Durga Saptasati Chapter 7 Chanda Munda Vadha In English

॥ Durga Saptasati Chapter 7 Chanda Munda Vadha English Lyrics ॥

॥ saptamō:’dhyayaḥ (candamundavadha) ॥
ōṁ r̥siruvaca ॥ 1 ॥

ajñaptastē tatō daityaścandamundapurōgamaḥ ।
caturaṅgabalōpēta yayurabhyudyatayudhaḥ ॥ 2 ॥

dadr̥śustē tatō dēvīmīsaddhasaṁ vyavasthitam ।
siṁhasyōpari śailēndraśr̥ṅgē mahati kañcanē ॥ 3 ॥

tē dr̥stva taṁ samadatumudyamaṁ cakrurudyataḥ ।
akr̥stacapasidharastathanyē tatsamīpagaḥ ॥ 4 ॥

tataḥ kōpaṁ cakarōccairambika tanarīnprati ।
kōpēna casya vadanaṁ masīvarnamabhūttada ॥ 5 ॥

bhrukutīkutilattasya lalataphalakaddrutam ।
kalī karalavadana viniskrantasipaśinī ॥ 6 ॥

vicitrakhatvaṅgadhara naramalavibhūsana ।
dvīpicarmaparīdhana śuskamaṁsatibhairava ॥ 7 ॥

ativistaravadana jihvalalanabhīsana ।
nimagnaraktanayana nadapūritadiṅmukha ॥ 8 ॥

sa vēgēnabhipatita ghatayantī mahasuran ।
sainyē tatra surarīnamabhaksayata tadbalam ॥ 9 ॥

parsnigrahaṅkuśagrahayōdhaghantasamanvitan ।
samadayaikahastēna mukhē ciksēpa varanan ॥ 10 ॥

tathaiva yōdhaṁ turagai rathaṁ sarathina saha ।
niksipya vaktrē daśanaiścarvayantyatibhairavam ॥ 11 ॥

ēkaṁ jagraha kēśēsu grīvayamatha caparam ।
padēnakramya caivanyamurasanyamapōthayat ॥ 12 ॥

tairmuktani ca śastrani mahastrani tathasuraiḥ ।
mukhēna jagraha rusa daśanairmathitanyapi ॥ 13 ॥

balinaṁ tadbalaṁ sarvamasuranaṁ duratmanam ।
mamardabhaksayaccanyananyaṁścatadayattatha ॥ 14 ॥

asina nihataḥ kēcitkēcitkhatvaṅgataditaḥ ।
jagmurvinaśamasura dantagrabhihatastatha ॥ 15 ॥

See Also  Lord Ganesha Sahasranamavali In English – 1000 Names Of Lord Ganesha

ksanēna tadbalaṁ sarvamasuranaṁ nipatitam ।
dr̥stva candō:’bhidudrava taṁ kalīmatibhīsanam ॥ 16 ॥

śaravarsairmahabhīmairbhīmaksīṁ taṁ mahasuraḥ ।
chadayamasa cakraiśca mundaḥ ksiptaiḥ sahasraśaḥ ॥ 17 ॥

tani cakranyanēkani viśamanani tanmukham ।
babhuryatharkabimbani subahūni ghanōdaram ॥ 18 ॥

tatō jahasatirusa bhīmaṁ bhairavanadinī ।
kalī karalavaktrantardurdarśadaśanōjjvala ॥ 19 ॥

utthaya ca mahasiṁhaṁ dēvī candamadhavata ।
gr̥hītva casya kēśēsu śirastēnasinacchinat ॥ 20 ॥

atha mundō:’bhyadhavattaṁ dr̥stva candaṁ nipatitam ।
tamapyapatayadbhūmau sa khadgabhihataṁ rusa ॥ 21 ॥

hataśēsaṁ tataḥ sainyaṁ dr̥stva candaṁ nipatitam ।
mundaṁ ca sumahavīryaṁ diśō bhējē bhayaturam ॥ 22 ॥

śiraścandasya kalī ca gr̥hītva mundamēva ca ।
praha pracandat-tahasamiśramabhyētya candikam ॥ 23 ॥

maya tavatrōpahr̥tau candamundau mahapaśū ।
yuddhayajñē svayaṁ śumbhaṁ niśumbhaṁ ca hanisyasi ॥ 24 ॥

r̥siruvaca ॥ 25 ॥

tavanītau tatō dr̥stva candamundau mahasurau ।
uvaca kalīṁ kalyanī lalitaṁ candika vacaḥ ॥ 26 ॥

yasmaccandaṁ ca mundaṁ ca gr̥hītva tvamupagata ।
camundēti tatō lōkē khyata dēvi bhavisyasi ॥ 27 ॥

svasti śrīmarkandēyapuranē savarnikē manvantarē dēvīmahatmyē candamundavadhō nama saptamō:’dhyayaḥ ॥ 7 ॥

See Also  Sri Rama Pancha Ratna Stotram In Telugu And English

– Chant Stotra in Other Languages –

Durga Saptasati Chapter 7 Chanda Munda Vadha in English – SanskritKannadaTeluguTamil