Aghora Murti Sahasranamavali Stotram 2 In Sanskrit

॥ Aghora Murti Sahasranamavali 2 Sanskrit Lyrics ॥

॥ श्रीअघोरमूर्तिसहस्रनामावलिः २ ॥
ॐ श्रीगणेशाय नमः ।
श्वेतारण्य क्षेत्रे
जलन्धरासुरसुतमरुत्तवासुरवधार्थमाविर्भूतः
शिवोऽयं चतुःषष्टिमूर्तिष्वन्य तमः ।
अघोरवीरभद्रोऽन्या मूर्तिः
दक्षाध्वरध्वंसाय आविर्भूता ।
श्रीमहागणपतये नमः ।

ॐ अघोरमूर्तिस्वरूपिणे नमः ।
ॐ कामिकागमपूजिताय नमः ।
ॐ तुर्यचैतन्याय नमः ।
ॐ सर्वचैतन्याय नमः । मेखलाय
ॐ महाकायाय नमः ।
ॐ अग्रगण्याय नमः ।
ॐ अष्टभुजाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ कूटस्थचैतन्याय नमः ।
ॐ ब्रह्मरूपाय नमः ।
ॐ ब्रह्मविदे नमः ।
ॐ ब्रह्मपूजिताय नमः ।
ॐ ब्रह्मण्याय नमः । बृहदास्याय
ॐ विद्याधरसुपूजिताय नमः ।
ॐ अघघ्नाय नमः ।
ॐ सर्वलोकपूजिताय नमः ।
ॐ सर्वदेवाय नमः ।
ॐ सर्वदेवपूजिताय नमः ।
ॐ सर्वशत्रुहराय नमः ।
ॐ वेदभावसुपूजिताय नमः ॥ २० ॥

ॐ स्थूलसूक्ष्मसुपूजिताय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ गुणश्रेष्ठकृपानिधये नमः ।
ॐ त्रिकोणमध्यनिलयाय नमः ।
ॐ प्रधानपुरुषाय नमः ।
ॐ अचिन्त्याय नमः ।
ॐ परब्रह्मणे नमः ।
ॐ नक्षत्रमालाभरणाय नमः ।
ॐ तत्पदलक्ष्यार्थाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ शूलपाणये नमः ।
ॐ त्रयीमूर्तये नमः ।
ॐ सोमसूर्याग्निलोचनाय नमः ।
ॐ वीरभद्राय नमः ।
ॐ भुजङ्गभूषणाय नमः ।
ॐ अष्टमूर्तये नमः ।
ॐ पापविमोचनाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ अहम्पदलक्ष्यार्थाय नमः ।
ॐ अखण्डानन्दचिद्रूपाय नमः ॥ ४० ॥

ॐ मरुत्वशिरोन्यस्तपादाय नमः ।
ॐ कालचक्रप्रवर्तकाय नमः ।
ॐ कालकालाय नमः ।
ॐ कृष्णपिङ्गलाय नमः ।
ॐ करिचर्माम्बरधराय नमः । गजचर्माम्बरधराय
ॐ कपालिने नमः ।
ॐ कपालमालाभरणाय नमः ।
ॐ कङ्कालाय नमः ।
ॐ क्रूररूपाय नमः । कृशरूपाय
ॐ कलिनाशनाय नमः ।
ॐ कपटवर्जिताय नमः ।
ॐ कलानाथशेखराय नमः ।
ॐ कन्दर्पकोटिसदृशाय नमः ।
ॐ कमलासनाय नमः ।
ॐ कदम्बकुसुमप्रियाय नमः ।
ॐ संहारताण्डवाय नमः ।
ॐ ब्रह्माण्डकरण्डविस्फोटनाय नमः ।
ॐ प्रलयताण्डवाय नमः ।
ॐ नन्दिनाट्यप्रियाय नमः ।
ॐ अतीन्द्रियाय नमः ॥ । ६० ॥

ॐ विकाररहिताय नमः ।
ॐ शूलिने नमः ।
ॐ वृषभध्वजाय नमः ।
ॐ व्यालालङ्कृताय नमः ।
ॐ व्याप्यसाक्षिणे नमः ।
ॐ विशारदाय नमः ।
ॐ विद्याधराय नमः ।
ॐ वेदवेद्याय नमः ।
ॐ अनन्तकाकारणाय नमः । अनन्तककारणाय
ॐ वैश्वानरविलोचनाय नमः ।
ॐ स्थूलसूक्ष्मविवर्जिताय नमः ।
ॐ जन्मजरामृत्युनिवारणाय नमः ।
ॐ शुभङ्कराय नमः ।
ॐ ऊर्ध्वकेशाय नमः ।
ॐ सुभानवे नमः । सुभ्रुवे
ॐ भर्गाय नमः ।
ॐ सत्यपादिने नमः । सत्यवादिने
ॐ धनाधिपाय नमः ।
ॐ शुद्धचैतन्याय नमः ।
ॐ गह्वरेष्ठाय नमः ॥ ८० ॥

ॐ परमात्मने नमः ।
ॐ परात्पराय नमः ।
ॐ नरसिंहाय नमः ।
ॐ दिव्याय नमः ।
ॐ प्रमाणज्ञाय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्राह्मणात्मकाय नमः ।
ॐ कृष्णाय नमः ।
ॐ सच्चिदानन्दाय नमः ।
ॐ ब्रह्मविद्याप्रदायकाय नमः ।
ॐ बृहस्पतये नमः ।
ॐ सद्योजाताय नमः ।
ॐ सामसंस्तुताय नमः ।
ॐ अघोराय नमः ।
ॐ आनन्दवपुषे नमः ।
ॐ सर्वविद्यानामीश्वराय नमः ।
ॐ सर्वशास्त्रसम्मताय नमः ।
ॐ ईश्वराणामधीश्वराय नमः ।
ॐ जगत्सृष्टिस्थितिलयकारणाय नमः ।
ॐ समरप्रियाय नमः ॥ १०० ॥ स्रमरप्रियाय
ॐ मोहकाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्राङ्घ्रये नमः ।
ॐ मानसैकपरायणाय नमः ।
ॐ सहस्रवदनाम्बुजाय नमः ।
ॐ उदासीनाय नमः ।
ॐ मौनगम्याय नमः ।
ॐ यजनप्रियाय नमः ।
ॐ असंस्कृताय नमः ।
ॐ व्यालप्रियाय नमः ।
ॐ भयङ्कराय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ निर्विकाराय नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ गुणातीताय नमः ।
ॐ गुहप्रियाय नमः ।
ॐ कालान्तकवपुर्धराय नमः ।
ॐ दुष्टदूराय नमः ।
ॐ जगदधिष्ठानाय नमः ।
ॐ किङ्किणीमालालङ्काराय नमः ॥ १२० ॥

ॐ दुराचारशमनाय नमः ।
ॐ सर्वसाक्षिणे नमः ।
ॐ सर्वदारिद्र्यक्लेशनाशनाय नमः ।
ॐ अयोदंष्ट्रिणे नमः । धोदंष्ट्रिणे
ॐ दक्षाध्वरहराय नमः ।
ॐ दक्षाय नमः ।
ॐ सनकादिमुनिस्तुताय नमः ।
ॐ पञ्चप्राणाधिपतये नमः ।
ॐ परश्वेतरसिकाय नमः ।
ॐ विघ्नहन्त्रे नमः ।
ॐ गूढाय नमः ।
ॐ सत्यसङ्कल्पाय नमः ।
ॐ सुखावहाय नमः ।
ॐ तत्त्वबोधकाय नमः ।
ॐ तत्त्वेशाय नमः ।
ॐ तत्त्वभावाय नमः ।
ॐ तपोनिलयाय नमः ।
ॐ अक्षराय नमः ।
ॐ भेदत्रयरहिताय नमः ।
ॐ मणिभद्रार्चिताय नमः ॥ १४० ॥

ॐ मान्याय नमः ।
ॐ मान्तिकाय नमः ।
ॐ महते नमः ।
ॐ यज्ञफलप्रदाय नमः ।
ॐ यज्ञमूर्तये नमः ।
ॐ सिद्धेशाय नमः ।
ॐ सिद्धवैभवाय नमः ।
ॐ रविमण्डलमध्यस्थाय नमः ।
ॐ श्रुतिगम्याय नमः ।
ॐ वह्निमण्डलमध्यस्थाय नमः ।
ॐ वरुणेश्वराय नमः ।
ॐ सोममण्डलमध्यस्थाय नमः ।
ॐ दक्षिणाग्निलोचनाय नमः ।
ॐ गार्हपत्याय नमः ।
ॐ गायत्रीवल्लभाय नमः ।
ॐ वटुकाय नमः ।
ॐ ऊर्ध्वरेतसे नमः ।
ॐ प्रौढनर्तनलम्पटाय नमः ।
ॐ सर्वप्रमाणगोचराय नमः ।
ॐ महामायाय नमः ॥ १६० ॥

ॐ महाग्रासाय नमः ।
ॐ महावीर्याय नमः ।
ॐ महाभुजाय नमः ।
ॐ महानन्दाय नमः ।
ॐ महास्कन्दाय नमः ।
ॐ महेन्द्राय नमः ।
ॐ भ्रान्तिज्ञाननाशकाय नमः । भ्रान्तिज्ञाननाशनाय
ॐ महासेनगुरवे नमः ।
ॐ अतीन्द्रियगम्याय नमः ।
ॐ दीर्घबाहवे नमः ।
ॐ मनोवाचामगोचराय नमः ।
ॐ कामभिन्नाय नमः ।
ॐ ज्ञानलिङ्गाय नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ श्रुतिभिः स्तुतवैभवाय नमः ।
ॐ दिशाम्पतये नमः ।
ॐ नामरूपविवर्जिताय नमः ।
ॐ सर्वेन्द्रियगोचराय नमः ।
ॐ रथन्तराय नमः ।
ॐ सर्वोपनिषदाश्रयाय नमः ॥ १८० ॥

ॐ अखण्डामण्डलमण्डिताय नमः ।
ॐ ध्यानगम्याय नमः ।
ॐ अन्तर्यामिणे नमः ।
ॐ कूटस्थाय नमः ।
ॐ कूर्मपीठस्थाय नमः ।
ॐ सर्वेन्द्रियागोचराय नमः ।
ॐ खड्गायुधाय नमः ।
ॐ वौषट्काराय नमः ।
ॐ हुं फट्कराय नमः ।
ॐ मायायज्ञविमोचकाय नमः ।
ॐ कलापूर्णाय नमः ।
ॐ सुरासुरनमस्कृताय नमः ।
ॐ निष्कलाय नमः ।
ॐ सुरारिकुलनाशनाय नमः ।
ॐ ब्रह्मविद्यागुरवे नमः ।
ॐ ईशानगुरवे नमः ।
ॐ प्रधानपुरुषाय नमः ।
ॐ कर्मणे नमः ।
ॐ पुण्यरूपाय नमः ।
ॐ कार्याय नमः ॥ २०० ॥

ॐ कारणाय नमः ।
ॐ अधिष्ठानाय नमः ।
ॐ अनादिनिधनाय नमः ।
ॐ सदाशिवाय नमः ।
ॐ सर्वसाक्षिणे नमः ।
ॐ नियन्त्रे नमः ।
ॐ नियमाय नमः ।
ॐ युगामयाय नमः ।
ॐ वाग्मिने नमः ।
ॐ लोकगुरवे नमः ।
ॐ परब्रह्मणे नमः ।
ॐ वेदात्मने नमः ।
ॐ शान्ताय नमः ।
ॐ ब्रह्मचैतन्याय नमः ।
ॐ चतुः षष्टिकलागुरवे नमः ।
ॐ मन्त्रात्मने नमः ।
ॐ मन्त्रमूर्तये नमः ।
ॐ मन्त्रतन्त्रप्रवर्तकाय नमः ।
ॐ मन्त्रिणे नमः ।
ॐ महाशूलधराय नमः ॥ २२० ॥

ॐ जगत्पुषे नमः । द्वपुषे
ॐ जगत्कर्त्रे नमः ।
ॐ जगन्मूर्तये नमः ।
ॐ तत्पदलक्ष्यार्थाय नमः ।
ॐ सच्चिदानन्दाय नमः ।
ॐ शिवज्ञानप्रदायकाय नमः ।
ॐ अहङ्काराय नमः ।
ॐ असुरान्तःपुराक्रान्तकाय नमः ।
ॐ जयभेरीनिनादिताय नमः ।
ॐ स्फुटाट्टहाससङ्क्षिप्तमरुत्वासुरमारकाय नमः ।
ॐ महाक्रोधाय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ महासिद्धये नमः ।
ॐ निष्कलङ्काय नमः ।
ॐ महानुभवाय नमः ।
ॐ महाधनुषे नमः ।
ॐ महाबाणाय नमः ।
ॐ महाखड्गाय नमः ।
ॐ दुर्गुणद्वेषिणे नमः ।
ॐ कमलासनपूजिताय नमः ॥ २४० ॥

ॐ कलिकल्मषनाशनाय नमः ।
ॐ नागसूत्रविलसच्चितामकुटिकाय नमः । नागसूत्रविलसच्चितामकुटिताय
ॐ रक्तपीताम्बरधराय नमः ।
ॐ रक्तपुष्पशोभिताय नमः ।
ॐ रक्तचन्दनलेपिताय नमः ।
ॐ स्वाहाकाराय नमः ।
ॐ स्वधाकाराय नमः ।
ॐ आहुतये नमः ।
ॐ हवनप्रियाय नमः ।
ॐ हव्याय नमः ।
ॐ होत्रे नमः ।
ॐ अष्टमूर्तये नमः ।
ॐ कलाकाष्ठाक्षणात्मकाय नमः ।
ॐ मुहूर्ताय नमः ।
ॐ घटिकारूपाय नमः ।
ॐ यामाय नमः ।
ॐ यामात्मकाय नमः ।
ॐ पूर्वाह्नरूपाय नमः ।
ॐ मध्याह्नरूपाय नमः ।
ॐ सायाह्नरूपाय नमः ॥ २६० ॥

See Also  1000 Names Of Sri Krishna – Sahasranama Stotram In Odia

ॐ अपराह्णाय नमः ।
ॐ अतिथिप्राणाय नमः ।
ॐ प्रजागराय नमः ।
ॐ वेद्याय नमः ।
ॐ वेदयित्रे नमः ।
ॐ वैद्येशाय नमः ।
ॐ वेदभृते नमः ।
ॐ सत्यसन्धाय नमः ।
ॐ विदुषे नमः ।
ॐ विद्वज्जनप्रियाय नमः ।
ॐ विश्वगोप्त्रे नमः ।
ॐ विश्वतोमुखाय नमः ।
ॐ वीरेशाय नमः ।
ॐ महाशूरभयङ्कराय नमः ।
ॐ एकवीराय नमः ।
ॐ शाम्भवाय नमः ।
ॐ अतिगम्भीराय नमः ।
ॐ गम्भीरहृदयाय नमः ।
ॐ चक्रपाणिपूजिताय नमः ।
ॐ सर्वलोकाभिरक्षकाय नमः ॥ २८० ॥

ॐ अकल्मषाय नमः ।
ॐ कलिकल्मषनाशनाय नमः ।
ॐ कल्मषघ्नाय नमः ।
ॐ कामक्रोधविवर्जिताय नमः ।
ॐ सत्त्वमूर्तये नमः ।
ॐ रजोमूर्तये नमः ।
ॐ तमोमूर्तये नमः ।
ॐ प्रकाशरूपाय नमः ।
ॐ प्रकाशनियामकाय नमः ।
ॐ अनलाय नमः ।
ॐ कनकाचलकार्मुकाय नमः ।
ॐ विद्रुमाकृतये नमः ।
ॐ विजयाक्रान्ताय नमः ।
ॐ विघातिने नमः ।
ॐ अविनीतजनध्वंसिने नमः ।
ॐ अविनीतजननियन्त्रे नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ आप्ताय नमः ।
ॐ अग्राह्यरूपाय नमः ।
ॐ सुग्राह्याय नमः ॥ ३०० ॥

ॐ लोकस्मिताक्षाय नमः । लोकसिताक्षाय
ॐ अरिमर्दनाय नमः ।
ॐ त्रिधाम्ने नमः ।
ॐ त्रिलोकनिलयाय नमः ।
ॐ शर्मणे नमः ।
ॐ विश्वरेतसे नमः ।
ॐ आदित्याय नमः ।
ॐ सर्वदर्शकाय नमः । सर्वदर्शनाय
ॐ सर्वयोगविनिःसृताय नमः ।
ॐ वसवे नमः ।
ॐ वसुमनसे नमः ।
ॐ देवाय नमः ।
ॐ वसुरेतसे नमः ।
ॐ वसुप्रदाय नमः ।
ॐ सर्वदर्शनाय नमः ।
ॐ वृषाकृतये नमः ।
ॐ महारुद्राय नमः ।
ॐ वृषारूढाय नमः ।
ॐ वृषकर्मणे नमः ।
ॐ रुद्रात्मने नमः ॥ ३२० ॥

ॐ रुद्रसम्भवाय नमः ।
ॐ अनेकमूर्तये नमः ।
ॐ अनेकबाहवे नमः ।
ॐ सर्ववेदान्तगोचराय नमः ।
ॐ पुराणपुरुषाय नमः ।
ॐ कृष्णकेशाय नमः ।
ॐ भोत्रेयाय नमः । ??
ॐ वीरसेविताय नमः ।
ॐ मोहगीतप्रियाय नमः ।
ॐ भुजङ्गभूषणाय नमः ।
ॐ वरवीरविघ्नाय नमः ।
ॐ युद्धहर्षणाय नमः ।
ॐ सन्मार्गदर्शकाय नमः ।
ॐ मार्गदायकाय नमः ।
ॐ मार्गपालकाय नमः ।
ॐ दैत्यमर्दनाय नमः ।
ॐ मरुते नमः ।
ॐ सोमसुताय नमः ।
ॐ सोमभृते नमः ।
ॐ सोमभूषणाय नमः ॥ ३४० ॥

ॐ सोमप्रियाय नमः ।
ॐ सर्पहाराय नमः ।
ॐ सर्पसायकाय नमः ।
ॐ अमृत्यवे नमः ।
ॐ चमरारातिमृत्यवे नमः ।
ॐ मृत्युञ्जयरूपाय नमः ।
ॐ मन्दारकुसुमप्रियाय नमः ।
ॐ सुराराध्याय नमः ।
ॐ सुमुखाय नमः ।
ॐ वृषपर्वणे नमः ।
ॐ वृषोदराय नमः ।
ॐ त्रिशूलधारकाय नमः ।
ॐ सिद्धपूजिताय नमः ।
ॐ अमृतांशवे नमः ।
ॐ अमृताय नमः ।
ॐ अमृतप्रभवे नमः ।
ॐ औषधाय नमः ।
ॐ लम्बोष्ठाय नमः ।
ॐ प्रकाशरूपाय नमः ।
ॐ भवमोचनाय नमः ॥ ३६० ॥

ॐ भास्करानुग्रहाय नमः ।
ॐ भानुवारप्रियाय नमः ।
ॐ भयङ्करासनाय नमः ।
ॐ चतुर्युगविधात्रे नमः ।
ॐ युगधर्मप्रवर्तकाय नमः ।
ॐ अधर्मशत्रवे नमः ।
ॐ मिथुनाधिपपूजिताय नमः ।
ॐ योगरूपाय नमः ।
ॐ योगज्ञाय नमः ।
ॐ योगपारगाय नमः ।
ॐ सप्तगुरुमुखाय नमः ।
ॐ महापुरुषविक्रमाय नमः ।
ॐ युगान्तकृते नमः ।
ॐ युगाद्याय नमः ।
ॐ दृश्यादृश्यस्वरूपाय नमः ।
ॐ सहस्रजिते नमः ।
ॐ सहस्रलोचनाय नमः ।
ॐ सहस्रलक्षिताय नमः ।
ॐ सहस्रायुधमण्डिताय नमः ।
ॐ सहस्रद्विजकुन्तलाय नमः ॥ ३८० ॥ सहस्रद्विजकुन्दलाय
ॐ अनन्तरसंहर्त्रे नमः ।
ॐ सुप्रतिष्ठाय नमः ।
ॐ सुखकराय नमः ।
ॐ अक्रोधाय नमः ।
ॐ क्रोधहन्त्रे नमः ।
ॐ शत्रुक्रोधविमर्दनाय नमः ।
ॐ विश्वमूर्तये नमः ।
ॐ विश्वबाहवे नमः ।
ॐ विश्वधृते नमः ।
ॐ विश्वतोमुखाय नमः ।
ॐ विश्वेशाय नमः ।
ॐ विश्वसंस्थापनाय नमः ।
ॐ विश्वमात्रे नमः ।
ॐ विश्वरूपदर्शनाय नमः ।
ॐ विश्वभूताय नमः ।
ॐ दिव्यभूमिमण्डिताय नमः ।
ॐ अपान्निधये नमः ।
ॐ अन्नकर्त्रे नमः ।
ॐ अन्नौषधाय नमः ।
ॐ विनयोज्ज्वलाय नमः ॥ ४०० ॥

ॐ अम्भोजमौलये नमः ।
ॐ उज्जृम्भाय नमः ।
ॐ प्राणजीवाय नमः ।
ॐ प्राणप्रदायकाय नमः ।
ॐ धैर्यनिलयाय नमः ।
ॐ धनाध्यक्षाय नमः ।
ॐ पद्मासनाय नमः ।
ॐ पद्माङ्घ्रये नमः ।
ॐ पद्मसंस्थिताय नमः ।
ॐ ओङ्कारात्मने नमः ।
ॐ ओङ्कार्यात्मने नमः ।
ॐ कमलासनस्थिताय नमः ।
ॐ कर्मवर्धनाय नमः ।
ॐ त्रिशरीराय नमः ।
ॐ शरीरत्रयनायकाय नमः ।
ॐ शरीरपराक्रमाय नमः ।
ॐ जाग्रत्प्रपञ्चाधिपतये नमः ।
ॐ सप्तलोकाभिमानवते नमः ।
ॐ सुषुप्त्यवस्थाभिमानवते नमः ।
ॐ सर्वसाक्षिणे नमः ॥ ४२० ॥

ॐ वीरायुधाय नमः ।
ॐ वीरघोषाय नमः ।
ॐ वीरायुधकरोज्ज्वलाय नमः ।
ॐ सर्वलक्षणसम्पन्नाय नमः ।
ॐ शरभाय नमः ।
ॐ भीमविक्रमाय नमः ।
ॐ हेतुहेतुमदाश्रयाय नमः ।
ॐ अक्षोभ्याय नमः ।
ॐ रक्षोदारणविक्रमाय नमः । रक्षोमारणविक्रमाय
ॐ गुणश्रेष्ठाय नमः ।
ॐ निरुद्योगाय नमः ।
ॐ महायोगिने नमः ।
ॐ महाप्राणाय नमः ।
ॐ महेश्वरमनोहराय नमः ।
ॐ अमृतहराय नमः ।
ॐ अमृतभाषिणे नमः ।
ॐ अक्षोभ्याय नमः ।
ॐ क्षोभकर्त्रे नमः ।
ॐ क्षेमिणे नमः ।
ॐ क्षेमवते नमः ॥ ४४० ॥

ॐ क्षेमवर्धकाय नमः । क्षेमवर्धनाय
ॐ धर्माधर्मविदां श्रेष्ठाय नमः ।
ॐ वरधीराय नमः ।
ॐ सर्वदैत्यभयङ्कराय नमः ।
ॐ शत्रुघ्नाय नमः ।
ॐ संसारामयभेषजाय नमः ।
ॐ वीरासनानन्दकारिणे नमः ।
ॐ वरप्रदाय नमः ।
ॐ दक्षपादप्रलम्बिताय नमः ।
ॐ अहङ्कारिणे नमः ।
ॐ अनन्ताय नमः ।
ॐ आढ्याय नमः ।
ॐ आर्तसंरक्षणाय नमः ।
ॐ उरुपराक्रमाय नमः ।
ॐ उग्रलोचनाय नमः ।
ॐ उन्मत्ताय नमः ।
ॐ विद्यारूपिणे नमः ।
ॐ महायोगिने नमः ।
ॐ शुद्धज्ञानिने नमः ।
ॐ पिनाकधृते नमः ॥ ४६० ॥

ॐ रक्तालङ्कारसर्वाङ्गाय नमः ।
ॐ रक्तमालाजटाधराय नमः ।
ॐ गङ्गाधराय नमः ।
ॐ अचलवासिने नमः ।
ॐ अप्रमेयाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ ब्रह्मरूपिणे नमः ।
ॐ जगद्व्यापिने नमः ।
ॐ पुरान्तकाय नमः ।
ॐ पीताम्बरविभूषणाय नमः ।
ॐ मोक्षदायिने नमः ।
ॐ दैत्याधीशाय नमः ।
ॐ जगत्पतये नमः ।
ॐ कृष्णतनवे नमः ।
ॐ गणाधिपाय नमः ।
ॐ सर्वदेवैरलङ्कृताय नमः ।
ॐ यज्ञनाथाय नमः ।
ॐ क्रतुध्वंसिने नमः ।
ॐ यज्ञभोक्त्रे नमः ।
ॐ यज्ञान्तकाय नमः ॥ ४८० ॥

ॐ भक्तानुग्रहमूर्तये नमः ।
ॐ भक्तसेव्याय नमः ।
ॐ नागराजैरलङ्कृताय नमः ।
ॐ शान्तरूपिणे नमः ।
ॐ महारूपिणे नमः ।
ॐ सर्वलोकविभूषणाय नमः ।
ॐ मुनिसेव्याय नमः ।
ॐ सुरोत्तमाय नमः ।
ॐ भगवते नमः ।
ॐ अग्निचन्द्रार्कलोचनाय नमः ।
ॐ जगत्सृष्टये नमः ।
ॐ जगद्भोक्त्रे नमः ।
ॐ जगद्गोप्त्रे नमः ।
ॐ जगद्धवंसिने नमः ।
ॐ महादेवाय नमः ।
ॐ सिद्धसङ्घसमर्चिताय नमः ।
ॐ व्योममूर्तये नमः ।
ॐ भक्तानामिष्टकाम्यार्थफलप्रदाय नमः ।
ॐ परब्रह्ममूर्तये नमः ।
ॐ अनामयाय नमः ॥ ५०० ॥

See Also  108 Names Of Bavarnadi Buddha – Ashtottara Shatanamavali In Bengali

ॐ वेदवेदान्ततत्त्वार्थाय नमः ।
ॐ चतुःषष्टिकलानिधये नमः ।
ॐ भवरोगभयध्वंसिने नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ राजयक्ष्मादिरोगाणां विनिहन्त्रे नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ निरालम्बाय नमः ।
ॐ पूर्वजाय नमः ।
ॐ धर्मिष्ठाय नमः ।
ॐ गायत्रीप्रियाय नमः ।
ॐ अन्त्यकालाधिपाय नमः ।
ॐ चतुःषष्टिकलानिधये नमः ।
ॐ भवरोगभयध्वंसिने नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ निर्मलाय नमः ।
ॐ निर्ममाय नमः ।
ॐ शरण्याय नमः ।
ॐ वरेण्याय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ मुनिप्रियाय नमः ॥ ५२० ॥

ॐ निष्कलङ्काय नमः ।
ॐ कालपाशनिघाताय नमः ।
ॐ प्राणसंरक्षणाय नमः ।
ॐ फालनेत्राय नमः ।
ॐ नन्दिकेश्वरप्रियाय नमः ।
ॐ शिखाज्वालाविहिताय नमः ।
ॐ सर्पकुण्डलधारिणे नमः ।
ॐ करुणारससिन्धवे नमः ।
ॐ अन्तकरक्षकाय नमः ।
ॐ अखिलागमवेद्याय नमः ।
ॐ विश्वरूपप्रियाय नमः ।
ॐ वदनीयाय नमः ।
ॐ ईशाय नमः ।
ॐ सुप्रसन्नाय नमः ।
ॐ सुशूलाय नमः ।
ॐ सुवर्चसे नमः ।
ॐ वसुप्रदाय नमः ।
ॐ वसुन्धराय नमः ।
ॐ उग्ररूपाय नमः ।
ॐ हृषीकेशाय नमः ॥ ५४० ॥

ॐ निर्जराय नमः ।
ॐ रुग्घन्त्रे नमः ।
ॐ उज्ज्वलतेजसे नमः ।
ॐ आशरण्याय नमः ।
ॐ जन्ममृत्युजराव्याधिविवर्जिताय नमः ।
ॐ अन्तर्बहिः प्रकाशाय नमः ।
ॐ आत्मरूपिणे नमः ।
ॐ आदिमध्यान्तरहिताय नमः ।
ॐ सदाराध्याय नमः ।
ॐ साधुपूजिताय नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ शिष्टपालकाय नमः ।
ॐ अष्टमूर्तिप्रियाय नमः ।
ॐ अष्टभुजाय नमः ।
ॐ जयफलप्रदाय नमः ।
ॐ भवबन्धविमोचनाय नमः ।
ॐ भुवनपालकाय नमः ।
ॐ सकलार्तिहराय नमः ।
ॐ सनकादिमुनिस्तुत्याय नमः ।
ॐ महाशूराय नमः ॥ ५६० ॥

ॐ महारौद्राय नमः ।
ॐ महाभद्राय नमः ।
ॐ महाक्रूराय नमः ।
ॐ तापपापविर्जिताय नमः ।
ॐ वीरभद्रविलयाय नमः ।
ॐ क्षेत्रप्रियाय नमः ।
ॐ वीतरागाय नमः ।
ॐ वीतभयाय नमः ।
ॐ विज्वराय नमः ।
ॐ विश्वकारणाय नमः ।
ॐ नानाभयनिकृन्तनाय नमः ।
ॐ कमनीयाय नमः ।
ॐ दयासाराय नमः ।
ॐ भयघ्नाय नमः ।
ॐ भव्यफलदाय नमः ।
ॐ सद्गुणाध्यक्षाय नमः ।
ॐ सर्वकष्टनिवारणाय नमः ।
ॐ दुःखभञ्जनाय नमः ।
ॐ दुःस्वप्ननाशनाय नमः ।
ॐ दुष्टगर्वविमोचनाय नमः ॥ ५८० ॥

ॐ शस्त्रविद्याविशारदाय नमः ।
ॐ याम्यदिङ्मुखाय नमः ।
ॐ सकलवश्याय नमः ।
ॐ दृढव्रताय नमः ।
ॐ दृढफलाय नमः ।
ॐ श्रुतिजालप्रबोधाय नमः ।
ॐ सत्यवत्सलाय नमः ।
ॐ श्रेयसाम्पतये नमः ।
ॐ वेदतत्त्वज्ञाय नमः ।
ॐ त्रिवर्गफलदाय नमः ।
ॐ बन्धविमोचकाय नमः ।
ॐ सर्वरोगप्रशमनाय नमः ।
ॐ शिखिवर्णाय नमः ।
ॐ अध्वरासक्ताय नमः ।
ॐ वीरश्रेष्ठाय नमः ।
ॐ चित्तशुद्धिकराय नमः ।
ॐ सुराराध्याय नमः ।
ॐ धन्याय नमः ।
ॐ अधिपराय नमः ।
ॐ धिषणाय नमः ॥ ६०० ॥

ॐ देवपूजिताय नमः ।
ॐ धनुर्धराय नमः ।
ॐ हरये नमः ।
ॐ भुवनाध्यक्षाय नमः ।
ॐ भुक्तिमुक्तिफलप्रदाय नमः ।
ॐ चारुशीलाय नमः ।
ॐ चारुरूपाय नमः ।
ॐ निधये नमः ।
ॐ सर्वलक्षणसम्पन्नाय नमः ।
ॐ सर्वावगुणवर्जिताय नमः ।
ॐ मनस्विने नमः ।
ॐ मानदायकाय नमः ।
ॐ मायातीताय नमः ।
ॐ महाशयाय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ कम्बुग्रीवाय नमः ।
ॐ कलाधराय नमः ।
ॐ करुणारससम्पूर्णाय नमः ।
ॐ चिन्तितार्थप्रदायकाय नमः ।
ॐ महाट्टहासाय नमः ॥ ६२० ॥

ॐ महामतये नमः ।
ॐ भवपाशविमोचकाय नमः ।
ॐ सन्तानफलदायकाय नमः ।
ॐ सर्वेश्वरपददाय नमः ।
ॐ सुखासनोपविष्टाय नमः ।
ॐ घनानन्दाय नमः ।
ॐ घनरूपाय नमः ।
ॐ घनसारविलोचनाय नमः ।
ॐ महनीयगुणात्मने नमः ।
ॐ नीलवर्णाय नमः ।
ॐ विधिरूपाय नमः ।
ॐ वज्रदेहाय नमः ।
ॐ कूर्माङ्गाय नमः ।
ॐ अविद्यामूलनाशनाय नमः ।
ॐ कष्टौघनाशनाय नमः ।
ॐ श्रोत्रगम्याय नमः ।
ॐ पशूनां पतये नमः ।
ॐ काठिन्यमानसाय नमः ।
ॐ धीराय नमः ।
ॐ दिव्यदेहाय नमः ॥ ६४० ॥

ॐ दैत्यनाशकराय नमः ।
ॐ क्रूरभञ्जनाय नमः ।
ॐ भवभीतिहराय नमः ।
ॐ नीलजीमूतसङ्काशाय नमः ।
ॐ खड्गखेटकधारिणे नमः ।
ॐ मेघवर्णाय नमः ।
ॐ तीक्ष्णदंष्ट्रकाय नमः ।
ॐ कठिनाङ्गाय नमः ।
ॐ कृष्णनागकुण्डलाय नमः ।
ॐ तमोरूपाय नमः ।
ॐ श्यामात्मने नमः ।
ॐ नीललोहिताय नमः ।
ॐ महासौख्यप्रदाय नमः ।
ॐ रक्तवर्णाय नमः ।
ॐ पापकण्टकाय नमः ।
ॐ क्रोधनिधये नमः ।
ॐ खेटबाणधराय नमः ।
ॐ घण्टाधारिणे नमः ।
ॐ वेतालधारिणे नमः ।
ॐ कपालहस्ताय नमः ॥ ६६० ॥

ॐ डमरुकहस्ताय नमः ।
ॐ नागभूषचतुर्दशाय नमः ।
ॐ वृश्चिकाभरणाय नमः ।
ॐ अन्तर्वेदिने नमः ।
ॐ बृहदीश्वराय नमः ।
ॐ उत्पातरूपधराय नमः ।
ॐ कालाग्निनिभाय नमः ।
ॐ सर्वशत्रुनाशनाय नमः ।
ॐ चैतन्याय नमः ।
ॐ वीररुद्राय नमः ।
ॐ महाकोटिस्वरूपिणे नमः ।
ॐ नागयज्ञोपवीताय नमः ।
ॐ सर्वसिद्धिकराय नमः ।
ॐ भूलोकाय नमः ।
ॐ यौवनाय नमः ।
ॐ भूमरूपाय नमः ।
ॐ योगपट्टधराय नमः ।
ॐ बद्धपद्मासनाय नमः ।
ॐ करालभूतनिलयाय नमः ।
ॐ भूतमालाधारिणे नमः ॥ ६८० ॥

ॐ भेतालसुप्रीताय नमः ।
ॐ आवृतप्रमथाय नमः ।
ॐ भूताय नमः ।
ॐ हुङ्कारभूताय नमः ।
ॐ कालकालात्मने नमः ।
ॐ जगन्नाथार्चिताय नमः ।
ॐ कनकाभरणभूषिताय नमः ।
ॐ कह्लारमालिने नमः ।
ॐ कुसुमप्रियाय नमः ।
ॐ मन्दारकुसुमार्चिताय नमः ।
ॐ चाम्पेयकुसुमाय नमः ।
ॐ रक्तसिंहासनाय नमः ।
ॐ राजराजार्चिताय नमः ।
ॐ रम्याय नमः ।
ॐ रक्षणचतुराय नमः ।
ॐ नटननायकाय नमः ।
ॐ कन्दर्पनटनाय नमः ।
ॐ शम्भवे नमः ।
ॐ वीरखड्गविलयनाय नमः ।
ॐ सर्वसौभाग्यवर्धनाय नमः ॥ ७०० ॥

ॐ कृष्णगन्धानुलेपनाय नमः ।
ॐ देवतीर्थप्रियाय नमः ।
ॐ दिव्याम्बुजाय नमः ।
ॐ दिव्यगन्धानुलेपनाय नमः ।
ॐ देवसिद्धगन्धर्वसेविताय नमः ।
ॐ आनन्दरूपिणे नमः ।
ॐ सर्वनिषेविताय नमः ।
ॐ वेदान्तविमलाय नमः ।
ॐ अष्टविद्यापारगाय नमः ।
ॐ गुरुश्रेष्ठाय नमः ।
ॐ सत्यज्ञानमयाय नमः ।
ॐ निर्मलाय नमः ।
ॐ निरहङ्कृतये नमः ।
ॐ सुशान्ताय नमः ।
ॐ संहारवटवे नमः ।
ॐ कलङ्करहिताय नमः ।
ॐ इष्टकाम्यफलप्रदाय नमः ।
ॐ त्रिणेत्राय नमः ।
ॐ कम्बुकण्ठाय नमः ।
ॐ महाप्रभवे नमः ॥ ७२० ॥

ॐ सदानन्दाय नमः ।
ॐ सदा ध्येयाय नमः ।
ॐ त्रिजगद्गुरवे नमः ।
ॐ तृप्ताय नमः ।
ॐ विपुलांसाय नमः ।
ॐ विशारदाय नमः ।
ॐ विश्वगोप्त्रे नमः ।
ॐ विभावसवे नमः ।
ॐ सदापूज्याय नमः ।
ॐ सदास्तोतव्याय नमः ।
ॐ ईशरूपाय नमः ।
ॐ ईशानाय नमः ।
ॐ जगदानन्दकारकाय नमः ।
ॐ मरुत्वासुरनाशकाय नमः ।
ॐ कालान्तकाय नमः ।
ॐ कामरहिताय नमः ।
ॐ त्रिपुरहारिणे नमः ।
ॐ मखध्वंसिने नमः ।
ॐ महायोगिने नमः ।
ॐ मत्तगर्वविनाशनाय नमः ॥ ७४० ॥

ॐ ज्ञानदाय नमः ।
ॐ मोक्षदायिने नमः ।
ॐ दुष्टदूराय नमः ।
ॐ दिवाकराय नमः ।
ॐ अष्टमूर्तिस्वरूपिणे नमः ।
ॐ अनन्ताय नमः ।
ॐ प्रभामण्डलमध्यगाय नमः ।
ॐ मीमांसादायकाय नमः ।
ॐ मङ्गलाङ्गाय नमः ।
ॐ महातनवे नमः ।
ॐ महासूक्ष्माय नमः ।
ॐ सत्यमूर्तिस्वरूपिणे नमः ।
ॐ सनातनाय नमः ।
ॐ अनादिनिधनाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ तक्षकाय नमः ।
ॐ कार्कोटकाय नमः ।
ॐ महापद्माय नमः ।
ॐ पद्मरागाय नमः ।
ॐ शङ्कराय नमः ॥ ७६० ॥

See Also  Index Of Names From Vedanta Nama Ratna Sahasranamavali Stotram In Odia

ॐ शङ्खपालाय नमः ।
ॐ गुलिकाय नमः ।
ॐ सर्पनायकाय नमः ।
ॐ बहुपुष्पार्चिताय नमः ।
ॐ दक्षाय नमः ।
ॐ अक्षराय नमः ।
ॐ पुण्यमूर्तये नमः ।
ॐ धनप्रदायकाय नमः ।
ॐ शुद्धदेहाय नमः ।
ॐ शोकहारिणे नमः ।
ॐ लाभदायिने नमः ।
ॐ रम्यपूजिताय नमः ।
ॐ फणामण्डलमण्डिताय नमः ।
ॐ अग्निनेत्राय नमः ।
ॐ अचञ्चलाय नमः ।
ॐ अपस्मारनाशकाय नमः ।
ॐ भूतनाथाय नमः ।
ॐ भूतात्मने नमः ।
ॐ भूतभावनाय नमः ।
ॐ क्षेत्रज्ञाय नमः ॥ ७८० ॥

ॐ क्षेत्रपालाय नमः ।
ॐ क्षेत्रदाय नमः ।
ॐ कपर्दिने नमः ।
ॐ सिद्धदेवाय नमः ।
ॐ त्रिसन्धिनिलयाय नमः ।
ॐ सिद्धसेविताय नमः ।
ॐ कलात्मने नमः ।
ॐ शिवाय नमः ।
ॐ काष्ठायै नमः ।
ॐ बहुनेत्राय नमः ।
ॐ रक्तपालाय नमः ।
ॐ खर्वाय नमः ।
ॐ स्मरान्तकाय नमः ।
ॐ विरागिणे नमः ।
ॐ पावनाय नमः ।
ॐ कालकालाय नमः ।
ॐ प्रतिभानवे नमः ।
ॐ धनपतये नमः ।
ॐ धनदाय नमः ।
ॐ योगदाय नमः ॥ ८०० ॥

ॐ ज्वलन्नेत्राय नमः ।
ॐ टङ्काय नमः ।
ॐ त्रिशिखाय नमः ।
ॐ कान्ताय नमः ।
ॐ शान्तजनप्रियाय नमः ।
ॐ धूर्धराय नमः ।
ॐ प्रभवे नमः ।
ॐ पशुपतये नमः ।
ॐ परिपालकाय नमः ।
ॐ वटुकाय नमः ।
ॐ हरिणाय नमः ।
ॐ बान्धवाय नमः ।
ॐ अष्टाधाराय नमः ।
ॐ षडाधाराय नमः ।
ॐ अनीश्वराय नमः ।
ॐ ज्ञानचक्षुषे नमः ।
ॐ तपोमयाय नमः ।
ॐ जिघ्राणाय नमः ।
ॐ भूतराजाय नमः ।
ॐ भूतसंहन्त्रे नमः ॥ ८२० ॥

ॐ दैत्यहारिणे नमः ।
ॐ सर्वशक्त्यधिपाय नमः ।
ॐ शुद्धात्मने नमः ।
ॐ परमन्त्रपराक्रमाय नमः ।
ॐ वश्याय नमः ।
ॐ सर्वोपद्रवनाशनाय नमः ।
ॐ वैद्यनाथाय नमः ।
ॐ सर्वदुःखनिवारणाय नमः ।
ॐ भूतघ्ने नमः ।
ॐ भस्माङ्गाय नमः ।
ॐ अनादिभूताय नमः ।
ॐ भीमपराक्रमाय नमः ।
ॐ शक्तिहस्ताय नमः ।
ॐ पापौघनाशकाय नमः ।
ॐ सुरेश्वराय नमः ।
ॐ खेचराय नमः ।
ॐ असिताङ्गभैरवाय नमः ।
ॐ रुद्र भैरवाय नमः ।
ॐ चण्डभैरवाय नमः ।
ॐ क्रोधभैरवाय नमः ॥ ८४० ॥

ॐ उन्मत्तभैरवाय नमः ।
ॐ कपालिभैरवाय नमः ।
ॐ भीषणभैरवाय नमः ।
ॐ संहारभैरवाय नमः ।
ॐ स्वर्णाकर्षणभैरवाय नमः ।
ॐ वश्याकर्षणभैरवाय नमः ।
ॐ बडवानलभैरवाय नमः ।
ॐ शोषणभैरवाय नमः ।
ॐ शुद्धबुद्धाय नमः ।
ॐ अनन्तमूर्तये नमः ।
ॐ तेजःस्वरूपाय नमः ।
ॐ निरामयाय नमः ।
ॐ कान्ताय नमः ।
ॐ निरातङ्काय नमः ।
ॐ निरालम्बाय नमः ।
ॐ आत्मारामाय नमः ।
ॐ विश्वरूपिणे नमः ।
ॐ सर्वरूपाय नमः ।
ॐ कालहन्त्रे नमः ।
ॐ मनस्विने नमः ॥ ८६० ॥

ॐ विश्वमात्रे नमः ।
ॐ जगद्धात्रे नमः ।
ॐ जटिलाय नमः ।
ॐ विरागाय नमः ।
ॐ पवित्राय नमः ।
ॐ पापत्रयनाशनाय नमः ।
ॐ नादरूपाय नमः ।
ॐ आराध्याय नमः ।
ॐ साराय नमः ।
ॐ अनन्तमायिने नमः ।
ॐ धर्मिष्ठाय नमः ।
ॐ वरिष्ठाय नमः ।
ॐ वरदाय नमः ।
ॐ परमप्रेममन्त्राय नमः ।
ॐ उग्राय नमः ।
ॐ वीराय नमः ।
ॐ मुक्तिनाथाय नमः ।
ॐ जलन्धरपुत्रघ्नाय नमः ।
ॐ अधर्मशत्रुरूपाय नमः ।
ॐ दुन्दुभिमर्दनाय नमः ॥ ८८० ॥

ॐ अजातशत्रवे नमः ।
ॐ ब्रह्मशिरश्छेत्रे नमः ।
ॐ कालकूटविषादिने नमः ।
ॐ जितशत्रवे नमः ।
ॐ गुह्याय नमः ।
ॐ जगत्संहारकाय नमः ।
ॐ एकादशस्वरूपाय नमः ।
ॐ वह्निमूर्तये नमः ।
ॐ तीर्थनाथाय नमः ।
ॐ अघोरभद्राय नमः ।
ॐ अतिक्रूराय नमः ।
ॐ रुद्रकोपसमुद्भूताय नमः ।
ॐ सर्पराजनिवीताय नमः ।
ॐ ज्वलन्नेत्राय नमः ।
ॐ भ्रमिताभरणाय नमः ।
ॐ त्रिशूलायुधधारिणे नमः ।
ॐ शत्रुप्रतापनिधनाय नमः ।
ॐ धनाध्यक्षाय नमः ।
ॐ शशिशेखराय नमः ।
ॐ हरिकेशवपुर्धराय नमः ॥ ९०० ॥

ॐ जटामकुटधारिणे नमः ।
ॐ दक्षयज्ञविनाशकाय नमः ।
ॐ ऊर्जस्वलाय नमः ।
ॐ नीलशिखण्डिने नमः ।
ॐ नटनप्रियाय नमः ।
ॐ नीलज्वालोज्जलनाय नमः ।
ॐ धन्विनेत्राय नमः ।
ॐ ज्येष्ठाय नमः ।
ॐ मुखघ्नाय नमः । मखघ्नाय
ॐ अरिदर्पघ्नाय नमः ।
ॐ आत्मयोनये नमः ।
ॐ कालभक्षकाय नमः ।
ॐ गम्भीराय नमः ।
ॐ कलङ्करहिताय नमः ।
ॐ ज्वलन्नेत्राय नमः ।
ॐ शरभरूपाय नमः ।
ॐ कालकण्ठाय नमः ।
ॐ भूतरूपधृते नमः ।
ॐ परोक्षवरदाय नमः ।
ॐ कलिसंहारकृते नमः ॥ ९२० ॥

ॐ आदिभीमाय नमः ।
ॐ गणपालकाय नमः ।
ॐ भोग्याय नमः ।
ॐ भोगदात्रे नमः ।
ॐ धूर्जटाय नमः ।
ॐ खेटधारिणे नमः ।
ॐ विजयात्मने नमः ।
ॐ जयप्रदाय नमः ।
ॐ भीमरूपाय नमः ।
ॐ नीलकण्ठाय नमः ।
ॐ निरामयाय नमः ।
ॐ भुजङ्गभूषणाय नमः ।
ॐ गहनाय नमः ।
ॐ दामभूषणाय नमः ।
ॐ टङ्कहस्ताय नमः ।
ॐ शरचापधराय नमः ।
ॐ प्राणदाय नमः ।
ॐ मृगासनाय नमः ।
ॐ महावश्याय नमः ।
ॐ महासत्यरूपिणे नमः ॥ ९४० ॥

ॐ महाक्षामान्तकाय नमः ।
ॐ विशालमूर्तये नमः ।
ॐ मोहकाय नमः ।
ॐ जाड्यकारिणे नमः । जृम्भकारिणे
ॐ दिविवासिने नमः ।
ॐ रुद्ररूपाय नमः ।
ॐ सरसाय नमः ।
ॐ दुःस्वप्ननाशनाय नमः ।
ॐ वज्रदंष्ट्राय नमः ।
ॐ वक्रदन्ताय नमः ।
ॐ सुदान्ताय नमः ।
ॐ जटाधराय नमः ।
ॐ सौम्याय नमः ।
ॐ भूतभावनाय नमः ।
ॐ दारिद्र्यनाशनाय नमः ।
ॐ असुरकुलनाशनाय नमः ।
ॐ मारघ्नाय नमः ।
ॐ कैलासवासिने नमः ।
ॐ क्षेमक्षेत्राय नमः ।
ॐ बिन्दूत्तमाय नमः ॥ ९६० ॥

ॐ आदिकपालाय नमः ।
ॐ बृहल्लोचनाय नमः ।
ॐ भस्मधृते नमः ।
ॐ वीरभद्राय नमः ।
ॐ विषहराय नमः ।
ॐ ईशानवक्त्राय नमः ।
ॐ कारणमूर्तये नमः ।
ॐ महाभूताय नमः ।
ॐ महाडम्भाय नमः ।
ॐ रुद्राय नमः ।
ॐ उन्मत्ताय नमः ।
ॐ त्रेतासाराय नमः ।
ॐ हुङ्कारकाय नमः ।
ॐ अचिन्त्याय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ किङ्किणीधृते नमः ।
ॐ घातुकाय नमः ।
ॐ वीणापञ्चमनिःस्वनिने नमः ।
ॐ श्यामनिभाय नमः ।
ॐ अट्टहासाय नमः ॥ ९८० ॥

ॐ रक्तवर्णाय नमः ।
ॐ उग्राय नमः ।
ॐ अङ्गधृते नमः ।
ॐ आधाराय नमः ।
ॐ शत्रुमथनाय नमः ।
ॐ वामपादपुरःस्थिताय नमः ।
ॐ पूर्वफल्गुनीनक्षत्रवासिने नमः ।
ॐ असुरयुद्धकोलाहलाय नमः ।
ॐ सूर्यमण्डलमध्यगाय नमः ।
ॐ चन्द्रमण्डलमध्यगाय नमः ।
ॐ चारुहासाय नमः ।
ॐ तेजःस्वरूपाय नमः ।
ॐ तेजोमूर्तये नमः ।
ॐ भस्मरूपत्रिपुण्ड्राय नमः ।
ॐ भयावहाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रबाहवे नमः ।
ॐ सहस्रनयनार्चिताय नमः ।
ॐ कुन्दमूलेश्वराय नमः ।
ॐ अघोरमूर्तये नमः ॥ १००० ॥

इति शिवं ।

– Chant Stotra in Other Languages –

1000 Names of Aghora Murti » Aghora Murti Sahasranamavali Stotram 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil