Gopi Gitam / Gopika Gitam In English

॥ Gopi Gitam / Gopika Gitam English Lyrics ॥

॥ gōpī gītam (gōpika gītam) ॥

gōpya ūcuḥ ।

jayati tē:’dhikaṁ janmana vrajaḥ
śrayata indira śaśvadatra hi ।
dayita dr̥śyataṁ diksu tavaka-
stvayi dhr̥tasavastvaṁ vicinvatē ॥ 1 ॥

śaradudaśayē sadhujatasat
sarasijōdaraśrīmusa dr̥śa ।
suratanatha tē:’śulkadasika
varada nighnatō nēha kiṁ vadhaḥ ॥ 2 ॥

visajalapyayad vyalaraksasad
varsamarutad vaidyutanalat ।
vr̥samayatmajad viśvatōbhaya-
dr̥sabha tē vayaṁ raksita muhuḥ ॥ 3 ॥

na khalu gōpikanandanō bhava-
nakhiladēhinamantaratmadr̥k ।
vikhanasa:’rthitō viśvaguptayē
sakha udēyivan satvataṁ kulē ॥ 4 ॥

viracitabhayaṁ vr̥snidhurya tē
śaranamīyusaṁ saṁsr̥tērbhayat ।
karasarōruhaṁ kanta kamadaṁ
śirasi dhēhi naḥ śrīkaragraham ॥ 5 ॥

vrajajanartihan vīra yōsitaṁ
nijajanasmayadhvaṁsanasmita ।
bhaja sakhē bhavatkiṅkarīḥ sma nō
jalaruhananaṁ caru darśaya ॥ 6 ॥

pranatadēhinaṁ papakarśanaṁ
tr̥nacaranugaṁ śrīnikētanam ।
phaniphanarpitaṁ tē padambujaṁ
kr̥nu kucēsu naḥ kr̥ndhi hr̥cchayam ॥ 7 ॥

madhuraya gira valguvakyaya
budhamanōjñaya puskarēksana ।
vidhikarīrima vīra muhyatī-
radharasīdhuna:’:’pyayayasva naḥ ॥ 8 ॥

tava kathamr̥taṁ taptajīvanaṁ
kavibhirīditaṁ kalmasapaham ।
śravanamaṅgalaṁ śrīmadatataṁ
bhuvi gr̥nanti tē bhūrida janaḥ ॥ 9 ॥

See Also  108 Names Of Shukra In English – Sukra Grah Namavali

prahasitaṁ priya prēmavīksitaṁ
viharanaṁ ca tē dhyanamaṅgalam ।
rahasi saṁvidō ya hr̥dispr̥śaḥ
kuhaka nō manaḥ ksōbhayanti hi ॥ 10 ॥

calasi yadvrajaccarayan paśūn
nalinasundaraṁ natha tē padam ।
śilatr̥naṅkuraiḥ sīdatīti naḥ
kalilataṁ manaḥ kanta gacchati ॥ 11 ॥

dinapariksayē nīlakuntalai-
rvanaruhananaṁ bibhradavr̥tam ।
ghanarajasvalaṁ darśayanmuhu-
rmanasi naḥ smaraṁ vīra yacchasi ॥ 12 ॥

pranatakamadaṁ padmajarcitaṁ
dharanimandanaṁ dhyēyamapadi ।
caranapaṅkajaṁ śantamaṁ ca tē
ramana naḥ stanēsvarpayadhihan ॥ 13 ॥

suratavardhanaṁ śōkanaśanaṁ
svaritavēnuna susthu cumbitam ।
itararagavismaranaṁ nr̥naṁ
vitara vīra nastē:’dharamr̥tam ॥ 14 ॥

atati yadbhavanahni kananaṁ
trutiryugayatē tvamapaśyatam ।
kutilakuntalaṁ śrīmukhaṁ ca tē
jada udīksataṁ paksmakr̥ddr̥śam ॥ 15 ॥

patisutanvayabhratr̥bandhava-
nativilaṅghya tē:’ntyacyutagataḥ ।
gatividastavōdgītamōhitaḥ
kitava yōsitaḥ kastyajēnniśi ॥ 16 ॥

rahasi saṁvidaṁ hr̥cchayōdayaṁ
prahasitananaṁ prēmavīksanam ।
br̥haduraḥ śriyō vīksya dhama tē
muhuratispr̥ha muhyatē manaḥ ॥ 17 ॥

vrajavanaukasaṁ vyaktiraṅga tē
vr̥jinahantryalaṁ viśvamaṅgalam ।
tyaja manak ca nastvatspr̥hatmanaṁ
svajanahr̥drujaṁ yannisūdanam ॥ 18 ॥

yattē sujatacaranamburuhaṁ stanēsu
bhītaḥ śanaiḥ priya dadhīmahi karkaśēsu ।
tēnatavīmatasi tadvyathatē na kiṁsvit
kūrpadibhirbhramati dhīrbhavadayusaṁ naḥ ॥ 19 ॥

See Also  Shri Karthikeya Karavalamba Stotram In English

[** adhika ślōkaḥ –
śrī śuka uvaca –
iti gōpyaḥ pragayantyaḥ pralapantyaścacitradha ।
ruruduḥ susvaraṁ rajan kr̥snadarśanalalasaḥ ॥

tasamavirabhūcchauriḥ smayamanamukhambujaḥ ।
pītambaradharaḥ sragvī saksanmanmathamanmathaḥ ॥

**]

iti śrīmadbhagavata mahapuranē paramahaṁsyaṁ saṁhitayaṁ
daśamaskandhē pūrvardhē rasakrīdayaṁ gōpīgītaṁ namaikatriṁśō:’dhyayaḥ ॥

॥ – Chant Stotras in other Languages –


Gopi Gitam / Gopika Gitam in Sanskrit – English – KannadaTeluguTamil