅgha pr̥thubhuja pr̥thupada pr̥thūdarī – pravalaśōbha piṅgaksī pītavasaḥ pracapala ॥ 99 ॥

prasava pustida punya pratistha pranavagatiḥ – pañcavarna pañcavanī pañcika pañjarasthita ॥ 100 ॥

paramaya parajyōtiḥ paraprītiḥ paragatiḥ – parakastha parēśanī pavanī pavakadyutiḥ ॥ 101 ॥

punyabhadra paricchēdya puspahasa pr̥thūdarī – pītaṅgī pītavasana pītaśayya piśacinī ॥ 102 ॥

pītakriya piśacaghnī patalaksī patukriya – pañcabhaksapriyacara pūtanapranaghatinī ॥ 103 ॥

punnagavanamadhyastha punyatīrthanisēvita – pañcaṅgī ca paraśaktiḥ paramahladakarinī ॥ 104 ॥

puspakandasthita pūsa pōsitakhilavistapa – pranapriya pañcaśikha pannagōpariśayinī ॥ 105 ॥

pañcamatratmika pr̥thvī pathika pr̥thudōhinī – purananyayamīmaṁsa patalī puspagandhinī ॥ 106 ॥

punyapraja paradatrī paramargaikagōcara – pravalaśōbha pūrnaśa pranava pallavōdarī ॥ 107 ॥

phalinī phalada phalguḥ phūtkarī phalakakr̥tiḥ – phanīndrabhōgaśayana phanimandalamandita ॥ 108 ॥

balabala bahumata balatapanibhaṁśuka – balabhadrapriya vandya badava buddhisaṁstuta ॥ 109 ॥

bandīdēvī bilavatī badiśaghnī balipriya – bandhavī bōdhita buddhirbandhūkakusumapriya ॥ 110 ॥

balabhanuprabhakara brahmī brahmanadēvata – br̥haspatistuta br̥nda br̥ndavanaviharinī ॥ 111 ॥

balakinī bilahara bilavasa bahūdaka – bahunētra bahupada bahukarnavataṁsika ॥ 112 ॥

bahubahuyuta bījarūpinī bahurūpinī – bindunadakalatīta bindunadasvarūpinī ॥ 113 ॥

baddhagōdhaṅgulitrana badaryaśramavasinī – br̥ndaraka br̥hatskandha br̥hatī banapatinī ॥ 114 ॥

br̥ndadhyaksa bahunuta vanita bahuvikrama – baddhapadmasanasīna bilvapatratalasthita ॥ 115 ॥

bōdhidrumanijavasa badistha bindudarpana – bala banasanavatī badabanalavēginī ॥ 116 ॥

brahmandabahirantaḥstha brahmakaṅkanasūtrinī – bhavanī bhīsanavatī bhavinī bhayaharinī ॥ 117 ॥

bhadrakalī bhujaṅgaksī bharatī bharataśaya – bhairavī bhīsanakara bhūtida bhūtimalinī ॥ 118 ॥

bhaminī bhōganirata bhadrada bhūrivikrama – bhūtavasa bhr̥gulata bhargavī bhūsurarcita ॥ 119 ॥

bhagīrathī bhōgavatī bhavanastha bhisagvara – bhaminī bhōginī bhasa bhavanī bhūridaksina ॥ 120 ॥

bhargatmika bhīmavatī bhavabandhavimōcinī – bhajanīya bhūtadhatrīrañjita bhuvanēśvarī ॥ 121 ॥

bhujaṅgavalaya bhīma bhērunda bhagadhēyinī – mata maya madhumatī madhujihva madhupriya ॥ 122 ॥

mahadēvī mahabhaga malinī mīnalōcana – mayatīta madhumatī madhumaṁsa madhudrava ॥ 123 ॥

manavī madhusambhūta mithilapuravasinī – madhukaitabhasaṁhartrī mēdinī mēghamalinī ॥ 124 ॥

mandōdarī mahamaya maithilī masr̥napriya – mahalaksmīrmahakalī mahakanya mahēśvarī ॥ 125 ॥

mahēndrī mērutanaya mandarakusumarcita – mañjumañjīracarana mōksada mañjubhasinī ॥ 126 ॥

madhuradravinī mudra malaya malayanvita – mēdha marakataśyama magadhī mēnakatmaja ॥ 127 ॥

mahamarī mahavīra mahaśyama manustuta – matr̥ka mihirabhasa mukundapadavikrama ॥ 128 ॥

See Also  108 Names Of Sri Shankaracharya – Ashtottara Shatanamavali In Bengali

mūladharasthita mugdha manipūrakavasinī – mr̥gaksī mahisarūdha mahisasuramardinī ॥ 129 ॥

yōgasana yōgagamya yōga yauvanakaśraya – yauvanī yuddhamadhyastha yamuna yugadharinī ॥ 130 ॥

yaksinī yōgayukta ca yaksarajaprasūtinī – yatra yanavidhanajña yaduvaṁśasamudbhava ॥ 131 ॥

yakaradihakaranta yajusī yajñarūpinī – yaminī yōganirata yatudhanabhayaṅkarī ॥ 132 ॥

rukminī ramanī rama rēvatī rēnuka ratiḥ – raudrī raudrapriyakara ramamata ratipriya ॥ 133 ॥

rōhinī rajyada rēva rama rajīvalōcana – rakēśī rūpasampanna ratnasiṁhasanasthita ॥ 134 ॥

raktamalyambaradhara raktagandhanulēpana – rajahaṁsasamarūdha rambha raktabalipriya ॥ 135 ॥

ramanīyayugadhara rajitakhilabhūtala – rurucarmaparīdhana rathinī ratnamalika ॥ 136 ॥

rōgēśī rōgaśamanī ravinī rōmaharsinī – ramacandrapadakranta ravanacchēdakarinī ॥ 137 ॥

ratnavastraparicchanna rathastha rukmabhūsana – lajjadhidēvata lōla lalita liṅgadharinī ॥ 138 ॥

laksmīrlōla luptavisa lōkinī lōkaviśruta – lajja lambōdarī dēvī lalana lōkadharinī ॥ 139 ॥

varada vandita vidya vaisnavī vimalakr̥tiḥ – varahī viraja varsa varalaksmīrvilasinī ॥ 140 ॥

vinata vyōmamadhyastha varijasanasaṁsthita – varunī vēnusambhūta vītihōtra virūpinī ॥ 141 ॥

vayumandalamadhyastha visnurūpa vidhipriya – visnupatnī visnumatī viśalaksī vasundhara ॥ 142 ॥

vamadēvapriya vēla vajrinī vasudōhinī – vēdaksaraparītaṅgī vajapēyaphalaprada ॥ 143 ॥

vasavī vamajananī vaikunthanilaya vara – vyasapriya varmadhara valmīkiparisēvita ॥ 144 ॥

śakambharī śiva śanta śarada śaranagatiḥ – śatōdarī śubhacara śumbhasuravimardinī ॥ 145 ॥

śōbhavatī śivakara śaṅkarardhaśarīrinī – śōna śubhaśaya śubhra śiraḥsandhanakarinī ॥ 146 ॥

śaravatī śarananda śarajjyōtsna śubhanana – śarabha śūlinī śuddha śabarī śukavahana ॥ 147 ॥

śrīmatī śrīdharananda śravananandadayinī – śarvanī śarvarīvandya sadbhasa sadr̥tupriya ॥ 148 ॥

sadadharasthita dēvī sanmukhapriyakarinī – sadaṅgarūpasumatī surasuranamaskr̥ta ॥ 149 ॥

sarasvatī sadadhara sarvamaṅgalakarinī – samaganapriya sūksma savitrī samasambhava ॥ 150 ॥

sarvavasa sadananda sustanī sagarambara – sarvaiśvaryapriya siddhiḥ sadhubandhuparakrama ॥ 151 ॥

saptarsimandalagata sōmamandalavasinī – sarvajña sandrakaruna samanadhikavarjita ॥ 152 ॥

sarvōttuṅga saṅgahīna sadguna sakalēstada – saradha sūryatanaya sukēśī sōmasaṁhatiḥ ॥ 153 ॥

hiranyavarna harinī hrīṅkarī haṁsavahinī – ksaumavastraparītaṅgī ksīrabdhitanaya ksama ॥ 154 ॥

gayatrī caiva savitrī parvatī ca sarasvatī – vēdagarbha vararōha śrīgayatrī parambika ॥ 155 ॥

iti sahasrakaṁ namnaṁ gayatryaścaiva narada – punyadaṁ sarvapapaghnaṁ mahasampattidayakam ॥ 156 ॥

ēvaṁ namani gayatryastōsōtpattikarani hi – astamyaṁ ca viśēsēna pathitavyaṁ dvijaiḥ saha ॥ 157 ॥

japaṁ kr̥tva hōma pūja dhyanam kr̥tva viśēsataḥ – yasmai kasmai na datavyaṁ gayatryastu viśēsataḥ ॥ 158 ॥

subhaktaya suśisyaya vaktavyaṁ bhūsuraya vai – bhrastēbhyaḥ sadhakēbhyaśca bandhavēbhyō na darśayēt ॥ 159 ॥

yadgr̥hē likhitaṁ śastraṁ bhayaṁ tasya na kasyacit – cañcalapisthira bhūtva kamala tatra tisthati ॥ 160 ॥

idaṁ rahasyaṁ paramaṁ guhyadguhyataraṁ mahat – punyapradaṁ manusyanaṁ daridranaṁ nidhipradam ॥ 161 ॥

mōksapradaṁ mumuksūnaṁ kaminaṁ sarvakamadam – rōgadvai mucyatē rōgī baddhō mucyēta bandhanat ॥ 162 ॥

brahmahatya surapanaṁ suvarnastēyinō naraḥ – gurutalpagatō vapi patakanmucyatē sakr̥t ॥ 163 ॥

asatpratigrahaccaiva:’bhaksyabhaksadviśēsataḥ – pakhandanr̥tamukhyēbhyaḥ pathanadēva mucyatē ॥ 164 ॥

idaṁ rahasyamamalaṁ mayōktaṁ padmajōdbhava – brahmasayujyadaṁ nr̥̄naṁ satyaṁ satyaṁ na saṁśayaḥ ॥ 165 ॥

iti śrīdēvībhagavatē mahapuranē dvadaśaskandhē gayatrīsahasranama stōtra kathanaṁ nama sasthō:’dhyayaḥ ॥

– Chant Stotra in Other Languages –

Sri Gayatri Sahasranamavali in Sanskrit – English – KannadaTeluguTamil