Durga Saptasati Chapter 3 Mahishasura Vadha In English

॥ Durga Saptasati Chapter 3 Mahishasura Vadha English Lyrics ॥

॥ tr̥tīyō:’dhyayaḥ (mahisasuravadha) ॥
ōṁ r̥siruvaca ॥ 1 ॥

nihanyamanaṁ tatsainyamavalōkya mahasuraḥ ।
sēnanīściksuraḥ kōpadyayau yōddhumathambikam ॥ 2 ॥

sa dēvīṁ śaravarsēna vavarsa samarē:’suraḥ ।
yatha mērugirēḥ śr̥ṅgaṁ tōyavarsēna tōyadaḥ ॥ 3 ॥

tasyacchitva tatō dēvī līlayaiva śarōtkaran ।
jaghana turaganbanairyantaraṁ caiva vajinam ॥ 4 ॥

cicchēda ca dhanuḥ sadyō dhvajaṁ catisamucchritam ।
vivyadha caiva gatrēsu chinnadhanvanamaśugaiḥ ॥ 5 ॥

sacchinnadhanva virathō hataśvō hatasarathiḥ ।
abhyadhavata taṁ dēvīṁ khadgacarmadharō:’suraḥ ॥ 6 ॥

siṁhamahatya khadgēna tīksnadharēna mūrdhani ।
ajaghana bhujē savyē dēvīmapyativēgavan ॥ 7 ॥

tasyaḥ khadgō bhujaṁ prapya paphala nr̥panandana ।
tatō jagraha śūlaṁ sa kōpadarunalōcanaḥ ॥ 8 ॥

ciksēpa ca tatastattu bhadrakalyaṁ mahasuraḥ ।
jajvalyamanaṁ tējōbhī ravibimbamivambarat ॥ 9 ॥

dr̥stva tadapatacchūlaṁ dēvī śūlamamuñcata ।
tēna tacchatadha nītaṁ śūlaṁ sa ca mahasuraḥ ॥ 10 ॥

hatē tasminmahavīryē mahisasya camūpatau ।
ajagama gajarūdhaścamarastridaśardanaḥ ॥ 11 ॥

sō:’pi śaktiṁ mumōcatha dēvyastamambika drutam ।
huṅkarabhihataṁ bhūmau patayamasa nisprabham ॥ 12 ॥

bhagnaṁ śaktiṁ nipatitaṁ dr̥stva krōdhasamanvitaḥ ।
ciksēpa camaraḥ śūlaṁ banaistadapi sacchinat ॥ 13 ॥

See Also  1000 Names Of Sri Shiva From Vayupurana Adhyaya 30 In English

tataḥ siṁhaḥ samutpatya gajakumbhantarē sthitaḥ ।
bahuyuddhēna yuyudhē tēnōccaistridaśarina ॥ 14 ॥

yuddhyamanau tatastau tu tasmannaganmahīṁ gatau ।
yuyudhatē:’tisaṁrabdhau praharairatidarunaiḥ ॥ 15 ॥

tatō vēgat khamutpatya nipatya ca mr̥garina ।
karapraharēna śiraścamarasya pr̥thakkr̥tam ॥ 16 ॥

udagraśca ranē dēvya śilavr̥ksadibhirhataḥ ।
dantamustitalaiścaiva karalaśca nipatitaḥ ॥ 17 ॥

dēvī kruddha gadapataiścūrnayamasa cōddhatam ।
baskalaṁ bhindipalēna banaistamraṁ tathandhakam ॥ 18 ॥

ugrasyamugravīryaṁ ca tathaiva ca mahahanum ।
trinētra ca triśūlēna jaghana paramēśvarī ॥ 19 ॥

bidalasyasina kayatpatayamasa vai śiraḥ ।
durdharaṁ durmukhaṁ cōbhau śarairninyē yamaksayam ॥ 20 ॥

ēvaṁ saṅksīyamanē tu svasainyē mahisasuraḥ ।
mahisēna svarūpēna trasayamasa tan ganan ॥ 21 ॥

kaṁścittundapraharēna khuraksēpaistathaparan ।
laṅgūlataditaṁścanyañchr̥ṅgabhyaṁ ca vidaritan ॥ 22 ॥

vēgēna kaṁścidaparannadēna bhramanēna ca ।
niḥśvasapavanēnanyanpatayamasa bhūtalē ॥ 23 ॥

nipatya pramathanīkamabhyadhavata sō:’suraḥ ।
siṁhaṁ hantuṁ mahadēvyaḥ kōpaṁ cakrē tatō:’mbika ॥ 24 ॥

sō:’pi kōpanmahavīryaḥ khuraksunnamahītalaḥ ।
śr̥ṅgabhyaṁ parvatanuccaṁściksēpa ca nanada ca ॥ 25 ॥

vēgabhramanaviksunna mahī tasya vyaśīryata ।
laṅgūlēnahataścabdhiḥ plavayamasa sarvataḥ ॥ 26 ॥

See Also  Sri Varada Ganesha Ashtottara Shatanama Stotram In English

dhutaśr̥ṅgavibhinnaśca khandaṁ khandaṁ yayurghanaḥ ।
śvasanilastaḥ śataśō nipēturnabhasō:’calaḥ ॥ 27 ॥

iti krōdhasamadhmatamapatantaṁ mahasuram ।
dr̥stva sa candika kōpaṁ tadvadhaya tadakarōt ॥ 28 ॥

sa ksiptva tasya vai paśaṁ taṁ babandha mahasuram ।
tatyaja mahisaṁ rūpaṁ sō:’pi baddhō mahamr̥dhē ॥ 29 ॥

tataḥ siṁhō:’bhavatsadyō yavattasyambika śiraḥ ।
chinatti tavatpurusaḥ khadgapaniradr̥śyata ॥ 30 ॥

tata ēvaśu purusaṁ dēvī cicchēda sayakaiḥ ।
taṁ khadgacarmana sardhaṁ tataḥ sō:’bhūnmahagajaḥ ॥ 31 ॥

karēna ca mahasiṁhaṁ taṁ cakarsa jagarja ca ।
karsatastu karaṁ dēvī khadgēna nirakr̥ntata ॥ 32 ॥

tatō mahasurō bhūyō mahisaṁ vapurasthitaḥ ।
tathaiva ksōbhayamasa trailōkyaṁ sacaracaram ॥ 33 ॥

tataḥ kruddha jaganmata candika panamuttamam ।
papau punaḥ punaścaiva jahasarunalōcana ॥ 34 ॥

nanarda casuraḥ sō:’pi balavīryamadōddhataḥ ।
visanabhyaṁ ca ciksēpa candikaṁ prati bhūdharan ॥ 35 ॥

sa ca tanprahitaṁstēna cūrnayantī śarōtkaraiḥ ।
uvaca taṁ madōddhūtamukharagakulaksaram ॥ 36 ॥

dēvyuvaca ॥ 37 ॥

garja garja ksanaṁ mūdha madhu yavatpibamyaham ।
maya tvayi hatē:’traiva garjisyantyaśu dēvataḥ ॥ 38 ॥

See Also  Narayana Stotram In Telugu And English

r̥siruvaca ॥ 39 ॥

ēvamuktva samutpatya sa:’:’rūdha taṁ mahasuram ।
padēnakramya kanthē ca śūlēnainamatadayat ॥ 40 ॥

tataḥ sō:’pi pada:’:’krantastaya nijamukhattataḥ ।
ardhaniskranta ēvasīddēvya vīryēna saṁvr̥taḥ ॥ 41 ॥

ardhaniskranta ēvasau yudhyamanō mahasuraḥ ।
taya mahasina dēvya śiraśchittva nipatitaḥ ॥ 42 ॥

tatō hahakr̥taṁ sarvaṁ daityasainyaṁ nanaśa tat ।
praharsaṁ ca paraṁ jagmuḥ sakala dēvataganaḥ ॥ 43 ॥

tustuvustaṁ sura dēvīṁ saha divyairmaharsibhiḥ ।
jagurgandharvapatayō nanr̥tuścapsarōganaḥ ॥ 44 ॥

iti śrīmarkandēyapuranē savarnikē manvantarē dēvīmahatmyē mahisasuravadhō nama tr̥tīyō:’dhyayaḥ ॥ 3 ॥

– Chant Stotra in Other Languages –

Durga Saptasati Chapter 3 Mahishasura Vadha in English – SanskritKannadaTeluguTamil