Durga Saptasati Chapter 4 Sakradi Stuti In English

॥ Durga Saptasati Chapter 4 Sakradi Stuti English Lyrics ॥

॥ caturthō:’dhyayaḥ (śakradistuti) ॥
ōṁ r̥siruvaca ॥ 1 ॥

śakradayaḥ suragana nihatē:’tivīryē
tasminduratmani suraribalē ca dēvya ।
taṁ tustuvuḥ pranatinamraśirōdharaṁsa
vagbhiḥ praharsapulakōdgamacarudēhaḥ ॥ 2 ॥

dēvya yaya tatamidaṁ jagadatmaśaktya
niśśēsadēvaganaśaktisamūhamūrtya ।
tamambikamakhiladēvamaharsipūjyaṁ
bhaktya nataḥ sma vidadhatu śubhani sa naḥ ॥ 3 ॥

yasyaḥ prabhavamatulaṁ bhagavananantō
brahma haraśca na hi vaktumalaṁ balaṁ ca ।
sa candikakhilajagatparipalanaya
naśaya caśubhabhayasya matiṁ karōtu ॥ 4 ॥

ya śrīḥ svayaṁ sukr̥tinaṁ bhavanēsvalaksmīḥ
papatmanaṁ kr̥tadhiyaṁ hr̥dayēsu buddhiḥ ।
śraddha sataṁ kulajanaprabhavasya lajja
taṁ tvaṁ nataḥ sma paripalaya dēvi viśvam ॥ 5 ॥

kiṁ varnayama tava rūpamacintyamētat
kiñcativīryamasuraksayakari bhūri ।
kiṁ cahavēsu caritani tavadbhutani
sarvēsu dēvyasuradēvaganadikēsu ॥ 6 ॥

hētuḥ samastajagataṁ trigunapi dōsai-
-rna jñayasē hariharadibhirapyapara ।
sarvaśrayakhilamidaṁ jagadaṁśabhūta-
-mavyakr̥ta hi parama prakr̥tistvamadya ॥ 7 ॥

yasyaḥ samastasurata samudīranēna
tr̥ptiṁ prayati sakalēsu makhēsu dēvi ।
svahasi vai pitr̥ganasya ca tr̥ptihētu-
-ruccaryasē tvamata ēva janaiḥ svadha ca ॥ 8 ॥

ya muktihēturavicintyamahavrata tva-
-mabhyasyasē suniyatēndriyatattvasaraiḥ ।
mōksarthibhirmunibhirastasamastadōsai-
-rvidyasi sa bhagavatī parama hi dēvi ॥ 9 ॥

śabdatmika suvimalargyajusaṁ nidhana-
-mudgītharamyapadapathavataṁ ca samnam ।
dēvi trayī bhagavatī bhavabhavanaya
varta:’si sarvajagataṁ paramartihantrī ॥ 10 ॥

See Also  Kannimoola Ganapathiyai Vendikittu In English

mēdhasi dēvi viditakhilaśastrasara
durgasi durgabhavasagaranaurasaṅga ।
śrīḥ kaitabharihr̥dayaikakr̥tadhivasa
gaurī tvamēva śaśimaulikr̥tapratistha ॥ 11 ॥

īsatsahasamamalaṁ paripūrnacandra-
bimbanukari kanakōttamakantikantam ।
atyadbhutaṁ prahr̥tamattarusa tathapi
vaktraṁ vilōkya sahasa mahisasurēna ॥ 12 ॥

dr̥stva tu dēvi kupitaṁ bhrukutīkarala-
-mudyacchaśaṅkasadr̥śacchavi yanna sadyaḥ ।
prananmumōca mahisastadatīva citraṁ
kairjīvyatē hi kupitantakadarśanēna ॥ 13 ॥

dēvi prasīda parama bhavatī bhavaya
sadyō vinaśayasi kōpavatī kulani ।
vijñatamētadadhunaiva yadastamēta-
-nnītaṁ balaṁ suvipulaṁ mahisasurasya ॥ 14 ॥

tē sammata janapadēsu dhanani tēsaṁ
tēsaṁ yaśaṁsi na ca sīdati bandhuvargaḥ ।
dhanyasta ēva nibhr̥tatmajabhr̥tyadara
yēsaṁ sadabhyudayada bhavatī prasanna ॥ 15 ॥

dharmyani dēvi sakalani sadaiva karma-
-nyatyadr̥taḥ pratidinaṁ sukr̥tī karōti ।
svargaṁ prayati ca tatō bhavatī prasada-
-llōkatrayē:’pi phalada nanu dēvi tēna ॥ 16 ॥

durgē smr̥ta harasi bhītimaśēsajantōḥ
svasthaiḥ smr̥ta matimatīva śubhaṁ dadasi ।
daridryaduḥkhabhayaharini ka tvadanya
sarvōpakarakaranaya sada:’:’rdracitta ॥ 17 ॥

ēbhirhatairjagadupaiti sukhaṁ tathaitē
kurvantu nama narakaya ciraya papam ।
saṅgramamr̥tyumadhigamya divaṁ prayantu
matvēti nūnamahitanvinihaṁsi dēvi ॥ 18 ॥

dr̥stvaiva kiṁ na bhavatī prakarōti bhasma
sarvasuranarisu yatprahinōsi śastram ।
lōkanprayantu ripavō:’pi hi śastrapūta
itthaṁ matirbhavati tēsvahitēsusadhvī ॥ 19 ॥

See Also  Narayaniyam Ekonapancasattamadasakam In English – Narayaneyam Dasakam 49

khadgaprabhanikaravisphuranaistathōgraiḥ
śūlagrakantinivahēna dr̥śō:’suranam ।
yannagata vilayamaṁśumadindukhanda-
yōgyananaṁ tava vilōkayataṁ tadētat ॥ 20 ॥

durvr̥ttavr̥ttaśamanaṁ tava dēvi śīlaṁ
rūpaṁ tathaitadavicintyamatulyamanyaiḥ ।
vīryaṁ ca hantr̥ hr̥tadēvaparakramanaṁ
vairisvapi prakatitaiva daya tvayēttham ॥ 21 ॥

kēnōpama bhavatu tē:’sya parakramasya
rūpaṁ ca śatrubhayakaryatihari kutra ।
cittē kr̥pa samaranisthurata ca dr̥sta
tvayyēva dēvi varadē bhuvanatrayē:’pi ॥ 22 ॥

trailōkyamētadakhilaṁ ripunaśanēna
trataṁ tvaya samaramūrdhani tē:’pi hatva ।
nīta divaṁ ripugana bhayamapyapasta-
-masmakamunmadasuraribhavaṁ namastē ॥ 23 ॥

śūlēna pahi nō dēvi pahi khadgēna cambikē ।
ghantasvanēna naḥ pahi capajyaniḥsvanēna ca ॥ 24 ॥

pracyaṁ raksa pratīcyaṁ ca candikē raksa daksinē ।
bhramanēnatmaśūlasya uttarasyaṁ tathēśvari ॥ 25 ॥

saumyani yani rūpani trailōkyē vicaranti tē ।
yani catyantaghōrani tai raksasmaṁstatha bhuvam ॥ 26 ॥

khadgaśūlagadadīni yani castrani tē:’mbikē ।
karapallavasaṅgīni tairasmanraksa sarvataḥ ॥ 27 ॥

r̥siruvaca ॥ 28 ॥

ēvaṁ stuta surairdivyaiḥ kusumairnandanōdbhavaiḥ ।
arcita jagataṁ dhatrī tatha gandhanulēpanaiḥ ॥ 29 ॥

bhaktya samastaistridaśairdivyairdhūpaiḥ sudhūpita ।
praha prasadasumukhī samastan pranatan suran ॥ 30 ॥

See Also  1000 Names Of Sri Tara – Sahasranamavali Stotram 2 In English

dēvyuvaca ॥ 31 ॥

vriyataṁ tridaśaḥ sarvē yadasmattō:’bhivañchitam ॥ 32 ॥

dēva ūcuḥ ॥ 33 ॥

bhagavatya kr̥taṁ sarvaṁ na kiñcidavaśisyatē ॥ 34 ॥

yadayaṁ nihataḥ śatrurasmakaṁ mahisasuraḥ ।
yadi capi varō dēyastvayasmakaṁ mahēśvari ॥ 35 ॥

saṁsmr̥ta saṁsmr̥ta tvaṁ nō hiṁsēthaḥ paramapadaḥ ।
yaśca martyaḥ stavairēbhistvaṁ stōsyatyamalananē ॥ 36 ॥

tasya vittar̆ddhivibhavairdhanadaradisampadam ।
vr̥ddhayē:’smatprasanna tvaṁ bhavēthaḥ sarvadambikē ॥ 37 ॥

r̥siruvaca ॥ 38 ॥

iti prasadita dēvairjagatō:’rthē tatha:’:’tmanaḥ ।
tathētyuktva bhadrakalī babhūvantarhita nr̥pa ॥ 39 ॥

ityētatkathitaṁ bhūpa sambhūta sa yatha pura ।
dēvī dēvaśarīrēbhyō jagattrayahitaisinī ॥ 40 ॥

punaśca gaurīdēhatsa samudbhūta yathabhavat ।
vadhaya dustadaityanaṁ tatha śumbhaniśumbhayōḥ ॥ 41 ॥

raksanaya ca lōkanaṁ dēvanamupakarinī ।
tacchr̥nusva maya:’:’khyataṁ yathavatkathayami tē ॥ 42 ॥

। hrīṁ ōṁ ।

iti śrīmarkandēyapuranē savarnikē manvantarē dēvīmahatmyē śakradistutirnama caturthō:’dhyayaḥ ॥ 4 ॥

– Chant Stotra in Other Languages –

Durga Saptasati Chapter 4 Sakradi Stuti in English – SanskritKannadaTeluguTamil