Akrura Kruta Krishna Stuti In English

॥ Akrura Kruta Krishna Stuti in:English


॥ śrī kr̥sna stutiḥ (akr̥̄ra kr̥tam) ॥

(śrīmadbhagavataṁ 10।40।1)

akrūra uvaca ।
natō:’smyahaṁ tvakhilahētuhētuṁ
narayanaṁ pūrusamadyamavyayam ।
yannabhijatadaravindakōśad
brahma:’:’virasīdyata ēsa lōkaḥ ॥ 1 ॥

bhūstōyamagniḥ pavanaḥ khamadi-
-rmahanajadirmana indriyani ।
sarvēndriyartha vibudhaśca sarvē
yē hētavastē jagatō:’ṅgabhūtaḥ ॥ 2 ॥

naitē svarūpaṁ viduratmanastē
hyajadayō:’natmataya gr̥hītaḥ ।
ajō:’nubaddhaḥ sa gunairajaya
gunatparaṁ vēda na tē svarūpam ॥ 3 ॥

tvaṁ yōginō yajantyaddha mahapurusamīśvaram ।
sadhyatmaṁ sadhibhūtaṁ ca sadhidaivaṁ ca sadhavaḥ ॥ 4 ॥

trayya ca vidyaya kēcittvaṁ vai vaitanika dvijaḥ ।
yajantē vitatairyajñairnanarūpamarakhyaya ॥ 5 ॥

ēkē tvakhilakarmani saṁnyasyōpaśamaṁ gataḥ ।
jñaninō jñanayajñēna yajanti jñanavigraham ॥ 6 ॥

anyē ca saṁskr̥tatmanō vidhinabhihitēna tē ।
yajanti tanmayastvaṁ vai bahumūrtyēkamūrtikam ॥ 7 ॥

tvamēvanyē śivōktēna margēna śivarūpinam ।
bahvacaryavibhēdēna bhagavan samupasatē ॥ 8 ॥

sarva ēva yajanti tvaṁ sarvadēvamayēśvaram ।
yē:’pyanyadēvatabhakta yadyapyanyadhiyaḥ prabhō ॥ 9 ॥

yathadriprabhava nadyaḥ parjanyapūritaḥ prabhō ।
viśanti sarvataḥ sindhuṁ tadvattvaṁ gatayō:’ntataḥ ॥ 10 ॥

sattvaṁ rajastama iti bhavataḥ prakr̥tērgunaḥ ।
tēsu hi prakr̥taḥ prōta abrahmasthavaradayaḥ ॥ 11 ॥

tubhyaṁ namastē:’stvavisaktadr̥stayē
sarvatmanē sarvadhiyaṁ ca saksinē ।
gunapravahō:’yamavidyaya kr̥taḥ
pravartatē dēva nr̥tiryagatmasu ॥ 12 ॥

agnirmukhaṁ tē:’vaniraṅghrirīksanaṁ
sūryō nabhō nabhirathō diśaḥ śrutiḥ ।
dyauḥ kaṁ surēndrastava bahavō:’rnavaḥ
kuksirmarutpranabalaṁ prakalpitam ॥ 13 ॥

rōmani vr̥ksausadhayaḥ śirōruha
mēghaḥ parasyasthinakhani tē:’drayaḥ ।
nimēsanaṁ ratryahanī prajapati-
-rmēdhrastu vr̥stistava vīryamisyatē ॥ 14 ॥

tvayyavyayatman purusē prakalpita
lōkaḥ sapala bahujīvasaṅkulaḥ ।
yatha jalē sañjihatē jalaukasō-
-:’pyudumbarē va maśaka manōmayē ॥ 15 ॥

yani yanīha rūpani krīdanarthaṁ bibharsi hi ।
tairamr̥staśucō lōka muda gayanti tē yaśaḥ ॥ 16 ॥

namaḥ karanamatsyaya pralayabdhicaraya ca ।
hayaśīrsnē namastubhyaṁ madhukaitabhamr̥tyavē ॥ 17 ॥

akūparaya br̥hatē namō mandaradharinē ।
ksityuddharaviharaya namaḥ śūkaramūrtayē ॥ 18 ॥

namastē:’dbhutasiṁhaya sadhulōkabhayapaha ।
vamanaya namastubhyaṁ krantatribhuvanaya ca ॥ 19 ॥

namō bhr̥gūnaṁ patayē dr̥ptaksatravanacchidē ।
namastē raghuvaryaya ravanantakaraya ca ॥ 20 ॥

namastē vasudēvaya namaḥ saṅkarsanaya ca ।
pradyumnayaniruddhaya satvataṁ patayē namaḥ ॥ 21 ॥

namō buddhaya śuddhaya daityadanavamōhinē ।
mlēcchaprayaksatrahantrē namastē kalkirūpinē ॥ 22 ॥

bhagavan jīvalōkō:’yaṁ mōhitastava mayaya ।
ahaṁ mamētyasadgrahō bhramyatē karmavartmasu ॥ 23 ॥

ahaṁ catmatmajagara dararthasvajanadisu ।
bhramami svapnakalpēsu mūdhaḥ satyadhiya vibhō ॥ 24 ॥

anityanatmaduḥkhēsu viparyayamatirhyaham ।
dvandvaramastamōvistō na janē tva:’:’tmanaḥ priyam ॥ 25 ॥

yatha:’budhō jalaṁ hitva praticchannaṁ tadudbhavaiḥ ।
abhyēti mr̥gatr̥snaṁ vai tadvattvahaṁ paraṅmukhaḥ ॥ 26 ॥

nōtsahē:’haṁ kr̥panadhīḥ kamakarmahataṁ manaḥ ।
rōddhuṁ pramathibhiścaksairhriyamanamitastataḥ ॥ 27 ॥

sō:’haṁ tavaṅghryupagatō:’smyasataṁ durapaṁ
taccapyahaṁ bhavadanugraha īśa manyē ।
puṁsō bhavēdyarhi saṁsaranapavarga-
-stvayyabjanabha sadupasanaya matiḥ syat ॥ 28 ॥

namō vijñanamatraya sarvapratyayahētavē ।
purusēśapradhanaya brahmanē:’nantaśaktayē ॥ 29 ॥

namastē vasudēvaya sarvabhūtaksayaya ca ।
hr̥sīkēśa namastubhyaṁ prapannaṁ pahi maṁ prabhō ॥ 30 ॥

iti śrīmadbhagavatē daśamaskandhē akrūrastutirnama catvarimśō:’dhyayaḥ ।

॥ – Chant Stotras in other Languages –


Akrura Kruta Krishna Stuti in Sanskrit – English –  KannadaTeluguTamil

See Also  Sri Sudarshana Ashtottara Shatanama Stotram In English