Akhilandeshwari Stotram In Sanskrit

॥ Akhilandeshwari Stotram Sanskrit Lyrics ॥ ॥ अखिलाण्डेश्वरी स्तोत्रम् ॥ओं‍कारार्णवमध्यगे त्रिपथगे ओं‍कारबीजात्मिकेओं‍कारेण सुखप्रदे शुभकरे ओं‍कारबिन्दुप्रिये ।ओं‍कारे जगदम्बिके शशिकले ओं‍कारपीठस्थितेदासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ १ ॥ ह्रीं‍कारार्णववर्णमध्यनिलये ह्रीं‍कारवर्णात्मिके ।ह्रीं‍काराब्धिसुचारुचान्द्रकधरे ह्रीं‍कारनादप्रिये ।ह्रीं‍कारे त्रिपुरेश्वरी सुचरिते ह्रीं‍कारपीठस्थितेदासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ २ ॥ श्रीचक्राङ्कितभूषणोज्ज्वलमुखे श्रीराजराजेश्वरिश्रीकण्ठार्धशरीरभागनिलये श्रीजम्बुनाथप्रिये ।श्रीकान्तस्य सहोदरे सुमनसे श्रीबिन्दुपीठप्रियेदासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ३ ॥ कस्तूरीतिलकोज्ज्वले कलिहरे क्लीङ्कारबीजात्मिकेकल्याणी … Read more

Dakshinamurthy Stotram 3 In Sanskrit

॥ Dakshinamurthy Stotram 3 Sanskrit Lyrics ॥ ॥ श्री दक्षिणामूर्ति स्तोत्रम् ॥मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानंवर्षिष्ठान्ते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिंस्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ १ ॥ वटविटपिसमीपेभूमिभागे निषण्णंसकलमुनिजनानां ज्ञानदातारमारात् ।त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवंजननमरणदुःखच्छेददक्षं नमामि ॥ २ ॥ चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।गुरोस्तु मौनं व्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥ ३ ॥ निधये सर्वविद्यानां भिषजे भवरोगिणाम् ।गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥ … Read more

Uma Maheshwara Stotram In Sanskrit

॥ Uma Maheshwara Stotram Sanskrit Lyrics ॥ ॥ श्री उमामहेश्वर स्तोत्रम् ॥नमः शिवाभ्यां नवयौवनाभ्यांपरस्पराश्लिष्टवपुर्धराभ्याम् ।नगेन्द्रकन्यावृषकेतनाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ १ ॥ नमः शिवाभ्यां सरसोत्सवाभ्यांनमस्कृताभीष्टवरप्रदाभ्याम् ।नारायणेनार्चितपादुकाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ २ ॥ नमः शिवाभ्यां वृषवाहनाभ्यांविरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।विभूतिपाटीरविलेपनाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ ३ ॥ नमः शिवाभ्यां जगदीश्वराभ्यांजगत्पतिभ्यां जयविग्रहाभ्याम् ।जम्भारिमुख्यैरभिवन्दिताभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ ४ ॥ नमः शिवाभ्यां परमौषधाभ्यांपञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।प्रपञ्चसृष्टिस्थितिसंहृताभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ … Read more

Ishana Stuti In Sanskrit

॥ Ishana Stuti Sanskrit Lyrics ॥ ॥ ईशान स्तुतिः ॥व्यास उवाच ।प्रजापतीनां प्रथमं तेजसां पुरुषं प्रभुम् ।भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ॥ १ ॥ ईशानं वरदं पार्थ दृष्टवानसि शङ्करम् ।तं गच्छ शरणं देवं वरदं भुवनेश्वरम् ॥ २ ॥ महादेवं महात्मानमीशानं जटिलं शिवम् ।त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् ॥ ३ ॥ महादेवं हरं स्थाणुं वरदं भुवनेश्वरम् … Read more

Aarthi Hara Stotram In Sanskrit

॥ Aarthi Hara Stotram Sanskrit Lyrics ॥ ॥ आर्तिहर स्तोत्रम् ॥श्रीशम्भो मयि करुणाशिशिरां दृष्टिं दिशन् सुधावृष्टिम् ।सन्तापमपाकुरु मे मन्ता परमेश तव दयायाः स्याम् ॥ १ ॥ अवसीदामि यदार्तिभिरनुगुणमिदमोकसोऽंहसां खलु मे ।तव सन्नवसीदामि यदन्तकशासन न तत्तवानुगुणम् ॥ २ ॥ देव स्मरन्ति तव ये तेषां स्मरतोऽपि नार्तिरिति कीर्तिम् ।कलयसि शिव पाहीति क्रन्दन् सीदाम्यहं किमुचितमिदम् ॥ ३ ॥ … Read more

Abhilashaashtakam In Sanskrit

॥ Abhilashaashtakam Sanskrit Lyrics ॥ ॥ अभिलाषाष्टकम् ॥एकं ब्रह्मैवऽऽद्वितीयं समस्तंसत्यं सत्यं नेह नानास्ति किञ्चित् ।एको रुद्रो न द्वितीयोव तस्थेतस्मादेकं त्वां प्रपद्ये महेशं ॥ १ ॥ कर्ता हर्ता त्वं हि सर्वस्य शम्भोनाना रूपेषु एकरूपोपि अरूपः ।यद्वत् प्रत्यक् धर्म एकोऽपि अनेकःतस्मात् नान्यं त्वां विनेशं प्रपद्ये ॥ २ ॥ रज्जौ सर्पः शुक्तिकायां च रौप्यंनीरैः पूरः तन्मृगाख्ये मरीचौ ।यद्वत् … Read more

Ashtottara Shatanamavali Of Sri Kartikeya In Sanskrit

॥ 108 Names of Kartikeya/Muruga/Subramanyam Lyrics in Sanskrit ॥ ॐ ब्रह्मवादिने नमःॐ ब्रह्मणे नमःॐ ब्रह्मब्राह्मणवत्सलाय नमःॐ ब्रह्मण्याय नमः ।ॐ ब्रह्मदेवाय नमः ।ॐ ब्रह्मदाय नमः ।ॐ ब्रह्मसंग्रहाय नमः ।ॐ पराय नमः ।ॐ परमाय तेजसे नमः ।ॐ मङ्गलानाञ्च मङ्गलाय नमः । 10 । ॐ अप्रमेयगुणाय नमः ।ॐ मन्त्राणां मन्त्रगाय नमः ।ॐ सावित्रीमयाय देवाय नमः ।ॐ सर्वत्रैवापराजिताय नमः … Read more

Shri Subramanya Sahasranama Stotram In Sanskrit

॥ Shri Subramanya Sahasranama Stotram Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य सहस्रनाम स्तोत्रम् ॥ऋषय ऊचुः ।सर्वशास्त्रार्थतत्त्वज्ञ सर्वलोकोपकारक ।वयं चातिथयः प्राप्ता आतिथेयोऽसि सुव्रत ॥ १ ॥ ज्ञानदानेन संसारसागरात्तारयस्व नः ।कलौ कलुषचित्ता ये नराः पापरताः सदा ॥ २ ॥ केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनात् ।इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनम् ॥ ३ ॥ सर्वरोगहरं स्तोत्रं सूत नो वक्तुमर्हसि ।श्रीसूत उवाच ।शृणुध्वं … Read more

Shri Subramanya Mantra Sammelana Trisati In Sanskrit

॥ Shri Subramanya Mantra Sammelana Trisati Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य मन्त्रसम्मेलन त्रिशती ॥ध्यानम् ।वन्दे गुरुं गणपतिं स्कन्दमादित्यमम्बिकाम् ।दुर्गां सरस्वतीं लक्ष्मीं सर्वकार्यार्थसिद्धये ॥महासेनाय विद्महे षडाननाय धीमहि ।तन्नः स्कन्दः प्रचोदयात् ॥ – नकारादिनामानि – ५० –[प्रतिनाम मूलं – ओं नं सौं ईं नं लं श्रीं शरवणभव हं सद्योजात हां हृदय ब्रह्म सृष्टिकारण सुब्रह्मण्य ॥ ](मूलं) … Read more

Shri Subramanya Trishati Namavali In Sanskrit

॥ Shri Subramanya Trishati Namavali Sanskrit Lyrics ॥ ॥ श्री सुब्रह्मण्य त्रिशती नामावली ॥ओं श्रीं सौं शरवणभवाय नमः ।ओं शरच्चन्द्रायुतप्रभाय नमः ।ओं शशाङ्कशेखरसुताय नमः ।ओं शचीमाङ्गल्यरक्षकाय नमः ।ओं शतायुष्यप्रदात्रे नमः ।ओं शतकोटिरविप्रभाय नमः ।ओं शचीवल्लभसुप्रीताय नमः ।ओं शचीनायकपूजिताय नमः ।ओं शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दिताय नमः ।ओं शचीशार्तिहराय नमः ॥ १० ॥ ओं शम्भवे नमः ।ओं शम्भूपदेशकाय नमः ।ओं … Read more