Dattatreya Mantras For Illness, Poverty, Childrens In Sanskrit

Since Dattatreya is the combined form of Lord Brahma, Sri Vishnu and Lord Shiva, the Hindu trinity, this form is very powerful in blessing devotees with abundance, prosperity and happiness. Chanting this mantra can help fulfill all desires of an individual.

Recite “Digambara Digambara Shree Paada Vallabha Digambara” !! दिगंबरा दिगंबरा श्रीपाद वल्लभ दिगंबरा !! for 108 times which is mandatory as the mantra is always suggested to the world by Shree Tembe Swamy Maharaj.

1) Sarva Kashta Nivaaran Mantra:

अनसूयात्रिसंभूतो दत्तात्रेयो दिगंबरः ॥
स्मर्तृगामी स्वभक्तानामुद्धर्ता भवसङ्कटात् ॥

2) Daaridra Nivaaran Mantra:

दरिद्रविप्रगेहे यः शाकं भुक्त्वोत्तमश्रियम् ॥
ददौ श्रीदत्तदेवः स दारिद्र्याच्छ्रीप्रदोऽवतु ॥

3) For Children / Santhaana Mantra:

दूरीकृत्य पिशाचार्तिं जीवयित्वा मृतं सुतम् ॥
योऽभूदभीष्टदः पातु स नः सन्तानवृद्धिकृत् ॥

4) For Sowbhaagya Mantra:

जीवयामास भर्तारं मृतं सत्या हि मृत्युहा ॥
मृत्युञ्जयः स योगीन्द्रः सौभाग्यं मे प्रयच्छतु ॥

5) For Clearing The  Debts And For Getting Back The Given Money Mantra:

अत्रेरात्मप्रदानेन यो मुक्तो भगवान् ऋणात् ॥
दत्तात्रेयं तमीशानं नमामि ऋणमुक्तये ॥

See Also  Sri Dattatreya Ashtakam In Telugu

6) Dattatrey Anushtup Mantra:

दत्तात्रेय हरे कृष्णा ॥
ऊम्मत्तानंद दायका ॥
दिगंबरा मुने बाला ॥
पिशाचा ज्ञान सागरा ॥
Recite this mantra 1000 times or at least 108 times a day for 40 days with shraddha and bhakti.

– Chant Stotra in Other Languages –

Sri Dattatreya Mantras Lyrics in English » Telugu