Durga Saptasati Chapter 5 Devi Duta Samvadam In English

॥ Durga Saptasati Chapter 5 Devi Duta Samvadam English Lyrics ॥

॥ pañcamō:’dhyayaḥ (dēvīdūtasaṁvadaṁ) ॥
asya śrī uttaracaritrasya rudra r̥siḥ – anustup chandaḥ – śrīmahasarasvatī dēvata – bhīma śaktiḥ – bhramarī bījam – sūryastattvam – samavēdaḥ svarūpam – śrīmahasarasvatīprītyarthē uttaracaritrapathē viniyōgaḥ ।

dhyanam ।
ghantaśūlahalani śaṅkhamusalē cakraṁ dhanuḥ sayakaṁ
hastabjairdadhatīṁ ghanantavilasacchītaṁśutulyaprabham ।
gaurīdēhasamudbhavaṁ trijagatamadharabhūtaṁ maha-
pūrvamatra sarasvatīmanubhajē śumbhadidaityardinīm ॥

ōṁ klīṁ r̥siruvaca ॥ 1 ॥

pura śumbhaniśumbhabhyamasurabhyaṁ śacīpatēḥ ।
trailōkyaṁ yajñabhagaśca hr̥ta madabalaśrayat ॥ 2 ॥

tavēva sūryataṁ tadvadadhikaraṁ tathaindavam ।
kaubēramatha yamyaṁ ca cakratē varunasya ca ॥ 3 ॥

tavēva pavanar̆ddhiṁ ca cakraturvahnikarma ca ।
tatō dēva vinirdhūta bhrastarajyaḥ parajitaḥ ॥ 4 ॥

hr̥tadhikarastridaśastabhyaṁ sarvē nirakr̥taḥ ।
mahasurabhyaṁ taṁ dēvīṁ saṁsmarantyaparajitam ॥ 5 ॥

tayasmakaṁ varō dattō yatha:’:’patsu smr̥takhilaḥ ।
bhavataṁ naśayisyami tatksanatparamapadaḥ ॥ 6 ॥

iti kr̥tva matiṁ dēva himavantaṁ nagēśvaram ।
jagmustatra tatō dēvīṁ visnumayaṁ pratustuvuḥ ॥ 7 ॥

dēva ūcuḥ ॥ 8 ॥

namō dēvyai mahadēvyai śivayai satataṁ namaḥ ।
namaḥ prakr̥tyai bhadrayai niyataḥ pranataḥ sma tam ॥ 9 ॥

raudrayai namō nityayai gauryai dhatryai namō namaḥ ।
jyōtsnayai cēndurūpinyai sukhayai satataṁ namaḥ ॥ 10 ॥

kalyanyai pranataṁ vr̥ddhyai siddhyai kurmō namō namaḥ ।
nairr̥tyai bhūbhr̥taṁ laksmyai śarvanyai tē namō namaḥ ॥ 11 ॥

durgayai durgaparayai sarayai sarvakarinyai ।
khyatyai tathaiva kr̥snayai dhūmrayai satataṁ namaḥ ॥ 12 ॥

atisaumyatiraudrayai natastasyai namō namaḥ ।
namō jagatpratisthayai dēvyai kr̥tyai namō namaḥ ॥ 13 ॥

ya dēvī sarvabhūtēsu visnumayēti śabdita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 14-16 ॥

ya dēvī sarvabhūtēsu cētanētyabhidhīyatē ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 17-19 ॥

ya dēvī sarvabhūtēsu buddhirūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 20-22 ॥

ya dēvī sarvabhūtēsu nidrarūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 23-25 ॥

ya dēvī sarvabhūtēsu ksudharūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 26-28 ॥

ya dēvī sarvabhūtēsu chayarūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 29-31 ॥

See Also  Kaasi Naathanai Vananginaen Illai In English

ya dēvī sarvabhūtēsu śaktirūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 32-34 ॥

ya dēvī sarvabhūtēsu tr̥snarūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 35-37 ॥

ya dēvī sarvabhūtēsu ksantirūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 38-40 ॥

ya dēvī sarvabhūtēsu jatirūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 41-43 ॥

ya dēvī sarvabhūtēsu lajjarūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 44-46 ॥

ya dēvī sarvabhūtēsu śantirūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 47-49 ॥

ya dēvī sarvabhūtēsu śraddharūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 50-52 ॥

ya dēvī sarvabhūtēsu kantirūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 53-55 ॥

ya dēvī sarvabhūtēsu laksmīrūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 56-58 ॥

ya dēvī sarvabhūtēsu vr̥ttirūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 59-61 ॥

ya dēvī sarvabhūtēsu smr̥tirūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 62-64 ॥

ya dēvī sarvabhūtēsu dayarūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 65-67 ॥

ya dēvī sarvabhūtēsu tustirūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 68-70 ॥

ya dēvī sarvabhūtēsu matr̥rūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 71-73 ॥

ya dēvī sarvabhūtēsu bhrantirūpēna saṁsthita ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 74-76 ॥

indriyanamadhisthatrī bhūtanaṁ cakhilēsu ya ।
bhūtēsu satataṁ tasyai vyaptyai dēvyai namō namaḥ ॥ 77 ॥

citirūpēna ya kr̥tsnamētadvyapya sthita jagat ।
namastasyai namastasyai namastasyai namō namaḥ ॥ 78-80 ॥

stuta suraiḥ pūrvamabhīstasaṁśraya-
-ttatha surēndrēna dinēsu sēvita ।
karōtu sa naḥ śubhahēturīśvarī
śubhani bhadranyabhihantu capadaḥ ॥ 81 ॥

ya samprataṁ cōddhatadaityatapitai-
-rasmabhirīśa ca surairnamasyatē ।
ya ca smr̥ta tatksanamēva hanti naḥ
sarvapadō bhaktivinamramūrtibhiḥ ॥ 82 ॥

r̥siruvaca ॥ 83 ॥

ēvaṁ stavadiyuktanaṁ dēvanaṁ tatra parvatī ।
snatumabhyayayau tōyē jahnavya nr̥panandana ॥ 84 ॥

sabravīttan suran subhrūrbhavadbhiḥ stūyatē:’tra ka ।
śarīrakōśataścasyaḥ samudbhūtabravīcchiva ॥ 85 ॥

See Also  Durga Saptashati Vaikruthika Rahasyam In Tamil

stōtram mamaitatkriyatē śumbhadaityanirakr̥taiḥ ।
dēvaiḥ samētaiḥ samarē niśumbhēna parajitaiḥ ॥ 86 ॥

śarīrakōśadyattasyaḥ parvatya niḥsr̥tambika ।
kauśikīti samastēsu tatō lōkēsu gīyatē ॥ 87 ॥

tasyaṁ vinirgatayaṁ tu kr̥snabhūtsapi parvatī ।
kalikēti samakhyata himacalakr̥taśraya ॥ 88 ॥

tatō:’mbikaṁ paraṁ rūpaṁ bibhranaṁ sumanōharam ।
dadarśa candō mundaśca bhr̥tyau śumbhaniśumbhayōḥ ॥ 89 ॥

tabhyaṁ śumbhaya cakhyata sa:’tīva sumanōhara ।
kapyastē strī maharaja bhasayantī himacalam ॥ 90 ॥

naiva tadr̥k kvacidrūpaṁ dr̥staṁ kēnaciduttamam ।
jñayataṁ kapyasau dēvī gr̥hyataṁ ca:’surēśvara ॥ 91 ॥

strīratnamaticarvaṅgī dyōtayantī diśastvisa ।
sa tu tisthati daityēndra taṁ bhavan drastumarhati ॥ 92 ॥

yani ratnani manayō gajaśvadīni vai prabhō ।
trailōkyē tu samastani samprataṁ bhanti tē gr̥hē ॥ 93 ॥

airavataḥ samanītō gajaratnaṁ purandarat ।
parijatataruścayaṁ tathaivōccaiḥśrava hayaḥ ॥ 94 ॥

vimanaṁ haṁsasamyuktamētattisthati tē:’ṅganē ।
ratnabhūtamihanītaṁ yadasīdvēdhasō:’dbhutam ॥ 95 ॥

nidhirēsa mahapadmaḥ samanītō dhanēśvarat ।
kiñjalkinīṁ dadau cabdhirmalamamlanapaṅkajam ॥ 96 ॥

chatraṁ tē varunaṁ gēhē kañcanasravi tisthati ।
tathayaṁ syandanavarō yaḥ pura:’:’sītprajapatēḥ ॥ 97 ॥

mr̥tyōrutkrantida nama śaktirīśa tvaya hr̥ta ।
paśaḥ salilarajasya bhratustava parigrahē ॥ 98 ॥

niśumbhasyabdhijataśca samasta ratnajatayaḥ ।
vahnirapi dadau tubhyamagniśaucē ca vasasī ॥ 99 ॥

ēvaṁ daityēndra ratnani samastanyahr̥tani tē ।
strīratnamēsa kalyanī tvaya kasmanna gr̥hyatē ॥ 100 ॥

r̥siruvaca ॥ 101 ॥

niśamyēti vacaḥ śumbhaḥ sa tada candamundayōḥ ।
prēsayamasa sugrīvaṁ dūtaṁ dēvya mahasuram ॥ 102 ॥

iti cēti ca vaktavya sa gatva vacananmama ।
yatha cabhyēti samprītya tatha karyaṁ tvaya laghu ॥ 103 ॥

sa tatra gatva yatrastē śailōddēśē:’tiśōbhanē ।
sa dēvī taṁ tataḥ praha ślaksnaṁ madhuraya gira ॥ 104 ॥

dūta uvaca ॥ 105 ॥

dēvi daityēśvaraḥ śumbhastrailōkyē paramēśvaraḥ ।
dūtō:’haṁ prēsitastēna tvatsakaśamihagataḥ ॥ 106 ॥

avyahatajñaḥ sarvasu yaḥ sada dēvayōnisu ।
nirjitakhiladaityariḥ sa yadaha śr̥nusva tat ॥ 107 ॥

mama trailōkyamakhilaṁ mama dēva vaśanugaḥ ।
yajñabhaganahaṁ sarvanupaśnami pr̥thakpr̥thak ॥ 108 ॥

See Also  108 Names Of Sri Subrahmanya In English

trailōkyē vararatnani mama vaśyanyaśēsataḥ ।
tathaiva gajaratnaṁ ca hr̥taṁ dēvēndravahanam ॥ 109 ॥

ksīrōdamathanōdbhūtamaśvaratnaṁ mamamaraiḥ ।
uccaiḥśravasasañjñaṁ tatpranipatya samarpitam ॥ 110 ॥

yani canyani dēvēsu gandharvēsūragēsu ca ।
ratnabhūtani bhūtani tani mayyēva śōbhanē ॥ 111 ॥

strīratnabhūtaṁ tvaṁ dēvi lōkē manyamahē vayam ।
sa tvamasmanupagaccha yatō ratnabhujō vayam ॥ 112 ॥

maṁ va mamanujaṁ vapi niśumbhamuruvikramam ।
bhaja tvaṁ cañcalapaṅgi ratnabhūtasi vai yataḥ ॥ 113 ॥

paramaiśvaryamatulaṁ prapsyasē matparigrahat ।
ētadbuddhya samalōcya matparigrahataṁ vraja ॥ 114 ॥

r̥siruvaca ॥ 115 ॥

ityukta sa tada dēvī gambhīrantaḥsmita jagau ।
durga bhagavatī bhadra yayēdaṁ dharyatē jagat ॥ 116 ॥

dēvyuvaca ॥ 117 ॥

satyamuktaṁ tvaya natra mithya kiñcittvayōditam ।
trailōkyadhipatiḥ śumbhō niśumbhaścapi tadr̥śaḥ ॥ 118 ॥

kiṁ tvatra yatpratijñataṁ mithya tatkriyatē katham ।
śrūyatamalpabuddhitvatpratijña ya kr̥ta pura ॥ 119 ॥

yō maṁ jayati saṅgramē yō mē darpaṁ vyapōhati ।
yō mē pratibalō lōkē sa mē bharta bhavisyati ॥ 120 ॥

tadagacchatu śumbhō:’tra niśumbhō va mahasuraḥ ।
maṁ jitva kiṁ cirēnatra paniṁ gr̥hnatu mē laghu ॥ 121 ॥

dūta uvaca ॥ 122 ॥

avaliptasi maivaṁ tvaṁ dēvi brūhi mamagrataḥ ।
trailōkyē kaḥ pumaṁstisthēdagrē śumbhaniśumbhayōḥ ॥ 123 ॥

anyēsamapi daityanaṁ sarvē dēva na vai yudhi ।
tisthanti sammukhē dēvi kiṁ punaḥ strī tvamēkika ॥ 124 ॥

indradyaḥ sakala dēvastasthuryēsaṁ na samyugē ।
śumbhadīnaṁ kathaṁ tēsaṁ strī prayasyasi sammukham ॥ 125 ॥

sa tvaṁ gaccha mayaivōkta parśvaṁ śumbhaniśumbhayōḥ ।
kēśakarsananirdhūtagaurava ma gamisyasi ॥ 126 ॥

dēvyuvaca ॥ 127 ॥

ēvamētadbalī śumbhō niśumbhaścativīryavan ।
kiṁ karōmi pratijña mē yadanalōcita pura ॥ 128 ॥

sa tvaṁ gaccha mayōktaṁ tē yadētatsarvamadr̥taḥ ।
tadacaksvasurēndraya sa ca yuktaṁ karōtu yat ॥ 129 ॥

। ōṁ ।

iti śrīmarkandēyapuranē savarnikē manvantarē dēvīmahatmyē dēvya dūtasaṁvadō nama pañcamō:’dhyayaḥ ॥ 5 ॥

– Chant Stotra in Other Languages –

Durga Saptasati Chapter 5 Devi Duta Samvadam in English – SanskritKannadaTeluguTamil