Durga Saptasati Chapter 2 Mahishasura Sainya Vadha In English

॥ Durga Saptasati Chapter 2 Mahishasura Sainya Vadha English Lyrics ॥

॥ dvitīyō:’dhyayaḥ (mahisasurasainyavadha) ॥
asya śrī madhyamacaritrasya visnurr̥siḥ – usnik chandaḥ – śrīmahalaksmīrdēvata – śakambharī śaktiḥ – durga bījam – vayustattvam – yajurvēdaḥ svarūpam – śrīmahalaksmīprītyarthē madhyamacaritrajapē viniyōgaḥ ।

dhyanam ।
ōṁ aksasrakparaśū gadēsukuliśaṁ padmaṁ dhanuḥ kundikaṁ
dandaṁ śaktimasiṁ ca carma jalajaṁ ghantaṁ surabhajanam ।
śūlaṁ paśasudarśanē ca dadhatīṁ hastaiḥ pravalaprabhaṁ
sēvē sairibhamardinīmiha mahalaksmīṁ sarōjasthitam ॥

ōṁ hrīṁ r̥siruvaca ॥ 1 ॥

dēvasuramabhūdyuddhaṁ pūrnamabdaśataṁ pura ।
mahisē:’suranamadhipē dēvanaṁ ca purandarē ॥ 2 ॥

tatrasurairmahavīryairdēvasainyaṁ parajitam ।
jitva ca sakalan dēvanindrō:’bhūnmahisasuraḥ ॥ 3 ॥

tataḥ parajita dēvaḥ padmayōniṁ prajapatim ।
puraskr̥tya gatastatra yatrēśagarudadhvajau ॥ 4 ॥

yathavr̥ttaṁ tayōstadvanmahisasuracēstitam ।
tridaśaḥ kathayamasurdēvabhibhavavistaram ॥ 5 ॥

sūryēndragnyanilēndūnaṁ yamasya varunasya ca ।
anyēsaṁ cadhikaransa svayamēvadhitisthati ॥ 6 ॥

svargannirakr̥taḥ sarvē tēna dēvagana bhuvi ।
vicaranti yatha martya mahisēna duratmana ॥ 7 ॥

ētadvaḥ kathitaṁ sarvamamararivicēstitam ।
śaranaṁ vaḥ prapannaḥ smō vadhastasya vicintyatam ॥ 8 ॥

itthaṁ niśamya dēvanaṁ vacaṁsi madhusūdanaḥ ।
cakara kōpaṁ śambhuśca bhrukutīkutilananau ॥ 9 ॥

tatō:’tikōpapūrnasya cakrinō vadanattataḥ ।
niścakrama mahattējō brahmanaḥ śaṅkarasya ca ॥ 10 ॥

anyēsaṁ caiva dēvanaṁ śakradīnaṁ śarīrataḥ ।
nirgataṁ sumahattējastaccaikyaṁ samagacchata ॥ 11 ॥

atīva tējasaḥ kūtaṁ jvalantamiva parvatam ।
dadr̥śustē surastatra jvalavyaptadigantaram ॥ 12 ॥

atulaṁ tatra tattējaḥ sarvadēvaśarīrajam ।
ēkasthaṁ tadabhūnnarī vyaptalōkatrayaṁ tvisa ॥ 13 ॥

yadabhūcchambhavaṁ tējastēnajayata tanmukham ।
yamyēna cabhavan kēśa bahavō visnutējasa ॥ 14 ॥

saumyēna stanayōryugmaṁ madhyaṁ caindrēna cabhavat ।
varunēna ca jaṅghōrū nitambastējasa bhuvaḥ ॥ 15 ॥

See Also  Sri Shivasundaradhyana Ashtakam In English

brahmanastējasa padau tadaṅgulyō:’rkatējasa ।
vasūnaṁ ca karaṅgulyaḥ kaubērēna ca nasika ॥ 16 ॥

tasyastu dantaḥ sambhūtaḥ prajapatyēna tējasa ।
nayanatritayaṁ jajñē tatha pavakatējasa ॥ 17 ॥

bhruvau ca sandhyayōstējaḥ śravanavanilasya ca ।
anyēsaṁ caiva dēvanaṁ sambhavastējasaṁ śiva ॥ 18 ॥

tataḥ samastadēvanaṁ tējōraśisamudbhavam ।
taṁ vilōkya mudaṁ prapuramara mahisarditaḥ ।
tatō dēva dadustasyai svani svanyayudhani ca ॥ 19 ॥

śūlaṁ śūladviniskr̥sya dadau tasyai pinakadhr̥k ।
cakraṁ ca dattavan kr̥snaḥ samutpatya svacakrataḥ ॥ 20 ॥

śaṅkhaṁ ca varunaḥ śaktiṁ dadau tasyai hutaśanaḥ ।
marutō dattavaṁścapaṁ banapūrnē tathēsudhī ॥ 21 ॥

vajramindraḥ samutpadya kuliśadamaradhipaḥ ।
dadau tasyai sahasraksō ghantamairavatadgajat ॥ 22 ॥

kaladandadyamō dandaṁ paśaṁ cambupatirdadau ।
prajapatiścaksamalaṁ dadau brahma kamandalum ॥ 23 ॥

samastarōmakūpēsu nijaraśmīn divakaraḥ ।
kalaśca dattavan khadgaṁ tasyai carma ca nirmalam ॥ 24 ॥

ksīrōdaścamalaṁ haramajarē ca tathambarē ।
cūdamaniṁ tatha divyaṁ kundalē katakani ca ॥ 25 ॥

ardhacandraṁ tatha śubhraṁ kēyūran sarvabahusu ।
nūpurau vimalau tadvadgraivēyakamanuttamam ॥ 26 ॥

aṅgulīyakaratnani samastasvaṅgulīsu ca ।
viśvakarma dadau tasyai paraśuṁ catinirmalam ॥ 27 ॥

astranyanēkarūpani tathabhēdyaṁ ca daṁśanam ।
amlanapaṅkajaṁ malaṁ śirasyurasi caparam ॥ 28 ॥

adadajjaladhistasyai paṅkajaṁ catiśōbhanam ।
himavan vahanaṁ siṁhaṁ ratnani vividhani ca ॥ 29 ॥

dadavaśūnyaṁ suraya panapatraṁ dhanadhipaḥ ।
śēsaśca sarvanagēśō mahamanivibhūsitam ॥ 30 ॥

nagaharaṁ dadau tasyai dhattē yaḥ pr̥thivīmimam ।
anyairapi surairdēvī bhūsanairayudhaistatha ॥ 31 ॥

sammanita nanadōccaiḥ sat-tahasaṁ muhurmuhuḥ ।
tasya nadēna ghōrēna kr̥tsnamapūritaṁ nabhaḥ ॥ 32 ॥

amayatatimahata pratiśabdō mahanabhūt ।
cuksubhuḥ sakala lōkaḥ samudraśca cakampirē ॥ 33 ॥

See Also  1000 Names Of Medha Dakshinamurti – Sahasranama Stotram 1 In English

cacala vasudha cēluḥ sakalaśca mahīdharaḥ ।
jayēti dēvaśca muda tamūcuḥ siṁhavahinīm ॥ 34 ॥

tustuvurmunayaścainaṁ bhaktinamratmamūrtayaḥ ।
dr̥stva samastaṁ saṅksubdhaṁ trailōkyamamararayaḥ ॥ 35 ॥

sannaddhakhilasainyastē samuttasthurudayudhaḥ ।
aḥ kimētaditi krōdhadabhasya mahisasuraḥ ॥ 36 ॥

abhyadhavata taṁ śabdamaśēsairasurairvr̥taḥ ।
sa dadarśa tatō dēvīṁ vyaptalōkatrayaṁ tvisa ॥ 37 ॥

padakrantya natabhuvaṁ kirītōllikhitambaram ।
ksōbhitaśēsapatalaṁ dhanurjyaniḥsvanēna tam ॥ 38 ॥

diśō bhujasahasrēna samantadvyapya saṁsthitam ।
tataḥ pravavr̥tē yuddhaṁ taya dēvya suradvisam ॥ 39 ॥

śastrastrairbahudha muktairadīpitadigantaram ।
mahisasurasēnanīściksurakhyō mahasuraḥ ॥ 40 ॥

yuyudhē camaraścanyaiścaturaṅgabalanvitaḥ ।
rathanamayutaiḥ sadbhirudagrakhyō mahasuraḥ ॥ 41 ॥

ayudhyatayutanaṁ ca sahasrēna mahahanuḥ ।
pañcaśadbhiśca niyutairasilōma mahasuraḥ ॥ 42 ॥

ayutanaṁ śataiḥ sadbhirbaskalō yuyudhē ranē ।
gajavajisahasraughairanēkaiḥ parivaritaḥ ॥ 43 ॥

vr̥tō rathanaṁ kōtya ca yuddhē tasminnayudhyata ।
bidalakhyō:’yutanaṁ ca pañcaśadbhirathayutaiḥ ॥ 44 ॥

yuyudhē samyugē tatra rathanaṁ parivaritaḥ ।
anyē ca tatrayutaśō rathanagahayairvr̥taḥ ॥ 45 ॥

yuyudhuḥ samyugē dēvya saha tatra mahasuraḥ ।
kōtikōtisahasraistu rathanaṁ dantinaṁ tatha ॥ 46 ॥

hayanaṁ ca vr̥tō yuddhē tatrabhūnmahisasuraḥ ।
tōmarairbhindipalaiśca śaktibhirmusalaistatha ॥ 47 ॥

yuyudhuḥ samyugē dēvya khadgaiḥ paraśupat-tiśaiḥ ।
kēcicca ciksipuḥ śaktīḥ kēcitpaśaṁstathaparē ॥ 48 ॥

dēvīṁ khadgapraharaistu tē taṁ hantuṁ pracakramuḥ ।
sapi dēvī tatastani śastranyastrani candika ॥ 49 ॥

līlayaiva pracicchēda nijaśastrastravarsinī ।
anayastanana dēvī stūyamana surarsibhiḥ ॥ 50 ॥

mumōcasuradēhēsu śastranyastrani cēśvarī ।
sō:’pi kruddhō dhutasatō dēvya vahanakēsarī ॥ 51 ॥

cacarasurasainyēsu vanēsviva hutaśanaḥ ।
niḥśvasan mumucē yaṁśca yudhyamana ranē:’mbika ॥ 52 ॥

See Also  1000 Names Of Sri Shirdi Sainatha Stotram 3 In English

ta ēva sadyaḥ sambhūta ganaḥ śatasahasraśaḥ ।
yuyudhustē paraśubhirbhindipalasipat-tiśaiḥ ॥ 53 ॥

naśayantō:’suraganan dēvīśaktyupabr̥ṁhitaḥ ।
avadayanta patahan ganaḥ śaṅkhaṁstathaparē ॥ 54 ॥

mr̥daṅgaṁśca tathaivanyē tasmin yuddhamahōtsavē ।
tatō dēvī triśūlēna gadaya śaktivr̥stibhiḥ ॥ 55 ॥

khadgadibhiśca śataśō nijaghana mahasuran ।
patayamasa caivanyan ghantasvanavimōhitan ॥ 56 ॥

asuran bhuvi paśēna baddhva canyanakarsayat ।
kēcid dvidhakr̥tastīksnaiḥ khadgapataistathaparē ॥ 57 ॥

vipōthita nipatēna gadaya bhuvi śēratē ।
vēmuśca kēcidrudhiraṁ musalēna bhr̥śaṁ hataḥ ॥ 58 ॥

kēcinnipatita bhūmau bhinnaḥ śūlēna vaksasi ।
nirantaraḥ śaraughēna kr̥taḥ kēcidranajirē ॥ 59 ॥

śyēnanukarinaḥ pranan mumucustridaśardanaḥ ।
kēsañcidbahavaśchinnaśchinnagrīvastathaparē ॥ 60 ॥

śiraṁsi pēturanyēsamanyē madhyē vidaritaḥ ।
vicchinnajaṅghastvaparē pētururvyaṁ mahasuraḥ ॥ 61 ॥

ēkabahvaksicaranaḥ kēciddēvya dvidhakr̥taḥ ।
chinnē:’pi canyē śirasi patitaḥ punarutthitaḥ ॥ 62 ॥

kabandha yuyudhurdēvya gr̥hītaparamayudhaḥ ।
nanr̥tuścaparē tatra yuddhē tūryalayaśritaḥ ॥ 63 ॥

kabandhaśchinnaśirasaḥ khadgaśaktyr̥stipanayaḥ ।
tistha tisthēti bhasantō dēvīmanyē mahasuraḥ ॥ 64 ॥

patitai rathanagaśvairasuraiśca vasundhara ।
agamya sabhavattatra yatrabhūtsa maharanaḥ ॥ 65 ॥

śōnitaugha mahanadyaḥ sadyastatra prasusruvuḥ ।
madhyē casurasainyasya varanasuravajinam ॥ 66 ॥

ksanēna tanmahasainyamasuranaṁ tathambika ।
ninyē ksayaṁ yatha vahnistr̥nadarumahacayam ॥ 67 ॥

sa ca siṁhō mahanadamutsr̥jandhutakēsaraḥ ।
śarīrēbhyō:’mararīnamasūniva vicinvati ॥ 68 ॥

dēvya ganaiśca taistatra kr̥taṁ yuddhaṁ mahasuraiḥ ।
yathaisaṁ tutusurdēvaḥ puspavr̥stimucō divi ॥ 69 ॥

iti śrīmarkandēyapuranē savarnikē manvantarē dēvīmahatmyē mahisasurasainyavadhō nama dvitīyō:’dhyayaḥ ॥ 2 ॥

– Chant Stotra in Other Languages –

Durga Saptasati Chapter 2 Mahishasura Sainya Vadha in English – SanskritKannadaTeluguTamil