Sri Shiva Bhujanga Stotram In English

॥ Siva Bhujanga Stotram English Lyrics ॥

॥ śivabhujaṅgam ॥
galaddanagandaṁ miladbhr̥ṅgasandaṁ calaccaruśundaṁ jagattranaśaundam ।
kanaddantakandaṁ vipadbhaṅgacandaṁ śivaprēmapindaṁ bhajē vakratundam ॥ 1 ॥

anadyantamadyaṁ paraṁ tattvamarthaṁ cidakaramēkaṁ turīyaṁ tvamēyam ।
haribrahmamr̥gyaṁ parabrahmarūpaṁ manōvagatītaṁ mahaḥśaivamīdē ॥ 2 ॥

svaśaktyadi śaktyanta siṁhasanasthaṁ manōhari sarvaṅgaratnōrubhūsam ।
jatahīndugaṅgasthiśamyakamauliṁ paraśaktimitraṁ namaḥ pañcavaktram ॥ 3 ॥

śivēśanatatpūrusaghōravamadibhiḥ pañcabhirhr̥nmukhaiḥ sadbhiraṅgaiḥ ।
anaupamya sattriṁśataṁ tattvavidyamatītaṁ paraṁ tvaṁ kathaṁ vētti kō va ॥ 4 ॥

pravalapravahaprabhaśōnamardhaṁ marutvanmani śrīmahaḥ śyamamardham ।
gunasyūtamētadvapuḥ śaivamantaḥ smarami smarapattisampattihētum ॥ 5 ॥

svasēvasamayatadēvasurēndra namanmaulimandaramalabhisiktam ।
namasyami śambhō padambhōruhaṁ tē bhavambhōdhipōtaṁ bhavanī vibhavyam ॥ 6 ॥

jagannatha mannatha gaurīsanatha prapannanukampinvipannartiharin ।
mahaḥstōmamūrtē samastaikabandhō namastē namastē punastē namō:’stu ॥ 7 ॥

virūpaksa viśvēśa viśvadidēva trayī mūla śambhō śiva tryambaka tvam ।
prasīda smara trahi paśyavamuktyai ksamaṁ prapnuhi tryaksa maṁ raksa mōdat ॥ 8 ॥

mahadēva dēvēśa dēvadidēva smararē purarē yamarē harēti ।
bruvanaḥ smarisyami bhaktya bhavantaṁ tatō mē dayaśīla dēva prasīda ॥ 9 ॥

tvadanyaḥ śaranyaḥ prapannasya nēti prasīda smarannēva hanyastu dainyam ।
na cēttē bhavēdbhaktavatsalyahanistatō mē dayalō sada sannidhēhi ॥ 10 ॥

ayaṁ danakalastvahaṁ danapatraṁ bhavanēva data tvadanyaṁ na yacē ।
bhavadbhaktimēva sthiraṁ dēhi mahyaṁ kr̥paśīla śambhō kr̥tarthō:’smi tasmat ॥ 11 ॥

See Also  Shiva Stotram Swami Vivekananda In Gujarati

paśuṁ vētsi cēnmaṁ tamēvadhirūdhaḥ kalaṅkīti va mūrdhni dhatsē tamēva ।
dvijihvaḥ punaḥ sō:’pi tē kanthabhūsa tvadaṅgīkr̥taḥ śarva sarvē:’pi dhanyaḥ ॥ 12 ॥

na śaknōmi kartuṁ paradrōhalēśaṁ kathaṁ prīyasē tvaṁ na janē girīśa ।
tathahi prasannō:’si kasyapi kantasutadrōhinō va pitr̥drōhinō va ॥ 13 ॥

stutiṁ dhyanamarcaṁ yathavadvidhatuṁ bhajannapyajananmahēśavalambē ।
trasantaṁ sutaṁ tratumagrē mr̥kandōryamaprananirvapanaṁ tvatpadabjam ॥ 14 ॥

śirō dr̥sti hr̥drōga śūla pramēhajvararśō jarayaksmahikkavisartan ।
tvamadyō bhisagbhēsajaṁ bhasma śambhō tvamullaghayasmanvapurlaghavaya ॥ 15 ॥

daridrō:’smyabhadrō:’smi bhagnō:’smi dūyē visannō:’smi sannō:’smi khinnō:’smi caham ।
bhavanpraninamantaratmasi śambhō mamadhiṁ na vētsi prabhō raksa maṁ tvam ॥ 16 ॥

tvadaksnōḥ kataksaḥ patēttryaksa yatra ksanaṁ ksma ca laksmīḥ svayaṁ taṁ vr̥natē ।
kirītasphuraccamaracchatramalakalacīgajaksaumabhūsaviśēsaiḥ ॥ 17 ॥

bhavanyai bhavayapi matrē ca pitrē mr̥danyai mr̥dayapyaghaghnyai makhaghnē ।
śivaṅgyai śivaṅgaya kurmaḥ śivayai śivayambikayai namastryambakaya ॥ 18 ॥

bhavadgauravaṁ mallaghutvaṁ viditva prabhō raksa karunyadr̥styanugaṁ mam ।
śivatmanubhavastutavaksamō:’haṁ svaśaktya kr̥taṁ mē:’paradhaṁ ksamasva ॥ 19 ॥

yada karnarandhraṁ vrajētkalavahadvisatkanthaghanta ghanatkaranadaḥ ।
vr̥sadhīśamaruhya dēvaupavahyantada vatsa ma bhīriti prīnaya tvam ॥ 20 ॥

yada darunabhasana bhīsana mē bhavisyantyupantē kr̥tantasya dūtaḥ ।
tada manmanastvatpadambhōruhasthaṁ kathaṁ niścalaṁ syannamastē:’stu śambhō ॥ 21 ॥

See Also  Kolichina Vaarala In English

yada durnivaravyathō:’haṁ śayanō luthanniḥśvasanniḥsr̥tavyaktavaniḥ ।
tada jahnukanyajalalaṅkr̥taṁ tē jatamandalaṁ manmanōmandiraṁ syat ॥ 22 ॥

yada putramitradayō matsakaśē rudantyasya ha kīdr̥śīyaṁ daśēti ।
tada dēvadēvēśa gaurīśa śambhō namastē śivayētyajasraṁ bravani ॥ 23 ॥

yada paśyataṁ mamasau vētti nasmanayaṁ śvasa ēvēti vacō bhavēyuḥ ।
tada bhūtibhūsaṁ bhujaṅgavanaddhaṁ purarē bhavantaṁ sphutaṁ bhavayēyam ॥ 24 ॥

yada yatanadēhasandēhavahī bhavēdatmadēhē na mōhō mahanmē ।
tada kaśaśītaṁśusaṅkaśamīśa smararē vapustē namastē smarami ॥ 25 ॥

yadaparamacchayamasthanamadbhirjanairva vihīnaṁ gamisyami margam ।
tada taṁ nirundhaṅkr̥tantasya margaṁ mahadēva mahyaṁ manōjñaṁ prayaccha ॥ 26 ॥

yada rauravadi smarannēva bhītya vrajamyatra mōhaṁ mahadēva ghōram ।
tada mamahō natha kastarayisyatyanathaṁ paradhīnamardhēndumaulē ॥ 27 ॥

yada śvētapatrayatalaṅghyaśaktēḥ kr̥tantadbhayaṁ bhaktivatsalyabhavat ।
tada pahi maṁ parvatīvallabhanyaṁ na paśyami pataramētadr̥śaṁ mē ॥ 28 ॥

idanīmidanīṁ mr̥tirmē bhavitrītyahō santataṁ cintaya pīditō:’smi ।
kathaṁ nama ma bhūnmr̥tau bhītirēsa namastē gatīnaṁ gatē nīlakantha ॥ 29 ॥

amaryadamēvahamabalavr̥ddhaṁ harantaṁ kr̥tantaṁ samīksyasmi bhītaḥ ।
mr̥tau tavakaṅghryabjadivyaprasadadbhavanīpatē nirbhayō:’haṁ bhavani ॥ 30 ॥

jarajanmagarbhadhivasadiduḥkhanyasahyani jahyaṁ jagannatha dēva ।
bhavantaṁ vina mē gatirnaiva śambhō dayalō na jagarti kiṁ va daya tē ॥ 31 ॥

See Also  Ikkaattil Puliyundu Pulimel In English

śivayēti śabdō namaḥpūrva ēsa smaranmuktikr̥nmr̥tyuha tattvavacī ।
mahēśana ma ganmanastō vacastaḥ sada mahyamētatpradanaṁ prayaccha ॥ 32 ॥

tvamapyamba maṁ paśya śītaṁśumaulipriyē bhēsajaṁ tvaṁ bhavavyadhiśantau ।
bahuklēśabhajaṁ padambhōjapōtē bhavabdhau nimagnaṁ nayasvadya param ॥ 33 ॥

anudyallalataksi vahni prarōhairavamasphuraccaruvamōruśōbhaiḥ ।
anaṅgabhramadbhōgibhūsaviśēsairacandrardhacūdairalaṁ daivatairnaḥ ॥ 34 ॥

akanthēkalaṅkadanaṅgēbhujaṅgadapanaukapaladaphalē:’nalaksat ।
amaulauśaśaṅkadavamēkalatradahaṁ dēvamanyaṁ na manyē na manyē ॥ 35 ॥

mahadēva śambhō girīśa triśūliṁstvadīyaṁ samastaṁ vibhatīti yasmat ।
śivadanyatha daivataṁ nabhijanē śivō:’haṁ śivō:’haṁ śivō:’haṁ śivō:’ham ॥ 36 ॥

yatō:’jayatēdaṁ prapañcaṁ vicitraṁ sthitiṁ yati yasminyadēkantamantē ।
sa karmadihīnaḥ svayañjyōtiratma śivō:’haṁ śivō:’haṁ śivō:’haṁ śivō:’ham ॥ 37 ॥

kirītē niśēśō lalatē hutaśō bhujē bhōgirajō galē kalima ca ।
tanau kaminī yasya tattulyadēvaṁ na janē na janē na janē na janē ॥ 38 ॥

anēna stavēnadaradambikēśaṁ paraṁ bhaktimasadya yaṁ yē namanti ।
mr̥tau nirbhayastē janastaṁ bhajantē hr̥dambhōjamadhyē sadasīnamīśam ॥ 39 ॥

bhujaṅgapriyakalpa śambhō mayaivaṁ bhujaṅgaprayatēna vr̥ttēna kluptam ।
naraḥ stōtramētatpathitvōrubhaktya suputrayurarōgyamaiśvaryamēti ॥ 40 ॥

– Chant Stotra in Other Languages –

Sri Shiva Bhujanga Stotram in Sanskrit – English –  KannadaTeluguTamil