Durga Saptasati Chapter 1 Madhukaitabha Vadha In English

॥ Durga Saptasati Chapter 1 Madhukaitabha Vadha English Lyrics ॥

॥ prathamō:’dhyayaḥ (madhukaitabhavadha) ॥
asya śrī prathamacaritrasya brahma r̥siḥ – mahakalī dēvata – gayatrī chandaḥ – nanda śaktiḥ – raktadantika bījam – agnistattvam – r̥gvēdaḥ svarūpam – śrīmahakalīprītyarthē prathamacaritrajapē viniyōgaḥ ।

dhyanam ।
ōṁ khadgaṁ cakragadēsucapaparighan śūlaṁ bhuśundīṁ śiraḥ
śaṅkhaṁ sandadhatīṁ karaistrinayanaṁ sarvaṅgabhūsavr̥tam ।
nīlaśmadyutimasyapadadaśakaṁ sēvē mahakalikaṁ
yamastautsvapitē harau kamalajō hantuṁ madhuṁ kautabham ॥

ōṁ namaścandikayai ॥

ōṁ aiṁ markandēya uvaca ॥ 1 ॥

savarniḥ sūryatanayō yō manuḥ kathyatē:’stamaḥ ।
niśamaya tadutpattiṁ vistaradgadatō mama ॥ 2 ॥

mahamayanubhavēna yatha manvantaradhipaḥ ।
sa babhūva mahabhagaḥ savarnistanayō ravēḥ ॥ 3 ॥

svarōcisē:’ntarē pūrvaṁ caitravaṁśasamudbhavaḥ ।
surathō nama rajabhūtsamastē ksitimandalē ॥ 4 ॥

tasya palayataḥ samyak prajaḥ putranivaurasan ।
babhūvuḥ śatravō bhūpaḥ kōlavidhvaṁsinastada ॥ 5 ॥

tasya tairabhavadyuddhamatiprabaladandinaḥ ।
nyūnairapi sa tairyuddhē kōlavidhvaṁsibhirjitaḥ ॥ 6 ॥

tataḥ svapuramayatō nijadēśadhipō:’bhavat ।
akrantaḥ sa mahabhagastaistada prabalaribhiḥ ॥ 7 ॥

amatyairbalibhirdustairdurbalasya duratmabhiḥ ।
kōśō balaṁ capahr̥taṁ tatrapi svapurē tataḥ ॥ 8 ॥

tatō mr̥gayavyajēna hr̥tasvamyaḥ sa bhūpatiḥ ।
ēkakī hayamaruhya jagama gahanaṁ vanam ॥ 9 ॥

sa tatraśramamadraksīddvijavaryasya mēdhasaḥ ।
praśantaśvapadakīrnaṁ muniśisyōpaśōbhitam ॥ 10 ॥

tasthau kañcitsa kalaṁ ca munina tēna satkr̥taḥ ।
itaścētaśca vicaraṁstasminmunivaraśramē ॥ 11 ॥

sō:’cintayattada tatra mamatvakr̥stamanasaḥ ।
matpūrvaiḥ palitaṁ pūrvaṁ maya hīnaṁ puraṁ hi tat ॥ 12 ॥

madbhr̥tyaistairasadvr̥ttairdharmataḥ palyatē na va ।
na janē sa pradhanō mē śūrō hastī sadamadaḥ ॥ 13 ॥

mama vairivaśaṁ yataḥ kanbhōganupalapsyatē ।
yē mamanugata nityaṁ prasadadhanabhōjanaiḥ ॥ 14 ॥

anuvr̥ttiṁ dhruvaṁ tē:’dya kurvantyanyamahībhr̥tam ।
asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṁ vyayam ॥ 15 ॥

sañcitaḥ sō:’tiduḥkhēna ksayaṁ kōśō gamisyati ।
ētaccanyacca satataṁ cintayamasa parthivaḥ ॥ 16 ॥

tatra vipraśramabhyaśē vaiśyamēkaṁ dadarśa saḥ ।
sa pr̥stastēna kastvaṁ bhō hētuścagamanē:’tra kaḥ ॥ 17 ॥

saśōka iva kasmattvaṁ durmana iva laksyasē ।
ityakarnya vacastasya bhūpatēḥ pranayōditam ॥ 18 ॥

pratyuvaca sa taṁ vaiśyaḥ praśrayavanatō nr̥pam ॥ 19 ॥

vaiśya uvaca ॥ 20 ॥

samadhirnama vaiśyō:’hamutpannō dhaninaṁ kulē ॥ 21 ॥

See Also  Pa.Nchashlokiganeshapuranam In English

putradarairnirastaśca dhanalōbhadasadhubhiḥ ।
vihīnaśca dhanairdaraiḥ putrairadaya mē dhanam ॥ 22 ॥

vanamabhyagatō duḥkhī nirastaścaptabandhubhiḥ ।
sō:’haṁ na vēdmi putranaṁ kuśalakuśalatmikam ॥ 23 ॥

pravr̥ttiṁ svajananaṁ ca daranaṁ catra saṁsthitaḥ ।
kiṁ nu tēsaṁ gr̥hē ksēmamaksēmaṁ kiṁ nu sampratam ॥ 24 ॥

kathaṁ tē kiṁ nu sadvr̥tta durvr̥ttaḥ kiṁ nu mē sutaḥ ॥ 25 ॥

rajōvaca ॥ 26 ॥

yairnirastō bhavam̐llubdhaiḥ putradaradibhirdhanaiḥ ॥ 27 ॥

tēsu kiṁ bhavataḥ snēhamanubadhnati manasam ॥ 28 ॥

vaiśya uvaca ॥ 29 ॥

ēvamētadyatha praha bhavanasmadgataṁ vacaḥ ।
kiṁ karōmi na badhnati mama nisthurataṁ manaḥ ॥ 30 ॥

yaiḥ santyajya pitr̥snēhaṁ dhanalubdhairnirakr̥taḥ ।
patisvajanahardaṁ ca hardi tēsvēva mē manaḥ ॥ 31 ॥

kimētannabhijanami janannapi mahamatē ।
yatprēmapravanaṁ cittaṁ vigunēsvapi bandhusu ॥ 32 ॥

tēsaṁ kr̥tē mē niḥśvasō daurmanasyaṁ ca jayatē ॥ 33 ॥

karōmi kiṁ yanna manastēsvaprītisu nisthuram ॥ 34 ॥

markandēya uvaca ॥ 35 ॥

tatastau sahitau vipra taṁ muniṁ samupasthitau ॥ 36 ॥

samadhirnama vaiśyō:’sau sa ca parthivasattamaḥ ।
kr̥tva tu tau yathanyayaṁ yatharhaṁ tēna saṁvidam ॥ 37 ॥

upavistau kathaḥ kaściccakraturvaiśyaparthivau ॥ 38 ॥

rajōvaca ॥ 39 ॥

bhagavaṁstvamahaṁ prastumicchamyēkaṁ vadasva tat ॥ 40 ॥

duḥkhaya yanmē manasaḥ svacittayattataṁ vina ॥ 41 ॥

mamatvaṁ gatarajyasya rajyaṅgēsvakhilēsvapi ।
janatō:’pi yathajñasya kimētanmunisattama ॥ 42 ॥

ayaṁ ca nikr̥taḥ putrairdarairbhr̥tyaistathōjjhitaḥ ।
svajanēna ca santyaktastēsu hardī tathapyati ॥ 43 ॥

ēvamēsa tathahaṁ ca dvavapyatyantaduḥkhitau ।
dr̥stadōsē:’pi visayē mamatvakr̥stamanasau ॥ 44 ॥

tatkimētanmahabhaga yanmōhō jñaninōrapi ।
mamasya ca bhavatyēsa vivēkandhasya mūdhata ॥ 45 ॥

r̥siruvaca ॥ 46 ॥

jñanamasti samastasya jantōrvisayagōcarē ।
visayaśca mahabhaga yati caivaṁ pr̥thakpr̥thak ॥ 47 ॥

divandhaḥ praninaḥ kēcidratravandhastathaparē ।
kēciddiva tatha ratrau praninastulyadr̥stayaḥ ॥ 48 ॥

jñaninō manujaḥ satyaṁ kiṁ tu tē na hi kēvalam ।
yatō hi jñaninaḥ sarvē paśupaksimr̥gadayaḥ ॥ 49 ॥

jñanaṁ ca tanmanusyanaṁ yattēsaṁ mr̥gapaksinam ।
manusyanaṁ ca yattēsaṁ tulyamanyattathōbhayōḥ ॥ 50 ॥

jñanē:’pi sati paśyaitan pataṅgañchavacañcusu ।
kanamōksadr̥tanmōhatpīdyamananapi ksudha ॥ 51 ॥

See Also  Shri Subramanya Bhujanga Prayata Stotram 2 In English

manusa manujavyaghra sabhilasaḥ sutan prati ।
lōbhatpratyupakaraya nanvētan kiṁ na paśyasi ॥ 52 ॥

tathapi mamatavartē mōhagartē nipatitaḥ ।
mahamayaprabhavēna saṁsarasthitikarina ॥ 53 ॥

tannatra vismayaḥ karyō yōganidra jagatpatēḥ ।
mahamaya harēścaisa taya sammōhyatē jagat ॥ 54 ॥

jñaninamapi cētaṁsi dēvī bhagavatī hi sa ।
baladakr̥sya mōhaya mahamaya prayacchati ॥ 55 ॥

taya visr̥jyatē viśvaṁ jagadētaccaracaram ।
saisa prasanna varada nr̥naṁ bhavati muktayē ॥ 56 ॥

sa vidya parama muktērhētubhūta sanatanī ॥ 57 ॥

saṁsarabandhahētuśca saiva sarvēśvarēśvarī ॥ 58 ॥

rajōvaca ॥ 59 ॥

bhagavan ka hi sa dēvī mahamayēti yaṁ bhavan ।
bravīti kathamutpanna sa karmasyaśca kiṁ dvija ॥ 60 ॥

yatprabhava ca sa dēvī yatsvarūpa yadudbhava ॥ 61 ॥

tatsarvaṁ śrōtumicchami tvattō brahmavidaṁ vara ॥ 62 ॥

r̥siruvaca ॥ 63 ॥

nityaiva sa jaganmūrtistaya sarvamidaṁ tatam ॥ 64 ॥

tathapi tatsamutpattirbahudha śrūyataṁ mama ॥ 65 ॥

dēvanaṁ karyasiddhyarthamavirbhavati sa yada ।
utpannēti tada lōkē sa nityapyabhidhīyatē ॥ 66 ॥

yōganidraṁ yada visnurjagatyēkarnavīkr̥tē ।
astīrya śēsamabhajatkalpantē bhagavan prabhuḥ ॥ 67 ॥

tada dvavasurau ghōrau vikhyatau madhukaitabhau ।
visnukarnamalōdbhūtau hantuṁ brahmanamudyatau ॥ 68 ॥

sa nabhikamalē visnōḥ sthitō brahma prajapatiḥ ।
dr̥stva tavasurau cōgrau prasuptaṁ ca janardanam ॥ 69 ॥

tustava yōganidraṁ tamēkagrahr̥dayasthitaḥ ।
vibōdhanarthaya harērharinētrakr̥talayam ॥ 70 ॥

viśvēśvarīṁ jagaddhatrīṁ sthitisaṁharakarinīm ।
nidraṁ bhagavatīṁ visnōratulaṁ tējasaḥ prabhuḥ ॥ 71 ॥

brahmōvaca ॥ 72 ॥

tvaṁ svaha tvaṁ svadha tvaṁ hi vasatkaraḥ svaratmika ।
sudha tvamaksarē nityē tridha matratmika sthita ॥ 73 ॥

ardhamatrasthita nitya yanuccarya viśēsataḥ ।
tvamēva sandhya savitrī tvaṁ dēvi jananī para ॥ 74 ॥

tvayaitaddharyatē viśvaṁ tvayaitatsr̥jyatē jagat ।
tvayaitatpalyatē dēvi tvamatsyantē ca sarvada ॥ 75 ॥

visr̥stau sr̥stirūpa tvaṁ sthitirūpa ca palanē ।
tatha saṁhr̥tirūpantē jagatō:’sya jaganmayē ॥ 76 ॥

mahavidya mahamaya mahamēdha mahasmr̥tiḥ ।
mahamōha ca bhavatī mahadēvī mahēśvarī ॥ 77 ॥

prakr̥tistvaṁ ca sarvasya gunatrayavibhavinī ।
kalaratrirmaharatrirmōharatriśca daruna ॥ 78 ॥

See Also  Sri Dakshinamurthy Navaratna Mala Stotram In English

tvaṁ śrīstvamīśvarī tvaṁ hrīstvaṁ buddhirbōdhalaksana ।
lajja pustistatha tustistvaṁ śantiḥ ksantirēva ca ॥ 79 ॥

khadginī śūlinī ghōra gadinī cakrinī tatha ।
śaṅkhinī capinī banabhuśundīparighayudha ॥ 80 ॥

saumya saumyataraśēsasaumyēbhyastvatisundarī ।
paraparanaṁ parama tvamēva paramēśvarī ॥ 81 ॥

yacca kiñcitkvacidvastu sadasadvakhilatmikē ।
tasya sarvasya ya śaktiḥ sa tvaṁ kiṁ stūyasē maya ॥ 82 ॥

yaya tvaya jagatsrasta jagatpatyatti yō jagat ।
sō:’pi nidravaśaṁ nītaḥ kastvaṁ stōtumihēśvaraḥ ॥ 83 ॥

visnuḥ śarīragrahanamahamīśana ēva ca ।
karitastē yatō:’tastvaṁ kaḥ stōtuṁ śaktiman bhavēt ॥ 84 ॥

sa tvamitthaṁ prabhavaiḥ svairudarairdēvi saṁstuta ।
mōhayaitau duradharsavasurau madhukaitabhau ॥ 85 ॥

prabōdhaṁ ca jagatsvamī nīyatamacyutō laghu ॥ 86 ॥

bōdhaśca kriyatamasya hantumētau mahasurau ॥ 87 ॥

r̥siruvaca ॥ 88 ॥

ēvaṁ stuta tada dēvī tamasī tatra vēdhasa ।
visnōḥ prabōdhanarthaya nihantuṁ madhukaitabhau ॥ 89 ॥

nētrasyanasikabahuhr̥dayēbhyastathōrasaḥ ।
nirgamya darśanē tasthau brahmanō:’vyaktajanmanaḥ ॥ 90 ॥

uttasthau ca jagannathastaya muktō janardanaḥ ।
ēkarnavē:’hiśayanattataḥ sa dadr̥śē ca tau ॥ 91 ॥

madhukaitabhau duratmanavativīryaparakramau ।
krōdharaktēksanavattuṁ brahmanaṁ janitōdyamau ॥ 92 ॥

samutthaya tatastabhyaṁ yuyudhē bhagavan hariḥ ।
pañcavarsasahasrani bahupraharanō vibhuḥ ॥ 93 ॥

tavapyatibalōnmattau mahamayavimōhitau ॥ 94 ॥

uktavantau varō:’smattō vriyatamiti kēśavam ॥ 95 ॥

śrībhagavanuvaca ॥ 96 ॥

bhavētamadya mē tustau mama vadhyavubhavapi ॥ 97 ॥

kimanyēna varēnatra ētavaddhi vr̥taṁ maya ॥ 98 ॥

r̥siruvaca ॥ 99 ॥

vañcitabhyamiti tada sarvamapōmayaṁ jagat ।
vilōkya tabhyaṁ gaditō bhagavan kamalēksanaḥ ॥ 100 ॥

avaṁ jahi na yatrōrvī salilēna paripluta ॥ 101 ॥

r̥siruvaca ॥ 102 ॥

tathētyuktva bhagavata śaṅkhacakragadabhr̥ta ।
kr̥tva cakrēna vai chinnē jaghanē śirasī tayōḥ ॥ 103 ॥

ēvamēsa samutpanna brahmana saṁstuta svayam ।
prabhavamasya dēvyastu bhūyaḥ śr̥nu vadami tē ॥ 104 ॥

। aiṁ ōṁ ।

iti śrīmarkandēyapuranē savarnikē manvantarē dēvīmahatmyē madhukaitabhavadhō nama prathamō:’dhyayaḥ ॥ 1 ॥

– Chant Stotra in Other Languages –

Durga Saptasati Chapter 1 Madhukaitabha Vadha in English – SanskritKannadaTeluguTamil