Atharvashikha Upanishad In English

॥ Atharvashikha Upanishad
atharvaśikhopanisat – 23 English Lyrics ॥

onkararthataya bhataṁ turyonkaragrabhasuram ।
turyaturyaṁtripadramaṁ svamatraṁ kalaye’nvaham ॥
om bhadraṁ karnebhiḥ śrnuyama devaḥ – bhadraṁ paśyemakśabhiryajatraḥ ।
sthirairangaistustuvasastanūbhirvyaśema devahitaṁ yadayuḥ ।
svasti na indro vrddhaśravaḥ – svasti naḥ pūsa viśvavedaḥ ।
svasti nastarkśyo aristanemiḥ – svasti no brhaspatirdadhatu ॥
om śantiḥ śantiḥ śantiḥ ॥
om atha hainaṁ paippalado’ngiraḥ sanatkumaraścatharvanamuvaca bhagavankimadau prayuktaṁ
dhyanaṁ dhyayitavyaṁ kiṁ taddhyanaṁ ko va dhyata kaśca dhyeyaḥ ।
sa ebhyotharva pratyuvaca ।
omityetadakśaramadau prayuktaṁ dhyanaṁ dhyayitavyamityetadakśaraṁ paraṁ brahmasya
padaścatvaro vedaścatuspadidamakśaraṁ paraṁ brahma –
pūrvasya matra prthivyakaraḥ rgbhirrgvedo brahma vasavo gayatrī garhapatyaḥ –
dvitīyantarikśaṁ sa ukaraḥ sa yajubhiryajurvedo visnurudrastristubdakśinagniḥ –
trtīyaḥ dyauḥ sa makaraḥ sa samabhiḥ samavedo rudra aditya jagatyahavanīyaḥ ।
yavasane’sya caturthyardhamatra sa somaloka onkaraḥ satharvanamantrairatharvavedaḥ
saṁvartako’gnirmaruto viradekarsirbhasvatī smrta ।
prathama raktapīta mahadbrahma daivatya ।
dvitīya vidyumatī krsna visnudaivatya –
trtīya śubhaśubha śukla rudradaivatya ।
yavasane’sya caturthyardhamatra sa vidyumatī sarvavarna purusadaivatya ।
sa esa hyonkaraścaturakśaraścatuspadaścatuḥśiraścaturthamatraḥ sthūlametadhrasvadīrghapluta iti ॥
om om om iti triruktva caturthaḥ śanta atmaplutapranavaprayogena samastamomiti prayukta atmajyotiḥ
sakrdavartate sakrduccaritamatraḥ sa esa ūrdhvamannamayatītyonkaraḥ ।
pranansarvanpralīyata iti pralayaḥ ।
pranansarvanparamatmani prananayatītyetasmatpranavaḥ ।
caturthavasthita iti sarvadevavedayoniḥ sarvavacyavastu pranavatmakam ॥ 1॥

See Also  106 Names Of Mrityunjaya – Ashtottara Shatanamavali In Malayalam

devaśceti saṁdhattaṁ sarvebhyo duḥkhabhayebhyaḥ saṁtarayatīti taranattaraḥ –
sarve devaḥ saṁviśantīti visnuḥ –
sarvani brhayatīti brahma –
sarvebhyo’ntasthanebhyo dhyeyebhyaḥ pradīpavatprakaśayatīti prakaśaḥ –
prakaśebhyaḥ sadomityantaḥ śarīre vidyudvaddyotayati muhurmuhuriti vidyudvatpratīyaddiśaṁ
diśaṁ bhittva sarvaṁllokanvyapnoti vyapayatīti vyapanadvyapī mahadevaḥ ॥ 2॥

pūrvasya matra jagarti jagaritaṁ dvitīya svapnaṁ trtīya susuptiścaturthī turīyaṁ
matra matraḥ pratimatragataḥ samyaksamastanapi padañjayatīti svayaṁprakaśaḥ
svayaṁ brahma bhavatītyesa siddhikara etasmaddhyanadau prayujyate –
sarva karanopasaṁharatvaddharyadharanadbrahma turīyam –
sarvakaranani manasi saṁpratisthapya dhyanaṁ visnuḥ pranaṁ manasi saha
karanaiḥ saṁpratisthapya dhyata rudraḥ pranaṁ manasi sahakaranairnadante
paramatmani saṁpratisthapya dhyayīteśanaṁ pradhyayitavyaṁ sarvamidaṁ
brahmavisnurudrendraste saṁprasūyante sarvani cendriyani saha bhūtairna karanaṁ
karananaṁ dhyata karanaṁ tu dhyeyaḥ sarvaiśvaryasaṁpannaḥ
śaṁbhurakaśamadhye dhruvaṁ stabdhvadhikaṁ kśanamekaṁ kratuśatasyapi catuḥsaptatya
yatphalaṁ tadavapnoti krtsnamonkaragatiṁ ca sarvadhyanayogajñananaṁ yatphalamonkaro
veda para īśo va śiva eko dhyeyaḥ śivaṁkaraḥ sarvamanyatparityajya
samastatharvaśikhaitamadhītya dvijo garbhavasadvimukto vimucyata etamadhītya dvijo
garbhavasadvimukto vimucyata ityosatyamityupanisat ॥ 3॥

om bhadraṁ karnebhiriti śantiḥ ॥
॥ iti atharvavedīya atharvaśikhopanisatsamapta ॥