Durga Saptasati Chapter 9 Nishumbha Vadha In English

॥ Durga Saptasati Chapter 9 Nishumbha Vadha English Lyrics ॥

॥ navamō:’dhyayaḥ (niśumbhavadha) ॥
ōṁ rajōvaca ॥ 1 ॥

vicitramidamakhyataṁ bhagavan bhavata mama ।
dēvyaścaritamahatmyaṁ raktabījavadhaśritam ॥ 2 ॥

bhūyaścēcchamyahaṁ śrōtuṁ raktabījē nipatitē ।
cakara śumbhō yatkarma niśumbhaścatikōpanaḥ ॥ 3 ॥

r̥siruvaca ॥ 4 ॥

cakara kōpamatulaṁ raktabījē nipatitē ।
śumbhasurō niśumbhaśca hatēsvanyēsu cahavē ॥ 5 ॥

hanyamanaṁ mahasainyaṁ vilōkyamarsamudvahan ।
abhyadhavanniśumbhō:’tha mukhyayasurasēnaya ॥ 6 ॥

tasyagratastatha pr̥sthē parśvayōśca mahasuraḥ ।
sandastausthaputaḥ kruddha hantuṁ dēvīmupayayuḥ ॥ 7 ॥

ajagama mahavīryaḥ śumbhō:’pi svabalairvr̥taḥ ।
nihantuṁ candikaṁ kōpatkr̥tva yuddhaṁ tu matr̥bhiḥ ॥ 8 ॥

tatō yuddhamatīvasīddēvya śumbhaniśumbhayōḥ ।
śaravarsamatīvōgraṁ mēghayōriva varsatōḥ ॥ 9 ॥

cicchēdastañcharaṁstabhyaṁ candika svaśarōtkaraiḥ ।
tadayamasa caṅgēsu śastraughairasurēśvarau ॥ 10 ॥

niśumbhō niśitaṁ khadgaṁ carma cadaya suprabham ।
atadayanmūrdhni siṁhaṁ dēvya vahanamuttamam ॥ 11 ॥

taditē vahanē dēvī ksuraprēnasimuttamam ।
niśumbhasyaśu cicchēda carma capyastacandrakam ॥ 12 ॥

chinnē carmani khadgē ca śaktiṁ ciksēpa sō:’suraḥ ।
tamapyasya dvidha cakrē cakrēnabhimukhagatam ॥ 13 ॥

kōpadhmatō niśumbhō:’tha śūlaṁ jagraha danavaḥ ।
ayantaṁ mustipatēna dēvī taccapyacūrnayat ॥ 14 ॥

See Also  Bala Tripura Sundari Ashtottara Shatanama Stotram 3 In English

avidhyatha gadaṁ sō:’pi ciksēpa candikaṁ prati ।
sapi dēvya triśūlēna bhinna bhasmatvamagata ॥ 15 ॥

tataḥ paraśuhastaṁ tamayantaṁ daityapuṅgavam ।
ahatya dēvī banaughairapatayata bhūtalē ॥ 16 ॥

tasminnipatitē bhūmau niśumbhē bhīmavikramē ।
bhrataryatīva saṅkruddhaḥ prayayau hantumambikam ॥ 17 ॥

sa rathasthastathatyuccairgr̥hītaparamayudhaiḥ ।
bhujairastabhiratulairvyapyaśēsaṁ babhau nabhaḥ ॥ 18 ॥

tamayantaṁ samalōkya dēvī śaṅkhamavadayat ।
jyaśabdaṁ capi dhanusaścakaratīva duḥsaham ॥ 19 ॥

pūrayamasa kakubhō nijaghantasvanēna ca ।
samastadaityasainyanaṁ tējōvadhavidhayina ॥ 20 ॥

tataḥ siṁhō mahanadaistyajitēbhamahamadaiḥ ।
pūrayamasa gaganaṁ gaṁ tathaiva diśō daśa ॥ 21 ॥

tataḥ kalī samutpatya gaganaṁ ksmamatadayat ।
karabhyaṁ tanninadēna praksvanastē tirōhitaḥ ॥ 22 ॥

at-tat-tahasamaśivaṁ śivadūtī cakara ha ।
taiḥ śabdairasurastrēsuḥ śumbhaḥ kōpaṁ paraṁ yayau ॥ 23 ॥

duratmaṁstistha tisthēti vyajaharambika yada ।
tada jayētyabhihitaṁ dēvairakaśasaṁsthitaiḥ ॥ 24 ॥

śumbhēnagatya ya śaktirmukta jvalatibhīsana ।
ayantī vahnikūtabha sa nirasta mahōlkaya ॥ 25 ॥

siṁhanadēna śumbhasya vyaptaṁ lōkatrayantaram ।
nirghataniḥsvanō ghōrō jitavanavanīpatē ॥ 26 ॥

śumbhamuktañcharandēvī śumbhastatprahitañcharan ।
cicchēda svaśarairugraiḥ śataśō:’tha sahasraśaḥ ॥ 27 ॥

See Also  Ayyappa Mantra For Every Ayyappa Devotees Wearing Mudra Malai Songs Lyrics

tataḥ sa candika kruddha śūlēnabhijaghana tam ।
sa tadabhihatō bhūmau mūrchitō nipapata ha ॥ 28 ॥

tatō niśumbhaḥ samprapya cētanamattakarmukaḥ ।
ajaghana śarairdēvīṁ kalīṁ kēsarinaṁ tatha ॥ 29 ॥

punaśca kr̥tva bahūnamayutaṁ danujēśvaraḥ ।
cakrayudhēna ditijaśchadayamasa candikam ॥ 30 ॥

tatō bhagavatī kruddha durga durgartinaśinī ।
cicchēda tani cakrani svaśaraiḥ sayakaṁśca tan ॥ 31 ॥

tatō niśumbhō vēgēna gadamadaya candikam ।
abhyadhavata vai hantuṁ daityasēnasamavr̥taḥ ॥ 32 ॥

tasyapatata ēvaśu gadaṁ cicchēda candika ।
khadgēna śitadharēna sa ca śūlaṁ samadadē ॥ 33 ॥

śūlahastaṁ samayantaṁ niśumbhamamarardanam ।
hr̥di vivyadha śūlēna vēgaviddhēna candika ॥ 34 ॥

bhinnasya tasya śūlēna hr̥dayanniḥsr̥tōḥ ।
mahabalō mahavīryastisthēti purusō vadan ॥ 35 ॥

tasya niskramatō dēvī prahasya svanavattataḥ ।
śiraścicchēda khadgēna tatō:’savapatadbhuvi ॥ 36 ॥

tataḥ siṁhaścakhadōgradaṁstraksunnaśirōdharan ।
asuraṁstaṁstatha kalī śivadūtī tathaparan ॥ 37 ॥

kaumarīśaktinirbhinnaḥ kēcinnēśurmahasuraḥ ।
brahmanīmantrapūtēna tōyēnanyē nirakr̥taḥ ॥ 38 ॥

mahēśvarītriśūlēna bhinnaḥ pētustathaparē ।
varahītundaghatēna kēciccūrnīkr̥ta bhuvi ॥ 39 ॥

khandaṁ khandaṁ ca cakrēna vaisnavya danavaḥ kr̥taḥ ।
vajrēna caindrīhastagravimuktēna tathaparē ॥ 40 ॥

See Also  Sharabha Upanishat In English

kēcidvinēśurasuraḥ kēcinnasta mahahavat ।
bhaksitaścaparē kalīśivadūtīmr̥gadhipaiḥ ॥ 41 ॥

। ōṁ ।

iti śrīmarkandēyapuranē savarnikē manvantarē dēvīmahatmyē niśumbhavadhō nama navamō:’dhyayaḥ ॥ 9 ॥

– Chant Stotra in Other Languages –

Durga Saptasati Chapter 9 Nishumbha Vadha in English – SanskritKannadaTeluguTamil