Devi Mahatmyam Durga Saptasati Chapter 3 In Sanskrit And English

Devi Mahatmyam Navaavarna Vidhi Stotram was wrote by Rishi Markandeya.

Devi Stotram – Devi Mahatmyam Durga Saptasati Chapter 3 Stotram in Sanskrit:
महिषासुरवधो नाम तृतीयो‌உध्यायः ॥

ध्यानं
ॐ उद्यद्भानुसहस्रकान्तिम् अरुणक्षौमां शिरोमालिकां
रक्तालिप्त पयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्धधतीं त्रिनेत्रवक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमकुटां वन्दे‌உरविन्दस्थिताम् ॥

ऋषिरुवाच ॥1॥

निहन्यमानं तत्सैन्यम् अवलोक्य महासुरः।
सेनानीश्चिक्षुरः कोपाद् ध्ययौ योद्धुमथाम्बिकाम् ॥2॥

स देवीं शरवर्षेण ववर्ष समरे‌உसुरः।
यथा मेरुगिरेःशृङ्गं तोयवर्षेण तोयदः ॥3॥

तस्य छित्वा ततो देवी लीलयैव शरोत्करान्।
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ॥4॥

चिच्छेद च धनुःसध्यो ध्वजं चातिसमुच्छृतम्।
विव्याध चैव गात्रेषु चिन्नधन्वानमाशुगैः ॥5॥

सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः।
अभ्यधावत तां देवीं खड्गचर्मधरो‌உसुरः ॥6॥

सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि।
आजघान भुजे सव्ये देवीम् अव्यतिवेगवान् ॥6॥

तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन।
ततो जग्राह शूलं स कोपाद् अरुणलोचनः ॥8॥

चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः।
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥9॥

दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत।
तच्छूलंशतधा तेन नीतं शूलं स च महासुरः ॥10॥

हते तस्मिन्महावीर्ये महिषस्य चमूपतौ।
आजगाम गजारूडः श्चामरस्त्रिदशार्दनः ॥11॥

सो‌உपि शक्तिंमुमोचाथ देव्यास्ताम् अम्बिका द्रुतम्।
हुङ्काराभिहतां भूमौ पातयामासनिष्प्रभाम् ॥12॥

भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥13॥

ततः सिंहःसमुत्पत्य गजकुन्तरे म्भान्तरेस्थितः।
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥14॥

युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ
युयुधाते‌உतिसंरब्धौ प्रहारै अतिदारुणैः ॥15॥

ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा।
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥16॥

उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः।
दन्त मुष्टितलैश्चैव करालश्च निपातितः ॥17॥

देवी कृद्धा गदापातैः श्चूर्णयामास चोद्धतम्।
भाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥18॥

उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम्
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥19॥

बिडालस्यासिना कायात् पातयामास वै शिरः।
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥20॥

एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः।
माहिषेण स्वरूपेण त्रासयामासतान् गणान् ॥21॥

See Also  Dattatreya Panjara Stotram In English

कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान्।
लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारिता ॥22॥

वेगेन कांश्चिदपरान्नादेन भ्रमणेन च।
निः श्वासपवनेनान्यान् पातयामास भूतले॥23॥

निपात्य प्रमथानीकमभ्यधावत सो‌உसुरः
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततो‌உम्भिका ॥24॥

सो‌உपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः।
शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥25॥

वेग भ्रमण विक्षुण्णा मही तस्य व्यशीर्यत।
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥26॥

धुतशृङ्ग्विभिन्नाश्च खण्डं खण्डं ययुर्घनाः।
श्वासानिलास्ताः शतशो निपेतुर्नभसो‌உचलाः ॥27॥

इतिक्रोधसमाध्मातमापतन्तं महासुरम्।
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदा‌உकरोत् ॥28॥

सा क्षित्प्वा तस्य वैपाशं तं बबन्ध महासुरम्।
तत्याजमाहिषं रूपं सो‌உपि बद्धो महामृधे ॥29॥

ततः सिंहो‌உभवत्सध्यो यावत्तस्याम्बिका शिरः।
छिनत्ति तावत् पुरुषः खड्गपाणि रदृश्यत ॥30॥

तत एवाशु पुरुषं देवी चिच्छेद सायकैः।
तं खड्गचर्मणा सार्धं ततः सो‌உ भून्महा गजः ॥31॥

करेण च महासिंहं तं चकर्ष जगर्जच ।
कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥32॥

ततो महासुरो भूयो माहिषं वपुरास्थितः।
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥33॥

ततः क्रुद्धा जगन्माता चण्डिका पान मुत्तमम्।
पपौ पुनः पुनश्चैव जहासारुणलोचना ॥34॥

ननर्द चासुरः सो‌உपि बलवीर्यमदोद्धतः।
विषाणाभ्यां च चिक्षेप चण्डिकां प्रतिभूधरान् ॥35॥

सा च ता न्प्रहितां स्तेन चूर्णयन्ती शरोत्करैः।
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥36॥

देव्यु‌उवाच॥

गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्।
मयात्वयि हते‌உत्रैव गर्जिष्यन्त्याशु देवताः ॥37॥

ऋषिरुवाच॥

एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम्।
पादेना क्रम्य कण्ठे च शूलेनैन मताडयत् ॥38॥

ततः सो‌உपि पदाक्रान्तस्तया निजमुखात्ततः।
अर्ध निष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥40॥

अर्ध निष्क्रान्त एवासौ युध्यमानो महासुरः ।
तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥41॥

ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्।
प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥42॥

तुष्टु वुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः।
जगुर्गुन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥43॥

॥ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरवधो नाम तृतीयो‌உध्यायं समाप्तम् ॥

See Also  Anuradha Paudwal’S Maarbo In English

आहुति
ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥

Devi Stotram – Devi Mahatmyam Durga Saptasati Chapter 3 Stotram in English
mahisasuravadho nama trtiyo‌உdhyayah ॥

dhyanam
om udyadbhanusahasrakantim arunaksaumam siromalikam
raktalipta payodharam japavatim vidyamabhitim varam ।
hastabjairdhadhatim trinetravaktraravindasriyam
devim baddhahimamsuratnamakutam vande‌உravindasthitam ॥

rsiruvaca॥1॥

nihanyamanam tatsainyam avalokya mahasurah।
senanisciksurah kopad dhyayau yoddhumathambikam ॥2॥

sa devim saravarsena vavarsa samare‌உsurah।
yatha merugirehsrngam toyavarsena toyadah॥3॥

tasya chitva tato devi lilayaiva sarotkaran।
jaghana turaganbanairyantaram caiva vajinam॥4॥

ciccheda ca dhanuhsadhyo dhvajam catisamucchrtam।
vivyadha caiva gatresu cinnadhanvanamasugaih॥5॥

sacchinnadhanva viratho hatasvo hatasarathih।
abhyadhavata tam devim khadgacarmadharo‌உsurah॥6॥

simhamahatya khadgena tiksnadharena murdhani।
ajaghana bhuje savye devim avyativegavan॥7॥

tasyah khadgo bhujam prapya paphala nrpanandana।
tato jagraha sulam sa kopad arunalocanah॥8॥

ciksepa ca tatastattu bhadrakaḷyam mahasurah।
jajvalyamanam tejobhi ravibimbamivambarat॥9॥

drstva tadapatacchulam devi sulamamuñcata।
tacchulamsatadha tena nitam sulam sa ca mahasurah॥10॥

hate tasminmahavirye mahisasya camupatau।
ajagama gajarudah scamarastridasardanah॥11॥

so‌உpi saktimmumocatha devyastam ambika drutam।
hunkarabhihatam bhumau patayamasanisprabham॥12॥

bhagnam saktim nipatitam drstva krodhasamanvitah
ciksepa camarah sulam banaistadapi sacchinat॥13॥

tatah simhahsamutpatya gajakuntare mbhantaresthitah।
bahuyuddhena yuyudhe tenoccaistridasarina॥14॥

yudhyamanau tatastau tu tasmannaganmahim gatau
yuyudhate‌உtisamrabdhau praharai atidarunaih॥15॥

tato vegat khamutpatya nipatya ca mrgarina।
karapraharena sirascamarasya prthak krtam॥16॥

udagrasca rane devya silavrksadibhirhatah।
danta mustitalaiscaiva karaḷasca nipatitah ॥17॥

devi krddha gadapataih scurnayamasa coddhatam।
bhaskalam bhindipalena banaistamram tathandhakam॥18॥

ugrasyamugraviryam ca tathaiva ca mahahanum
trinetra ca trisulena jaghana paramesvari॥19॥

bidalasyasina kayat patayamasa vai sirah।
durdharam durmukham cobhau sarairninye yamaksayam॥20॥

evam sanksiyamane tu svasainye mahisasurah।
mahisena svarupena trasayamasatan ganan॥21॥

See Also  Devi Aswadhati Stotram In Kannada

kamscittundapraharena khuraksepaistathaparan।
langulataditamscanyan srngabhyam ca vidarita॥22॥

vegena kamscidaparannadena bhramanena ca।
nih svasapavanenanyan patayamasa bhutale॥23॥

nipatya pramathanikamabhyadhavata so‌உsurah
simham hantum mahadevyah kopam cakre tato‌உmbhika॥24॥

so‌உpi kopanmahaviryah khuraksunnamahitalah।
srngabhyam parvatanuccamsciksepa ca nanada ca॥25॥

vega bhramana viksunna mahi tasya vyasiryata।
langulenahatascabdhih plavayamasa sarvatah॥26॥

dhutasrngvibhinnasca khandam khandam yayurghanah।
svasanilastah sataso nipeturnabhaso‌உcalah॥27॥

itikrodhasamadhmatamapatantam mahasuram।
drstva sa candika kopam tadvadhaya tada‌உkarot॥28॥

sa ksitpva tasya vaipasam tam babandha mahasuram।
tatyajamahisam rupam so‌உpi baddho mahamrdhe॥29॥

tatah simho‌உbhavatsadhyo yavattasyambika sirah।
chinatti tavat purusah khadgapani radrsyata॥30॥

tata evasu purusam devi ciccheda sayakaih।
tam khadgacarmana sardham tatah so‌உ bhunmaha gajah॥31॥

karena ca mahasimham tam cakarsa jagarjaca ।
karsatastu karam devi khadgena nirakrntata ॥32॥

tato mahasuro bhuyo mahisam vapurasthitah।
tathaiva ksobhayamasa trailokyam sacaracaram॥33॥

tatah kruddha jaganmata candika pana muttamam।
papau punah punascaiva jahasarunalocana॥34॥

nanarda casurah so‌உpi balaviryamadoddhatah।
visanabhyam ca ciksepa candikam pratibhudharan॥35॥

sa ca ta nprahitam stena curnayanti sarotkaraih।
uvaca tam madoddhutamukharagakulaksaram॥36॥

devyu–uvaca॥
garja garja ksanam mudha madhu yavatpibamyaham।
mayatvayi hate‌உtraiva garjisyantyasu devatah॥37॥

rsiruvaca॥
evamuktva samutpatya sarudha tam mahasuram।
padena kramya kanthe ca sulenaina matadayat॥38॥

tatah so‌உpi padakrantastaya nijamukhattatah।
ardha niskranta evasiddevya viryena samvrtah॥40॥

ardha niskranta evasau yudhyamano mahasurah ।
taya mahasina devya siraschittva nipatitah॥41॥

tato hahakrtam sarvam daityasainyam nanasa tat।
praharsam ca param jagmuh sakala devataganah॥42॥

tustu vustam sura devim sahadivyairmaharsibhih।
jagurgundharvapatayo nanrtuscapsaroganah॥43॥

॥ iti sri markandeya purane savarnike manvantare devi mahatmye mahisasuravadho nama trtiyo‌உdhyayam samaptam ॥

ahuti
hrim jayanti sangayai sayudhayai sasaktikayai saparivarayai savahanayai sri mahalaksmyai laksmi bijadistayai mahahutim samarpayami namah svaha ॥