Gaurangashtakam In Sanskrit

॥ Gaurangashtakam Sanskrit Lyrics ॥

॥ गौराङ्गाष्टकम् ॥
मलयसुवासितभूषितगात्रं
मूर्तिमनोहरविश्वपवित्रम् ।
पदनखराजितलज्जितचन्द्रे
शुद्धकनक रय गौर नमस्ते ॥ १ ॥

स्वगात्रपुलकलोचनपूर्णं
जीवदयामयतापविदीर्णम् ।
साङ्ख्यजलपतिनामसहस्रे
शुद्धकनक रय गौर नमस्ते ॥ २ ॥

हुङ्कृततर्जनगर्जनरङ्गे
लोचनकलियुगपाप स शङ्के ।
पदरजताडितदुष्टसमस्ते
शुद्धकनक जय गौर नमस्ते ॥ ३ ॥

सिंहगमन जिति ताण्डवलील
दीनदयामयतारणशील ।
अजभवश्रीहरिपदनखचन्द्रे
शुद्धकनक जय गौर नमस्ते ॥ ४ ॥

गौराङ्गवृतमालतिमाले
मेरुविलम्बितगङ्गाधारे ।
मन्दमधुरहासभासमुखचन्द्रे
शुद्धकनक जय गौर नमस्ते ॥ ५ ॥

फल्गुविराजितचन्दनभाल
कुङ्कुमरञ्जितदेहविशाल ।
उमापतिसेवितपदनखचन्द्रे
शुद्धकनक जय गौर नमस्ते ॥ ६ ॥

भक्तिपराधीनशान्तकवेश
गमनसुनर्तकभोगविशेष ।
मालाविराजितदेहसमस्ते
शुद्धकनक जय गौर नमस्ते ॥ ७ ॥

भोगविरक्तिकसंन्यासैवेश
शिखामोचनलोकप्रवेश ।
भक्तिविरक्तिप्रवर्तकचित्त
शुद्धकनक जय गौर नमस्ते ॥ ८ ॥

इति सार्वभौम भट्टाचार्यविरचितं गौराङ्गाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Gaurangashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Bhujangaprayat Ashtakam In Telugu