Gayatri Ramayana In English

॥ Sri Gayatri Ramayanam English Lyrics ॥

॥ śrī gayatrī ramayanam ॥
tapaḥ svadhyayanirataṁ tapasvī vagvidaṁ varam ।
naradaṁ paripapraccha valmīkirmunipuṅgavam ॥ 1 ॥

sa hatva raksasan sarvan yajñaghnan raghunandanaḥ ।
r̥sibhiḥ pūjitaḥ samyagyathēndrō vijayī pura ॥ 2 ॥

viśvamitrastu dharmatma śrutva janakabhasitam ।
vatsa rama dhanuḥ paśya iti raghavamabravīt ॥ 3 ॥

tustavasya tada vamśaṁ pravisya ca viśampatēḥ ।
śayanīyam narēndrasya tadasadya vyatisthata ॥ 4 ॥

vanavasaṁ hi saṅkhyaya vasaṁsyabharanani ca ।
bhartaramanugacchantyai sītayai śvaśurō dadhau ॥ 5 ॥

raja satyaṁ ca dharmaṁ ca raja kulavataṁ kulam ।
raja mata pita caiva raja hitakarō nr̥nam ॥ 6 ॥

nirīksya sa muhūrtaṁ tu dadarśa bharatō gurum ।
utajē ramamasīnaṁ jatamandaladharinam ॥ 7 ॥

yadi buddhiḥ kr̥ta drastuṁ agastyaṁ taṁ mahamunim ।
adyaiva gamanē buddhiṁ rōcayasva mahayaśaḥ ॥ 8 ॥

bharatasyaryaputrasya śvaśrūnaṁ mama ca prabhō ।
mr̥garūpamidaṁ vyaktaṁ vismayaṁ janayisyati ॥ 9 ॥

gaccha śīghramitō rama sugrīvaṁ taṁ mahabalam ।
vayasyaṁ taṁ kuru ksipramitō gatva:’dya raghava ॥ 10 ॥

dēśakalau pratīksasva ksamamanaḥ priyapriyē ।
sukhaduḥkhasahaḥ kalē sugrīva vaśagō bhava ॥ 11 ॥

See Also  Sree Durga Sahasranama Stotram In Sanskrit And English

vandyastē tu tapassiddhaḥ tapasa vītakalmasaḥ ।
prastavyaścapi sītayaḥ pravr̥ttiṁ vinayanvitaiḥ ॥ 12 ॥

sa nirjitya purīṁ śrēsthaṁ laṅkaṁ taṁ kamarūpinīm ।
vikramēna mahatējaḥ hanumanmarutatmajaḥ ॥ 13 ॥

dhanya dēvaḥ sa gandharvaḥ siddhaśca paramarsayaḥ ।
mama paśyanti yē nathaṁ ramaṁ rajīvalōcanam ॥ 14 ॥

maṅgalabhimukhī tasya sa tadasīnmahakapēḥ ।
upatasthē viśalaksī prayata havyavahanam ॥ 15 ॥

hitaṁ maharthaṁ mr̥du hētu saṁhitaṁ
vyatītakalayati sampratiksamam ।
niśamya tadvakyamupasthitajvaraḥ
prasaṅgavanuttaramētadabravīt ॥ 16 ॥

dharmatma raksasaṁ śrēsthaḥ sampraptō:’yaṁ vibhīsanaḥ ।
laṅkaiśvaryam dhruvaṁ śrīmanayaṁ prapnōtyakantakam ॥ 17 ॥

yō vajrapataśani sannipatan
na caksubhē napi cacala raja ।
sa ramabanabhihatō bhr̥śartaḥ
cacala capaṁ ca mumōca vīraḥ ॥ 18 ॥

yasya vikramamasadya raksasa nidhanaṁ gataḥ ।
taṁ manyē raghavaṁ vīraṁ narayanamanamayam ॥ 19 ॥

na tē dadarśirē ramaṁ dahantamarivahinīm ।
mōhitaḥ paramastrēna gandharvēna mahatmana ॥ 20 ॥

pranamya dēvatabhyaśca brahmanēbhyaśca maithilī ।
baddhañjaliputa cēdamuvacagni samīpataḥ ॥ 21 ॥

calanatparvatēndrasya gana dēvaśca kampitaḥ ।
cacala parvatī capi tadaślista mahēśvaram ॥ 22 ॥

See Also  Ashtamurtiraksha Stotram In English

daraḥ putraḥ puraṁ rastraṁ bhōgacchadanabhōjanam ।
sarvamēvavibhaktaṁ nō bhavisyati harīśvara ॥ 23 ॥

yamēva ratriṁ śatrughnaḥ parnaśalaṁ samaviśat ।
tamēva ratriṁ sīta:’pi prasūta darakadvayam ॥ 24 ॥

idaṁ ramayanaṁ kr̥tsnaṁ gayatrībījasamyutam ।
trisandhyaṁ yaḥ pathēnnityaṁ sarvapapaiḥ pramucyatē ॥

iti śrī gayatrī ramayanam sampūrnam ॥

– Chant Stotra in Other Languages –

Gayatri Ramayana in Sanskrit – English –  KannadaTeluguTamil