Ganesha Shodasha Namavali In Sanskrit And English

Ganesha Stotrams – Ganesha Shodasha Namavali in Sanskrit:
श्री विघ्नेश्वर षोडश नामावलिः
ॐ सुमुखाय नमः
ॐ एकदन्ताय नमः
ॐ कपिलाय नमः
ॐ गजकर्णकाय नमः
ॐ लम्बोदराय नमः
ॐ विकटाय नमः
ॐ विघ्नराजाय नमः
ॐ गणाधिपाय नमः
ॐ धूम्रकेतवे नमः
ॐ गणाध्यक्षाय नमः
ॐ फालचन्द्राय नमः
ॐ गजाननाय नमः
ॐ वक्रतुण्डाय नमः
ॐ शूर्पकर्णाय नमः
ॐ हेरम्बाय नमः
ॐ स्कन्दपूर्वजाय नमः

श्री विघ्नेश्वर षोडशनाम स्तोत्रम्
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥ 1 ॥

धूम्र केतुः गणाध्यक्षो फालचन्द्रो गजाननः ।
वक्रतुण्ड श्शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥ 2 ॥

षोडशैतानि नामानि यः पठेत् शृणु यादपि ।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सर्व कार्येषु विघ्नस्तस्य न जायते ॥ 3 ॥

Ganesha Stotrams – Ganesha Shodasha Namavali in English
Sri vighnesvara sodasa namavalih
OM Sumukhaaya namaha
OM Ekadantaaya namaha
OM Kapilaaya namaha
OM Gajakarnakaaya namaha
OM Lambodaraaya namaha
OM Vikataaya namaha
OM Vighnaraajaaya namaha
OM Ganaadhipaaya namaha
OM Dhoomraketave namaha
OM Ganaadhyakshaaya namaha
OM Phaalacamdraaya namaha
OM Gajaananaaya namaha
OM VakratuMDaaya namaha
OM SoorpakarNaaya namaha
OM Herambaaya namaha
OM Skamdapoorvajaaya namaha

See Also  Sri Harihara Ashtottara Shatanama Stotram In English

Stotram
Sumukhaschaikadantascha kapilo gajakarnakah ।
Lambodarascha vikato vighnaraajo ganaadhipah ॥ 1 ॥

Dhoomra ketuh ganaadhyaksho phaalachandro gajaananah ।
Vakratunda Ssoorpakarnoherambah skandapoorvajah ॥ 2 ॥

Shodasaitaani naamaani yah pathet Srunu yaadapi ।
Vidyaarambhe vivaahe cha pravese nirgame tathaa ।
Samgraame sarva kaaryeshu vighnastasya na jaayate ॥ 3 ॥