Jayaditya Ashtak In English

॥ Jayaditya Ashtak English Lyrics ॥

jayadityastotram athava jayadityastakam
na tvam krtah kevalasamsrutasca yajusyevam vyaharatyadideva! ।
caturvidha bharati duraduram dhrstah staumi svarthakamah ksamaitat ॥ 1 ॥

martandasuryamsuravistathendro bhanurbhagasca’ryama svarnaretah ॥ 2 ॥

divakaro mitravisnusca deva! khyatastvam vai dvadasatma namaste ।
lokatrayam vai tava garbhageham jaladharah procyase kham samagram ॥ 3 ॥

naksatramala kusumabhimala tasmai namo vyomalingaya tubhyam ॥ 4 ॥

tvam devadevastvamanathanathastvam prapyapalah krpane krpaluh ।
tvam netranetram janabuddhibuddhirakasakaso jaya jivajivah ॥ 5 ॥

daridryadaridrya nidhe nidhinamamangalamangala sarmasarma ।
rogaprarogah prathitah prthivyam ciram jaya”ditya! jaya”prameya! ॥ 6 ॥

vyadhigrastam kustharogabhibhutam bhagnaghranam sirnadeham visamjnam ।
mata pita bandhavah santyajanti sarvaistyaktam pasi ko’sti tvadanyah ॥ 7 ॥

tvam me pita tvam janani tvameva tvam me gururbandhavasca tvameva ।
tvam me dharmastvanca me moksamargo dasastubhyam tyaja va raksa deva! ॥ 8 ॥

papo’smi mudho’smi mahograkarma raudro’smi na”caranidhanamasmi ।
tathapi tubhyam pranipatya padayorjayam bhaktanamarpayam srijayarka! ॥ 9 ॥

phalasrutih
narada uvaca-
evam stuto jayadityah kamathena mahatmana ।
snigdhagambhirayavaca praha tam prahasanniva ॥ 10 ॥

See Also  Sri Maha Saraswati Stavam In English

jayadityastakamidam yattvaya parikirtitam ।
anenastosyate yo mambhuvi tasya na durlabham ॥ 11 ॥

ravivare visesena mam samabhyarcya yah pathet ।
tasya roganasisyanti daridryanca na samsayah ॥ 12 ॥

tvaya ca tositovatsatavadadmivarantvamum ।
sarvajno bhuvi bhutva tvam tato muktimavapsyasi ॥ 13 ॥

tvatpita smrtikarasca bhavisyati dvijarcitah ।
sthanasya’sya na nasasca kadacitprabhavisyati ॥ 14 ॥

na caitatsthanakam vatsa parityaksyami karhicit ।
evamuktva sa bhagavanbrahmanairarcitah stutah ॥ 15 ॥

anujnapya dvijendramstamstatraiva’ntardadhe prabhuh ।
evam partha samutpanno jayadityo’tra bhutale ॥ 16 ॥

asvine masi samprapte ravivare ca suvrata!
asvine bhanuvarena yo jayadityamarcayet ॥ 17 ॥

kotitirthe narah snatva brahmahatyam vyapohati ।
pujanadraktamalyaisca raktacandanakunkumaih ॥ 18 ॥

lepanadgandhadhupadyairnaivedyairghrtapayasaih ।
brahmaghnasca surapasca steyi ca gurutalpagah ॥ 19 ॥

mucyate sarvapapebhyah suryalokanca gacchati ।
putradaradhananyayuh prapya samsarikam sukham ॥ 20 ॥

istakamaih samayuktah suryaloke ciram vaset ॥ 21 ॥

sarvesu ravivaresu jayadityasya darsanam ।
kirtanam smaranam vapi sarvarogopasantikam ॥ 22 ॥

anadinidhanam devamavyaktam tejasannidhim ।
ye bhaktaste ca liyante saurasthane niramaye ॥ 23 ॥

See Also  Lord Shiva Ashtakam 4 In Bengali

suryoparage samprapte ravikupe samahitah ।
snanam yah kurute partha homam kuryatprayatnatah ॥ 24 ॥

danam caiva yathasaktya jayadityagratahsthitah ।
tasya punyasya mahatmyam srunusvaikamanajaya ॥ 25 ॥

kuruksetresu yatpunyam prabhase puskaresu ca ।
varanasyanca yatpunyam prayage naimise’pi va ।
tatpunyam labhate martyo jayadityaprasadatah ॥ 26 ॥

iti sriskande mahapurane ekasitisahasryam samhitayam
prathame mahesvarakhande kaumarikakhande
jayadityamahatmyavarnananamaikapancasattamo’dhyaye
jayadityastakam ॥ 1 ॥

– Chant Stotra in Other Languages –

Jayaditya Stotram » Jayaditya Ashtak Lyrics in Sanskrit » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil