Ganga Ashtakam In Sanskrit

॥ Ganga Ashtakam Sanskrit Lyrics ॥

॥ गङ्गाष्टकम् ॥
न शक्तास्त्वां स्तोतुं विधिहरिहरा जह्नतनये
गुणोत्कर्षाख्यानं त्वयि न घटते निर्गुणपदे ।
अतस्ते संस्तुत्यै कृतमतिरहं देवि सुधियां
विनिन्द्यो यद्वेदाश्चकितमभिगायन्ति भवतीम् ॥ १ ॥

तथाऽपि त्वां पापः पतितजनतोद्धारनिपुणे
प्रवृत्तोऽहं स्तोतुं प्रकृतिचलया बालकधिया ।
अतो दृष्टोत्साहे भवति भवभारैकदहने
मयि स्तुत्ये गङ्गे कुरु परकृपां पर्वतसुते ॥ २ ॥

न संसारे तावत्कलुषमिह यावत्तव पयो
दहत्यार्ये सद्यो दहन इव शुष्कं तृणचयम् ।
पलायन्ते दृष्ट्वा तव परिचरानन्तकजना
यथा वन्या वाऽन्ये वनपतिभयाद् वामनमृगाः ॥ ३ ॥

जना ये ते मातर्निधनसमये तोयकणिकां
मुखे कृत्वा प्राणाञ्जहति सुरसङ्घैरनुवृता ।
विमाने क्रीडन्तोऽमरपतिपदं यान्ति नियतं
कथा तेषां का वा जननि तव तीरे निवसताम् ॥ ४ ॥

शिवः सर्वाराध्यो जननि विषतापोपशमनं
चरीकर्तुं गङ्गे कलिकलुषभङ्गे पशुपतिः ।
जटायां सन्धत्त ललितलहरीं त्वां सुरनदी
त्वदन्या का वन्द्या परममहिता वा त्रिभुवने ॥ ५ ॥

जनस्तावन्मातर्दुरितभयतो बिभ्यति सृतौ
न यावत्त्वत्तीरं नयनपथमायाति विमलम् ।
यदाप्तं त्वत्तीरं तदनु दुरितानां न गणना
ततो गङ्गे! वन्द्या मुनिसमुदयास्त्वां न जहति ॥ ६ ॥

नमामि त्वां गङ्गे श्रुतिवनविहारैकनिपुणे
जगन्मातर्मातस्त्रिपुरहरसेव्ये विधिनुते ।
त्वमेवाद्या दुर्गा जनहितकृते त्वं द्रवमयी
स्वयं जाता देवि त्वमसि परमं ब्रह्म विदितम् ॥ ७ ॥

See Also  Sri Shiva Bhujanga Stotram In Sanskrit

कदा गङ्गे रम्ये तटमधिवसस्ते शिवनुते
शिवे दुर्गे मातः सकलफलदे देवदयिते ।
परेशे सर्वेशे श्रुतिशतनुते दक्षतनये
सदाऽहं सञ्जल्पन्निमिषमिव नेष्यामि दिवसान् ॥ ८ ॥

गङ्गाष्टकमिदं पुण्यं प्रभाते यः पठेच्छुचिः ।
सर्वाभीष्टं ततस्तस्मै ददाति सुरनिम्नगा ॥ ९ ॥

इति स्वामि-श्रीमदनन्तानन्दसरस्वतीविरचितं गङ्गाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Ganga Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil