Ananda Mandakini In English – Anandamandakini

॥ Ananda Mandakini English Lyrics ॥

॥ anandamandakini ॥
sri madhusudanasarasvativiracita
anandamandakini ।
vagdevicaturasyapancavadana nityam sahasranano-
‘pyuccairyatra jadatmatamupagatah ke’nye varakah surah ।
martyah svalpadhiyah katham nu kusalastatrapyaham prajnaya
hinah kim karavani tam vrajakulottamsa prasamsam tava ॥ 1 ॥

nityam brahmasurendrasankaramukhairdattopaharaya te
visvadamstusamisratandulakananviprah sudama dadau ।
tadvaddeva nirarthakaih katipayai ruksaksarairnirmitam
vagisapramukhastutasya bhavatah kuryam stutim nistrapah ॥ 2 ॥

sasvadbrahmasivendradevaguruvagdeviphanindradibhih
stutyasyapi hare mamastu racita vani vinodaya te ।
citralankrtisalibhih sulalitairnityam kavinam stavaih
samrajah samupasitasya sukagirdhatte pramodam yatha ॥ 3 ॥

citrakarakiritakotivilasadratnaughakanticchata-
sanghattena vicitramambaratalam kurvatsthitam murdhani ।
jiyatkekisikhandamandanamidam nilacalasthayini
svarnadreh sikhare purandaradhanurvyuhasya nindavaham ॥ 4 ॥

yatpadantanakhamsucintanavasadajnanamandham tamo-
‘pyantam yati mukunda tasya bhavato dhvantani kim murdhani ।
jnatam tvam dayitam sametyajalada ye kesatamasrita-
ste baddhascapalaganaih pranayajakrodhatkiritacchalat ॥ 5 ॥

tvaccaksuh savituh saroruharuceh saksatkatham gandayo-
rbhale ca vrajanatha nartanapara dhvantarbhakah santatam ।
nirnitam mukhanetrapankajavanimadhvikapananmuhu-
rmadyanto madhupa bhramanti parito vaktralakavyajatah ॥ 6 ॥

tvadbhale nikasopale vijayate kasmiragorocana-
sambhutastilakah pariksanavidhau kim hemarekhodgamah ।
cancalyam capala vihaya jaladam kim va samalambate
kim va marakatasthale samuditah kandarpavrksankurah ॥ 7 ॥

tvadbhuvallimisena karmukalatamakrsya puspasugah
krtva campakakorakam ca tilakavyajena banam hare ।
laksyam kuntalanilakanthamatulasricandrakam vidhyati
prayah satrusamananamnyapijane krodho yadurjasvinam ॥ 8 ॥

nihsesapramadamanomanasijakridamahamandira-
vridavajrakapatikavighatanapraudhakrtih kuncika ।
durmanagrahilatrilokamahilamanacchidakartari
srngaradrumamanjari sphurati kim govinda te bhrulata ॥ 9 ॥

no karyam srutivartmalanghanamidam nalikamugdhakrtih
paryantakalanam vidhaya sahajasvacchena bhavyam sada ।
antah krsnamupasya tadrucimata sambhavana sarvatah
karyetyambujalocanaksiyugalam manam dadhau te satam ॥ 10 ॥

saundaryamrtadirghhike tava drsau paksmavaliscaitayoh
kule kamakrsivalena racita srngarasasyonnatih ।
drgbhangirnigadanti yastu vibudha ratyambhasam vicaya-
stah syurgopavadhuhrdambujavanidolayita yatnatah ॥ 11 ॥

dure brahmasivendrapurvadivisadvrnde namaskurvati
vyavalgadvrajabalakaughalagudatrutyatkirite hathat ।
savajna madhumattasundaradrsam sobhadvisah salasah
drkpatastava nandavamsatilaka svante sada santu me ॥ 12 ॥

mukterapyatidurlabha himagiriprasyandimandakini-
dharato’pyatisitalatimasrna candranmayukhadapi ।
vanchato’pyativistrta visayinam tvatpadacintapara-
svantadapyatinirmala mayi krpadrstistavastam hare ॥ 13 ॥

kalpantagnisikhonnatirditisutavrate prapanne jane
piyusadravasindhuvrddhiramarastome vibhutyayatih ।
sima premabharasya gopanikare kandarpakandahati-
rbrahmandodarasundarihrdi hare jiyaddrsoste dyutih ॥ 14 ॥

nirbandhena yadindranilamahasa sampaditau darpanau
tabhyam kim tulana kapolatalayoh sambhavyate va na va ।
evam jnatumupagate srutipatham netre trapakuncite
sanke dvaidhavati tvadiyavadanaprantasriyam pasyatah ॥ 15 ॥

tvam padangadakankanangadasirolankaraharambaraih
sampujya pradadau sutamatha manim ratnakarah kaustubham ।
asye tasya sutah sudhamsurakhilam kantim yada dattava-
nsvakaram vyataramstadaiva makarah kim kundalantastava ॥ 16 ॥

lavanyamrtavahini tava mukhasyeyam manojnakrti-
stasyamadbhutabudbudah samabhavattatrapi phenodgamah ।
nasavamsagatam tameva visadam muktaphalam ye vidu-
ste manya madhusudana tvayi manovrttyaiva dhanya yatah ॥ 17 ॥

netrambhojamukhendubhalatilakairnityam vivado yatah
saundaryarthamiti pratitya vidhina sita krta nasika ।
tuni va kusumayudhasya nrpateryanmallikakorakah
kandastatra cakasti mauktikaphalavyajena nandatmaja ॥ 18 ॥

yo’ham te padapankajadyutilavam prapyabhavam pallavah
kalpaksmaruhamastakabharanatam yatasca radhapate ।
tam mam nindati bimbavidrumalatasritaskaro’yamsruta-
vevam jalpitumagate kisalaye sthane’dharo ragavan ॥ 19 ॥

drgbhangih sphuradindranilanicayah paksmani kasturika
jihveyam tava padmaraganikarah sonadharo vidrumah ।
dantali gajamauktikani madhujinmandasmitam candanam
panyasthanamidam manojavanijo jane tavaste mukham ॥ 20 ॥

ya rakta vadanendumandalagatam madhuryamuccaistara-
masvadyeha sarasvati sthitavati satyam rasajneva sa ।
yatsaptasvaramandalani bahudha tvatkanthadesadbahih
pradurbhuya mudam srutau sukrtinam yacchanti nandatmaja ॥ 21 ॥

samyam tvadvadanasya vanchati vidhurdosakaro yadyapi
ksipto’pyambuni padmaragasakalo dantacchadam spardhate ।
drstvaivam kusalah kusesayabhavah klesadyasodatmaja
vyaktam tvaccibukam tathaiva vidadhe yattulyata na kvacit ॥ 22 ॥

madhuryam na lavam madhuni dadhati draksa tu saksadvisam
piyusanyapi yanti nimbasamatam ke dugdhakhandadayah ।
praleyani na sitalani sarasam no kokilakujitam
godhugvamsavatamsa jatu jayati tvadvagvilasodaye ॥ 23 ॥

vedascandramasam vadanti bhavatah svantam katham tadvrtha-
kurvantyatra vivadamatrakusala govinda nandadayah ।
tasyaivamrtapankilastava mukhadavirbhavanto bahi-
rdhvantam yattirayanti hanta kirana mandasmitavyajatah ॥ 24 ॥

yannamasmaranadapi sravanatah praksinaragasaya
yanti tvatparamam sadasivapadam yadyoginam durlabham ।
tasyapyananapankaje tava jayatyuccaistaram ragita
yenabhirakulapradipa tadalam tambulamastam mude ॥ 25 ॥

piyusadravasarasaraghamadhudroni tvadiyadhara-
svadayarkasutatate sritavati sadvamsajata tapah ।
tatpunyairmuralimisena rasika madhuryamuccaistara-
masyendoranubhuya gokulapate gitamrtam muncati ॥ 26 ॥

See Also  Sri Balalila Ashtakam In English

saphalyam srutisampadam trijagatam praleyadharaprapa
piyusadravamadhuri paribhavaklesambudheh sosanam ।
brahmanandatiraskrtih kulavadhudhairyadrivajrahatih
kamsadhvamsana samsa kim na bhavato vamsininadodayah ॥ 27 ॥

dhairyam dhikkurute trapam vicinute kaulam yasah pronchati
pratyekam guruvargaganjanasatam vismarayatyanjasa ।
sadhvinama nirakaroti bhavanam bharturvidhatte visam
kim kim no vidadhati hanta sudrsam vamsininadastava ॥ 28 ॥

lavanyairakhilaistvadasyamukuram nirmaya ghata cira-
nmustim marakatam vidhaya tadadhah kanthasthalavyajatah ।
dhyayam dhyayamasesavastususamadharaya rekhatrayam
brute nasti babhuva no na bhavita saundaryametadrsam ॥ 29 ॥

asanagakaraprasarimahasa nihsesavamabhruva-
masabhistridasesanirbharasubhaih kamsadinasasriya ।
premna nandayasodayostanujusam nihsimabhagyairdrsam
saubhagyairvrajasubhruvam vrajapate kim te bhujau nirmitau ॥ 30 ॥

kam yasmadalamabhyudeti bhavatah sarvangametadrsam
samyam va bhajatam katham jalaruhe sarvajnamadhyasyatoh ।
mattarkah punaratra gokulapate trailokyalaksmi yata-
stvatpanyoriti tau vadanti kamale sa yattadekalaya ॥ 31 ॥

angulyastava hastayormurahara prayo rasalankura-
sreni yatparito’nguliyakamisasnigdhalavalavalih
kim va pancasarapracandatapasa pancasugah pancato-
ttirnah satphalinah punarbhavaruca pusnanti netrotsavan ॥ 32 ॥

bhaktanugrahakatarena bhavata krtva nrsimhakrtim
ragandhasya pura hiranyakasiporvaksasthali patita ।
tenabhuttava panipankajayuge ragah sa radhapate
gopinam kucakunkumairdvigunito nadyapi visramyati ॥ 33 ॥

etau pancasirastvisa dasadisah sambhavayantau bhrsam
daityapranasamirasamhatiyamau syamau bhujangottamau ।
tanmaulidyutisalini punariyam ratnavali jrmbhate
yam prahustava gokulesa nakharasrenim karastham janah ॥ 34 ॥

dordandadvayabandhanani vidadhurnandopanandadaya-
stadgranthitrutisankayaticakita govardhanoddharane ।
tanyevapratimaprabhani harito vidyotayantyadbhutam
vidvamsastava kankanangadataya govinda yajjanate ॥ 35 ॥

srngaradrumasarakandanavasattrailokyasimantini-
kridamandiramandanaya vidhina stambhau pralambau krtau ।
tanmadhye punarindranilamanibhih sampadita vedika
tau bahu madhujidvadanti bhavato vaksahsthalim tamapi ॥ 36 ॥

yadraktah kamalakaram karatalenalambate bhaskara-
stvaccaksurmukhapanipadakamale jatastatah sonima ।
tanmitram punarakalayya sa dhrtah kanthe tvaya kaustubha-
vyajeneti mukunda madrsi jane tarkah samujjrmbhate ॥ 37 ॥

alokyakhilavedasastrajaladhestattvam yadekantatah
krtva sankalitam svakiyanilaye ksirabdhimadhye dhrtam ।
sarvarthapratibhasakam vrajakulalankara tatkaustubha-
vyajadvismrtisankayeva bhavata kanthe krtam sampratam ॥ 38 ॥

yatva visnupadam samasritavati naksatramala sphura-
ddiptiryogyamidam katham muraripo naktandinam dyotate ।
am jnatam dayitam tavananavidhum yantimimam yamini
romasrenimisattato dhrtavati jnatva saptnimiyam ॥ 39 ॥

yah pasena yasodaya niyamito yenaparadham vina
tasminnasti valistridha mayi purah so’yam balidhvamsinah ।
evam cintanatatparah krsatarastvanmadhyadeso bhrsam
yasodeya sa sokamudgirati te romavalivyajatah ॥ 40 ॥

srstyadau prakrtirgunatrayamayi ya svikrta”sittvaya
seyam sattvamayi sukhaya jagatam harakrtiste bhuvi ।
gunjadamamisanmukunda dadhati ragadrajovigraham
nabhisimni tamomayi punariyam romavali rajate ॥ 41 ॥

saundaryamrtavaridhau smaramahayadahsamarambhatah
sambhuta bhramirambhasam sulalita jatastato vicayah ।
tam jane sphuradindranilaghatitasrisamputardhadyutim
tvannabhimapi tam valitrayamiti syamabhiramakrte ॥ 42 ॥

nilambhoruhavallirullasati te nabhisarasyam dhruvam
yacchrivatsamisadbibharti kusumam nalam ca romavali ।
yam va vaksasi kaustubham budhajana jananti nandatmaja
prayah so’pyanuraga eva bhavita trailokyavamabhruvam ॥ 43 ॥

nirupo’pi ghanadyutirmunimanomatraikapatrikrto-
‘pyabhiriganasangatah sukhaghano’pyanandito bandhavaih ।
jnanatmapyatimugdhatamupagato vamabhruvam vibhramai-
rittham te trivalimisanmurahara trayyasti citrarpita ॥ 44 ॥

devyah pallavasampada vidadhate saubhagyalaksmim srutau
svacchandam sumanahphalani vibudha vindanti te sevaya ।
vedenapi nigadyate murahara tvam bhaktakalpadrumah
prayah kalpalata tatah sritavati tvam vaijayantichalat ॥ 45 ॥

visvanandakadambasampadamatisnigdham tamaladyutim
drstva nirbharavibhramam ghana iti tvam sangata vidyutah ।
tvadrupamrtasindhusangamavasatprapyambarapracyavam
cancalyatkimu nandanandana bhavatpitambaratvam dadhuh ॥ 46 ॥

kanci te dhrtayogasampadabhito jata visalakrti-
ryavanti madhura dhvanim vidadhati pascadayodhyabhavat ।
mayadvaravati sivadhivasatih sa kasika drsyate
taccitram na vadami madhava yatastvam sa sada samsrita ॥ 47 ॥

janimah sahajam tvadangamilitamalokya padmalayam
tatsangasthitibhangakataratamau kalpadrumairavatau ।
adyah pallavasampadam karapade bimbadhare caparah
sundadandagunam tavoruyugale yenadadhe madhava ॥ 48 ॥

rambhastambhayugam na tadyadupari sthulam tathorudvayam
tunirau makaradhvajasya sumanomodena vidmo vayam ।
ha kastam madhukaitabhau sphutamadau kim kaitabhare hatha-
nnispistau satakotikotikathinau tasminsthale komale ॥ 49 ॥

stambhadvaitamidam payonidhisutagehasya mandakini-
syandamandamaranditanghrikamaladvandvasya nalayugam ।
tvajjanghayugalam vimuktikalasinirmanadandadvayam
sampattidvipasanghayantranavidhavalanayugmam bhaje ॥ 50 ॥

vidvan so’pi katham kathorakamathiprsthena tulyam vada-
nnidrkpadayugam katham nu kamalavaksojasaile dadhat ।
dhinmandam vasudhamidam madhuripo gocarane sancarat-
pasanankurakantakadisu hathaddrstva vidirna na yat ॥ 51 ॥

See Also  Shiva Gita In English

yadratnaughamaricayo’pi samatavyavartanam visvatah
krtva digvalayam bhramanti mahita nadairmadhusyandibhih ।
yacca brahmasivendravanditapadadvandvopari dyotate
tatkrsnasya padangadadvayamatah kim varnyatam madrsaih ॥ 52 ॥

sete yatkamalalaya tava padambhojadvaye samgata
dhata tatra tanupadhanyugalam gulphacchalannirmame ।
kim va manmathakaruna viracite tasya mude kanduke
sa yatkridati panipankajatale krtva sakhibhih saha ॥ 53 ॥

ya rakta dasalokapalamukutaprantatvisah santatam
kalpaksmaruhapuspasambhrtarucastvatpadamule babhuh ।
ta divyannakharancitangulitaya jananti satyam janah
svasminneva sadadharena dadhate lekha yadurdhvasriyam ॥ 54 ॥

piyusadyutibimbamambaratale vidyotamanam purah
preksyotphulladrsa tvaya muhuridam dehiti yadbhasitam ।
tanmanye tava pankajeksana mahaccitram yasodarthanam
yattvatpadasarojayornakhamanivyajena sitamsavah ॥ 55 ॥

satyam yadvibudha vadanti padayordvandvam tavambhoruhe
godhulicchalatah sthitani parito hamsalicetamsyalam ।
pitvaitanmakarandabindumasakrdvrndavanibhupate
manjiradvayamanjusinjitamisadancanti yatpancamam ॥ 56 ॥

akrpyakhilavastutah prathamato ragam munindraistatah
krtva manasapankaje tava padadvandvam sa tasmindhrtaih ।
yenasminnaravindalocana punastatkesaranam dyuti-
stomenapi samancitah samudayatyuccaistaram sonima ॥ 57 ॥

hamsastvamupaniya manasasarojanmapradese’nisam
kridantah kamalalayena bhavata sardham pramodam dadhuh ।
sa tvam locanalohitadharapadadyotah srito hamsatam var lohitalocana
tatsamparkavasaditi vrajakulalankara sankamahe ॥ 58 ॥

ksudratma nitaram kimunnatatarah kathinyavannirbhayam
kim ya kevalakomalah srayati cetkincinmadiyam padam ।
dhanyah so’yamitiva lokamakhilam sambodhayanmadhava
tvam dhatse padayoryavam dhvajavaram dambholimambhoruham ॥ 59 ॥

tvam nityam samupasya dasyavidhaya sthasyama ityasaya
brahmendradyamaraistvadiyapadayoh sviya dhrtah sampadah ।
tasamankusanirajasanilasacchatradhvajadyakrtim
bibhrana vijayasriyam trijagatam vandyaravindalaya ॥ 60 ॥

tvatpadambujasangamattrijagatam vandyaravindalaya
sthane sthanagunadbhavanti hi janah prayah padam sampadam ।
kim tvekam satapatralocana mahaccitram yadasmadadhah
pata punyatama vimuktinagarinihsrenika svardhuni ॥ 61 ॥

yatpadambu vidhaya murdhani citavasah sivatvam hatha-
tprapto bhaksitakalakutanikaro mrtyujayatvam yayau ।
digvasa nrkapalamatravibhavascavindadisanatam
sa tvam nandasi yasya mandiragato nandaya tasmai namah ॥ 62 ॥

dhulidhusaritam mukham tava saratpurnendunindavaham
vyalolalakakundaladyuti calannetrasriya prollasat ।
yalokyardravilocana smitamukhi prasyandamanastani
panibhyamavalambya cumbitavati tam nandajayam bhaje ॥ 63 ॥

pitva stanyavisam sahasupavanaih sampatite putana-
dehe vai bhavata janardana trnavarte ca nite ksayam ।
rahunmuktasudhamayukhasusama yadrkcakoralibhi-
ryabhistvadvadanadyutisculukita ta gopakanyah stumah ॥ 64 ॥

yadbandhasya vidhitsayapi vivasah kinasapasairdrdham
baddhah sanugaputrabandhavajano duryodhano’ntam gatah ।
tam tvam yena nibadhya nandadayita vrndarakairvandita
jata”nandamayi mukunda mahate bhavaya tasmai namah ॥ 65 ॥

nirbhinne yamalarjune’ticakitasturnam grhannirgatah
pitva drkcasakaistvadaksatatanurupamrtam nirvrtah ।
tvamadaya vidhaya netrasalilaih siktam tvaramasrita
ye vrndavanamagatah krtadhiyastangopavrddhanstumah ॥ 66 ॥

krtva kaliyadandasukadamanam tvayyasthite tandavam
tasyottabdhasamastamastakamanistome samuttasthusi ।
yenalambhi vibhatabhaskarasurapragbharasobhasphura-
dratnambhojayugadyutih pratipadam tatte’nghriyugmam bhaje ॥ 67 ॥

utphullaih paripiya karnaputakairvamsininadamrtam
tacca ghranamudasya dattakavalam prodbhinnaromankuram ।
nihspandairnayanairamandamadhuraih syamam mahastavakam
yenodviksitamambujeksana bhaje tadgokadambam tava ॥ 68 ॥

jammareh sphuradayudhasya bhavata dambhadrividravanam
krtva vamabhujena saptadivasanyo’sau dhrtah parvatah ।
so’stu snigdhatamalasaraghatitastambhaikasambhavita-
prasadadyutinindakah pratipadam bhavyaya govardhanah ॥ 69 ॥

tvadbahuddhrtaparvatarpitadrsah preksya priyayah skhala-
dvasahpinapayodharaksitidharau dohstambhakampe tava ।
saile cancalatam gate vrajapate trasakule gokule
nande mandamukhadyutau jayati te mandaksamandeksanam ॥ 70 ॥

paugandam madakhandanam balabhidah kim te hare stuyate
kaumaram caritam yato vijayate vyamohanam brahmanah ।
kim stavyam tava yauvanam tripurajidyadbanayuddhe jitah
sammoham gamitastvaya yadabala bhave’pi netrasriya ॥ 71 ॥

pite davahutasane nijajanatranaikahetostvaya
nihspandam pasupaughapaksipasubhih pepiyamane tvayi ।
premardranyatinirmalani divisaccittani satyam muhu-
stvadgatre nu vitiryamanakusumavyajena bhanti prabho ॥ 72 ॥

kankellistabakam muhuh kamalinikantam praticigatam
paryalocya vilokya dhumapatalam godhulibuddhyakulah ।
uccaih kokilakujitam ca muralinadam viditva grha-
ttvam ya viksitumagatah pathi gavam gopanganastah stumah ॥ 73 ॥

sayahne samudancati srutipatham vamsininade hatha-
nnepathyasya samapanena sapathairalijanaih prarthite ।
panibhyamavalambya nivirasana nirgamya turnam bahi-
rdrgbhyam te mukhasaurabham culukitam yabhirbhaje ta janih ॥ 74 ॥

yatraghasurakesidhenukabakaristapralambadayah
krodhagnau bhavata huta ditisutah santarpita devatah ।
yasmimste padapankajadvayarajah padmodbhavaprarthitam
bhejurgomrgapaksibhuruhalata vrndavanam tadbhaje ॥ 75 ॥

devendrasya parabhavam kimaparam vyamohanam brahmanah
sampasyannapi vaibhavam vrajakulottamsa pracetastava ।
nandam yatpitaram jahara bhavatah sthane jalatmanyadah
sthane tadrsi te babhuva na manakkrodhasya leso’pi tat ॥ 76 ॥

manjiradvayakankanavalilasatkancighatasinjite
vinavenumrdangajharjharakarottale disascumbati ।
kamam purnakalanidhau vilasati bhrasyatpate svarvadhu-
vrnde varsati daivate sumanaso rasastavastam mude ॥ 77 ॥

See Also  Sri Gayatri Mantram Ghanapatham In English

nrtyadbhrunayanotpalasmitamukhasvidyatkapolasthalam
lilacancalakundalam bhujalatandolakvanatkankanam ।
trutyatkancukabandhamunnatakucam tiryaktrikam praskhala-
nnivi vyanjitasinjitam jayati te rasah priyabhih saha ॥ 78 ॥

akuncadvadanam kvacidvilasitambhojasyasomam kvaci-
nmandasyandivilocalam kvacidalam drkcapalam kutracit ।
kvapyuddamamadandhasindhuragatam kutrapi vidullata-
cancalyam smaravardhanam vijayate lasyam priyanam tava ॥ 79 ॥

adhyasyorutalam vapuh pulakitam svidyatkapolasthalim
dorvallimapi tavakamsamilitam kampakulam bibhrati ।
prodyatpurnakalanidhavarucire smere muhuhsitkrte
radha dhanyatama dadhara vadane tambulakalkam tava ॥ 80 ॥

yasyam tungatarangasangamavasadbhita bhujangabhrama-
dalingati varanganastava jalakridajuso’ngam hathat ।
sa nityam dalitendranilanikarasritaskara bhaskara-
syapatyam tatini sivam disatu me gopalabhupalaja ॥ 81 ॥

utphullambujamakalayya dayitasmerananam vibhrama-
dbhrngasrenimanangabhanguradrsastasyah kataksacchatam ।
saivalam parigrhya kuntaladhiya drakcumbanayodyata-
stvam yasyam hasitah priyabhirabhitastam bhanukanyam bhaje ॥ 82 ॥

puspam tvayyavacinvati priyatamavrndena sardham muda
vrndaranyamahiruhasya nikare kampakule nirbharam ।
tasminvarsati kautukena kusumanyuccaih punardaivata-
stome’pi vrajabhupate vijayate taistaiscitam te vapuh ॥ 83 ॥

kantakotikalakulasya bhavatah santosya rase smara-
ksinam viksya nisam nisakarakarastome param muncati ।
satankam samupagatasya sadanadyantam sayane jane
kirasyapi gira jayanti paritah paryakula drstayah ॥ 84 ॥

udyanneva bhavaniva vrajabhuvam sarvapadam samhati-
dhvantastomamanuttamam tamanayatkantah sarojanmanam ।
sollasani saroruhani nayananiva tvadalokane
lokanam kila nandavamsatilaka svapasya nayam ksanah ॥ 85 ॥

mitreneha tamasvinim vinihatam natha tvaya putanam
vyadhutamiva kairavesvapi bhavadvidvesivaktradyutim ।
asam pasya purandarasya dayitam raktambaralankrtam
sinduranvitakumbhamambaramanerbimbam vahantim purah ॥ 86 ॥

gitajnah kavayo nata bahukalasiksasu daksah pare
viprendrah kusapanayo’pi bhavanadvaresu santyutsukah ।
talpam munca dadasva locanaphalam tvam dehabhajamiti
pratarvandigiro jayanti bhavatah sambodhane nityasah ॥ 87 ॥ (visesakam)
bhanormandalamavirasti purato nadyapi nidrahatih
kim te tata balanujeti jananivagvicimacamatah ।
ardhonmilitapatalaksiyugalam paryastanilalakam
jrmbharambhavisesasobhi vadanambhojam bhajamastava ॥ 88 ॥

muncantam sayanam bhavantamabhitah sangamyagopangana-
stailabhyanjanamanjanadi dadhatih samviksya devyasciram ।
ujjhantyah sumano’mbarani sumanobhava varam sangatah
prayo gopavadhutvalabdhimanasaivakasasamyam dadhuh ॥ 89 ॥ var bhuyo
pratarbhojanamaracayya vipinam prasthatukame tvayi
prayo gopavadhulatasu militah kandarpadavanalah ।
yadgodhulimisadudeti parito dhumalirabhramliha
tasamasrurasah sravanti ca muhurdandahyamane’ntare ॥ 90 ॥

pancasye caturanane dasasatinetradipurve gava-
madhvanyadhvani lokapalanivahe bhumiluthanmurdhani ।
tadvyaghrajinabhusanadibhiralam traste samaste pasau
gopah kopavasadgrhitalaguda hihiravah syurmude ॥ 91 ॥

tigmamsau tapati kvacijjalamucam stome jalam muncati
premardrah pratanoti yah svavapusa citratapatram tava ।
so’yam bhaskarakotibhasvaramahahsambharapataccarah
parindro’suradantinam disatu mem bhavyam bhujangantakah ॥ 92 ॥

madhyahne yamunatate vitapinam mule vayasyaih samam
dadhyannanyupabhujya rajyati punastatkridane ca tvayi ।
devendrastripurantakah kamalabhuranye ca nakalayah
kakakarajuso muhuh kavalayantyucchistamistam tava ॥ 93 ॥

nidrane tvayi sitale tarutale talpai dalaih kalpite
samviksyambujapatramandamaruta samvahite padayoh ।
rudrabrahmamahendratarjanavidhau goparbhakanam kara-
vyadhutani jayanti bhanguradrsam kantisca sonayita ॥ 94 ॥

sphurjantastapasa pulastyapulahagastyah sadurvasasah
santyuccairyasasah pare’pi sa param dhanyo munirnaradah ।
yasya tvadgunaganamagnamanaso vyapadite kesini
praleyadrivinihsrtamaradhunidharayate’sravalih ॥ 95 ॥

laksmani dhvajavajrapankajayavacchatrordhvalekhayuta-
nyalaksmyamburuhaksa te caranayoh ksonitale’hnaya yah ।
dhyayattyutpulakatyudancati luthatyakrandati priyate
ko’nyo dhanyatamastatastribhuvane syadgandininandanat ॥ 96 ॥

dhanyam tasya janustathaiva pitarau dhanyam tadiyam kulam
dhanya tena vasundhara kimadhikam tenaiva dhanyam jagat ।
yah kamsaikanidesavartyapi bhavatpadambujalokana-
dakruro’sruniruddhakanthakuharah premabdhimagno’jani ॥ 97 ॥

paryavrttya pasunasesasakhibhih sakam tvaya svikrte
gopilocanapankajalinicite sayam gavamadhvani ।
jiyasurdayitananesu nitaram sakutanrtyakulah
kalindisadrsah smitena surasastvaccaksusoh kantayah ॥ 98 ॥

yo vaco manaso’pi naiva visayastvam tvam vidhayatmajam
yabhyangasnapanasanaprabhrtibhih samlalayatyanvaham ।
no danena na cejyaya na tapasa no sankhyayogadibhi-
ryallabhyam tadavapa gopadayita sa”stam yasoda mude ॥ 99 ॥

purne danapatermanorathasataih sardham pralambarina
talpe ninditadugdhasindhususamasare tvaya svikrte ।
sandastosthamudasru marditakaram taccestitam srnvatah
kamsadhvamsamabhipsato jayati te bhrata samam mantrana ॥ 100 ॥

ya samvyapya suvarnabhudharapadam jata girisarcita
svaccha hamsakavipriya kamalamudgambhiryamabhyancati ।
yeyam krsnapadabjabhaktivasudhapatalamalambita
sa tapam mama sarvatah prasamayatvanandamandakini ॥ 101 ॥

ye pandityakavitvasunudharanidharmarthakamanima-
disitvendrapadaptimoksamathava vanchanti bhaktim harau ।
sambhutam madhusudanaprapadatah santo bhajantvadara-
tte samsaradavagnitapasamanimanandamandakinim ॥ 102 ॥

iti srimannandanandanapadadvandvasamudancannakhacandracandrikacaya-
dattacittacakorasrimadhusudanasarasvativiracitanandamandakini sampurna ॥