Mooka Panchasati-Mandasmitha Satakam (2) In English

॥ Mooka Panchasati-Mandasmitha Satakam (2) English Lyrics ॥

॥ mūkapañcaśati – 2 – padaravindaśatakam ॥

mahimnaḥ panthanaṁ madanaparipanthipranayini
prabhurnirnētuṁ tē bhavati yatamanō:’pi katamaḥ ।
tathapi śrīkañcīvihr̥tirasikē kō:’pi manasō
vipakastvatpadastutividhisu jalpakayati mam ॥ 1 ॥

galagrahī paurandarapuravanīpallavarucaṁ
dhr̥taprathamyanamarunamahasamadimaguruḥ ।
samindhē bandhūkastabakasahayudhva diśi diśi
prasarpankamaksyaścaranakirananamarunima ॥ 2 ॥

maralīnaṁ yanabhyasanakalanamūlaguravē
daridranaṁ tranavyatikarasurōdyanataravē ।
tamaskandapraudhiprakatanatiraskarapatavē
janō:’yaṁ kamaksyaścarananalinaya spr̥hayatē ॥ 3 ॥

vahantī saindūrīṁ saranimavanamramarapurī-
purandhrīsīmantē kavikamalabalarkasusama ।
trayīsīmantinyaḥ stanatatanicōlarunapatī
vibhantī kamaksyaḥ padanalinakantirvijayatē ॥ 4 ॥

pranamrībhūtasya pranayakalahatrastamanasaḥ
smararatēścūdaviyati gr̥hamēdhī himakaraḥ ।
yayōḥ sandhyaṁ kantiṁ vahati susamabhiścaranayōḥ
tayōrmē kamaksya hr̥dayamapatandraṁ viharatam ॥ 5 ॥

yayōḥ pīthayantē vibudhamukutīnaṁ patalika
yayōḥ saudhayantē svayamudayabhajō bhanitayaḥ ।
yayōḥ dasayantē sarasijabhavadyaścaranayōḥ
tayōrmē kamaksya dinamanu varīvartu hr̥dayam ॥ 6 ॥

nayantī saṅkōcaṁ sarasijarucaṁ dikparisarē
sr̥jantī lauhityaṁ nakhakiranacandrardhakhacita ।
kavīndranaṁ hr̥tkairavavikasanōdyōgajananī
sphurantī kamaksyaḥ caranarucisandhya vijayatē ॥ 7 ॥

viravairmañjīraiḥ kimapi kathayantīva madhuraṁ
purastadanamrē puravijayini smēravadanē ।
vayasyēva praudha śithilayati ya prēmakalaha-
prarōhaṁ kamaksyaḥ caranayugalī sa vijayatē ॥ 8 ॥

suparvastrīlōlalakaparicitaṁ satpadakulaiḥ
sphurallaksaragaṁ tarunataranijyōtirarunaiḥ ।
bhr̥taṁ kantyambhōbhiḥ visr̥maramarandaiḥ sarasijaiḥ
vidhattē kamaksyaḥ caranayugalaṁ bandhupadavīm ॥ 9 ॥

rajaḥsaṁsargē:’pi sthitamarajasamēva hr̥dayē
paraṁ raktatvēna sthitamapi viraktaikaśaranam ।
alabhyaṁ mandanaṁ dadhadapi sada mandagatitaṁ
vidhattē kamaksyaḥ caranayugamaścaryalaharīm ॥ 10 ॥

jatala mañjīrasphuradarunaratnaṁśunikaraiḥ
nisidantī madhyē nakharucijharīgaṅgapayasam ।
jagattranaṁ kartuṁ mama janani kamaksi niyataṁ
tapaścaryaṁ dhattē tava caranapathōjayugalī ॥ 11 ॥

tulakōtidvandvakkanitabhanitabhītivacasōḥ
vinamraṁ kamaksī visr̥maramahaḥpatalitayōḥ ।
ksanaṁ vinyasēna ksapitatamasōrmē lalitayōḥ
punīyanmūrdhanaṁ puraharapurandhrī caranayōḥ ॥ 12 ॥

bhavani druhyētaṁ bhavanibiditēbhyō mama muhu-
stamōvyamōhēbhyastava janani kamaksi caranau ।
yayōrlaksabindusphuranadharanaddhūrjatijata-
kutīra śōnaṅkaṁ vahati vapurēnaṅkakalika ॥ 13 ॥

pavitrīkuryurnaḥ padatalabhuvaḥ patalarucaḥ
paragastē papapraśamanadhurīnaḥ paraśivē ।
kanaṁ labdhuṁ yēsaṁ nijaśirasi kamaksi vivaśa
valantō vyatanvantyahamahamikaṁ madhavamukhaḥ ॥ 14 ॥

balakamalabhirnakharucimayībhiḥ parivr̥tē
vinamrasvarnarīvikacakacakalambudakulē ।
sphurantaḥ kamaksksi sphutadalitabandhūkasuhr̥da-
statillēkhayantē tava caranapathōjakiranaḥ ॥ 15 ॥

saragaḥ sadvēsaḥ prasr̥marasarōjē pratidinaṁ
nisargadakramanvibudhajanamūrdhanamadhikam ।
kathaṅkaraṁ mataḥ kathaya padapadmastava sataṁ
natanaṁ kamaksi prakatayati kaivalyasaranim ॥ 16 ॥

japalaksmīśōnō janitaparamajñananalinī-
vikasavyasaṅgō viphalitajagajjadyagarima ।
manaḥpūrvadriṁ mē tilakayatu kamaksi tarasa
tamaskandadrōhī tava caranapathōjaramanaḥ ॥ 17 ॥

namaskurmaḥ prēṅkhanmanikatakanīlōtpalamahaḥ-
payōdhau riṅkhadbhirnakhakiranaphēnairdhavalitē ।
sphutaṁ kurvanaya prabalacaladaurvanalaśikha-
vitarkaṁ kamaksyaḥ satatamarunimnē caranayōḥ ॥ 18 ॥

śivē paśayētamalaghuni tamaḥkūpakuharē
dinadhīśayētaṁ mama hr̥dayapathōjavipinē ।
nabhōmasayētaṁ sarasakavitarītisariti
tvadīyau kamaksi prasr̥takiranau dēvi caranau ॥ 19 ॥

nisaktaṁ śrutyantē nayanamiva sadvr̥ttaruciraiḥ
samairjustaṁ śuddhairadharamiva ramyairdvijaganaiḥ ।
śivē vaksōjanmadvitayamiva muktaśritamumē
tvadīyaṁ kamaksi pranataśaranaṁ naumi caranam ॥ 20 ॥

namasyasaṁsajjannamuciparipanthipranayinī-
nisargaprēṅkhōlatkuralakulakalahiśabalē ।
nakhacchayadugdhōdadhipayasi tē vaidrumarucaṁ
pracaraṁ kamaksi pracurayati padabjasusama ॥ 21 ॥

kada dūrīkartuṁ katuduritakakōlajanitaṁ
mahantaṁ santapaṁ madanaparipanthipriyatamē ।
ksanattē kamaksi tribhuvanaparītapaharanē
patīyaṁsaṁ lapsyē padakamalasēvamr̥tarasam ॥ 22 ॥

yayōḥ sandhyaṁ rōciḥ satatamarunimnē spr̥hayatē
yayōścandrī kantiḥ paripatati dr̥stva nakharucim ।
yayōḥ pakōdrēkaṁ pipathisati bhaktya kisalayaṁ
mradimnaḥ kamaksya manasi caranau tau tanumahē ॥ 23 ॥

jagannēdaṁ nēdaṁ paramiti parityajya yatibhiḥ
kuśagrīyasvantaiḥ kuśaladhisanaiḥ śastrasaranau ।
gavēsyaṁ kamaksi dhruvamakr̥takanaṁ girisutē
giramaidamparyaṁ tava caranapadmaṁ vijayatē ॥ 24 ॥

kr̥tasnanaṁ śastramr̥tasarasi kamaksi nitaraṁ
dadhanaṁ vaiśadyaṁ kalitarasamanandasudhaya ।
alaṅkaraṁ bhūmērmunijanamanaścinmayamaha-
payōdhērantassthaṁ tava caranaratnaṁ mr̥gayatē ॥ 25 ॥

manōgēhē mōhōdbhavatimirapūrnē mama muhuḥ
daridranīkurvandinakarasahasrani kiranaiḥ ।
vidhattaṁ kamaksi prasr̥maratamōvañcanacanaḥ
ksanardhaṁ sannidhyaṁ caranamanidīpō janani tē ॥ 26 ॥

kavīnaṁ cētōvannakhararucisamparki vibudha-
sravantīsrōtōvatpatumukharitaṁ haṁsakaravaiḥ ।
dinarambhaśrīvanniyatamarunacchayasubhagaṁ
madantaḥ kamaksyaḥ sphuratu padapaṅkēruhayugam ॥ 27 ॥

See Also  Kodekaade Veede In English

sada kiṁ samparkatprakr̥tikathinairnakimukutaiḥ
tatairnīharadrēradhikamanuna yōgimanasa ।
vibhintē sammōhaṁ śiśirayati bhaktanapi dr̥śam
adr̥śyaṁ kamaksi prakatayati tē padayugalam ॥ 28 ॥

pavitrabhyamamba prakr̥timr̥dulabhyaṁ tava śivē
padabhyaṁ kamaksi prasabhamabhibhūtaiḥ sacakitaiḥ ।
pravalairambhōjairapi ca vanavasavratadaśaḥ
sadaivarabhyantē paricaritananadvijaganaiḥ ॥ 29 ॥

ciraddr̥śya haṁsaiḥ kathamapi sada haṁsasulabhaṁ
nirasyantī jadyaṁ niyatajadamadhyaikaśaranam ।
adōsavyasaṅga satatamapi dōsaptimalinaṁ
payōjaṁ kamaksyaḥ parihasati padabjayugalī ॥ 30 ॥

suranamanandaprabalanataya mandanataya
nakhēndujyōtsnabhirvisr̥maratamaḥkhandanataya ।
payōjaśrīdvēsavrataratataya tvaccaranayōḥ
vilasaḥ kamaksi prakatayati naiśakaradaśam ॥ 31 ॥

sitimna kantīnaṁ nakharajanusaṁ padanalina-
cchavīnaṁ śōnimna tava janani kamaksi namanē ।
labhantē mandaragrathitanavabandhūkakusuma-
srajaṁ samīcīnyaṁ surapurapurandhrīkacabharaḥ ॥ 32 ॥

sphuranmadhyē śuddhē nakhakiranadugdhabdhipayasaṁ
vahannabjaṁ cakraṁ daramapi ca lēkhatmakataya ।
śritō matsyaṁ rūpaṁ śriyamapi dadhanō nirupamaṁ
tridhama kamaksyaḥ padanalinanama vijayatē ॥ 33 ॥

nakhaśrīsannaddhastabakanicitaḥ svaiśca kiranaiḥ
piśaṅgaiḥ kamaksi prakatitalasatpallavaruciḥ ।
sataṁ gamyaḥ śaṅkē sakalaphaladata surataruḥ
tvadīyaḥ padō:’yaṁ tuhinagirirajanyatanayē ॥ 34 ॥

vasatkurvanmañjīrajakalakalaiḥ karmalaharī-
havīmsi prōddandaṁ jvalati paramajñanadahanē ।
mahīyankamaksi sphutamahasi jōhōti sudhiyaṁ
manōvēdyaṁ matastava caranayajva girisutē ॥ 35 ॥

mahamantraṁ kiñcinmanikatakanadairmr̥du japan
ksipandiksu svacchaṁ nakharucimayaṁ bhasmanarajaḥ ।
natanaṁ kamaksi prakr̥tipaturuccatya mamata-
piśacīṁ padō:’yaṁ prakatayati tē mantrikadaśam ॥ 36 ॥

udītē bōdhēndau tamasi nitaraṁ jagmusi daśaṁ
daridraṁ kamaksi prakatamanuragaṁ vidadhatī ।
sitēnacchadyaṅgaṁ nakharucipatēnaṅghriyugalī-
purandhrī tē mataḥ svayamabhisaratyēva hr̥dayam ॥ 37 ॥

dinarambhaḥ sampannalinavipinanamabhinavō
vikasō vasantaḥ sukavipikalōkasya niyataḥ ।
pradōsaḥ kamaksi prakataparamajñanaśaśina-
ścakasti tvatpadasmaranamahima śailatanayē ॥ 38 ॥

dhr̥tacchayaṁ nityaṁ sarasiruhamaitrīparicitaṁ
nidhanaṁ dīptīnaṁ nikhilajagataṁ bōdhajanakam ।
mumuksūnaṁ margaprathanapatu kamaksi padavīṁ
padaṁ tē pataṅgīṁ parikalayatē parvatasutē ॥ 39 ॥

śanaistīrtva mōhambudhimatha samarōdhumanasaḥ
kramatkaivalyakhyaṁ sukr̥tisulabhaṁ saudhavalabhīm ।
labhantē niḥśrēnīmiva jhatiti kamaksi caranaṁ
puraścaryabhistē puramathanasīmantini janaḥ ॥ 40 ॥

pracandartiksōbhapramathanakr̥tē pratibhasari-
tpravahaprōddandīkaranajaladaya pranamatam ।
pradīpaya praudhē bhavatamasi kamaksi carana-
prasadaunmukhyaya spr̥hayati janō:’yaṁ janani tē ॥ 41 ॥

marudbhiḥ saṁsēvya satatamapi cañcalyarahita
sadarunyaṁ yantī parinatidaridranasusama ।
gunōtkarsanmañjīrakakalakalaistarjanapatuḥ
pravalaṁ kamaksyaḥ parihasati padabjayugalī ॥ 42 ॥

jagadraksadaksa jalajaruciśiksapatutara
surairnamya ramya satatamabhigamya budhajanaiḥ ।
dvayī līlalōla śrutisu surapaladimukutī-
tatīsīmadhama tava janani kamaksi padayōḥ ॥ 43 ॥

giraṁ dūrau cōrau jadimatimiranaṁ kr̥tajaga-
tparitranau śōnau munihr̥dayalīlaikanipunau ।
nakhaiḥ smērau sarau nigamavacasaṁ khanditabhava-
grahōnmadau padau tava janani kamaksi kalayē ॥ 44 ॥

aviśrantaṁ paṅkaṁ yadapi kalayanyavakamayaṁ
nirasyankamaksi pranamanajusaṁ paṅkamakhilam ।
tulakōtidvandaṁ dadhadapi ca gacchannatulataṁ
giraṁ margaṁ padō girivarasutē laṅghayati tē ॥ 45 ॥

pravalaṁ savrīlaṁ vipinavivarē vēpayati ya
sphurallīlaṁ balatapamadhikabalaṁ vadati ya ।
ruciṁ sandhyaṁ vandhyaṁ viracayati ya vardhayatu sa
śivaṁ mē kamaksyaḥ padanalinapatalyalaharī ॥ 46 ॥

kiranjyōtsnarītiṁ nakhamukharuca haṁsamanasaṁ
vitanvanaḥ prītiṁ vikacatarunambhōruharuciḥ ।
prakaśaḥ śrīpadastava janani kamaksi tanutē
śaratkalapraudhiṁ śaśiśakalacūdapriyatamē ॥ 47 ॥

nakhaṅkūrasmēradyutivimalagaṅgambhasi sukhaṁ
kr̥tasnanaṁ jñanamr̥tamamalamasvadya niyatam ।
udañcanmañjīrasphuranamanidīpē mama manō
manōjñē kamaksyaścaranamaniharmyē viharatam ॥ 48 ॥

bhavambhōdhau naukaṁ jadimavipinē pavakaśikha-
mamartyēndradīnamadhimakutamuttaṁsakalikam ।
jagattapē jyōtsnamakr̥takavacaḥpañjaraputē
śukastrīṁ kamaksya manasi kalayē padayugalīm ॥ 49 ॥

paratmaprakaśyapratiphalanacuñcuḥ pranamataṁ
manōjñastvatpadō manimukuramudraṁ kalayatē ।
yadīyaṁ kamaksi prakr̥timasr̥naḥ śōdhakadaśaṁ
vidhatuṁ cēsthantē balaripuvadhūtīkacabharaḥ ॥ 50 ॥

aviśrantaṁ tisthannakr̥takavacaḥkandaraputī-
kutīrantaḥ praudhaṁ nakharucisatalīṁ prakatayan ।
pracandaṁ khandatvaṁ nayatu mama kamaksi tarasa
tamōvētandēndraṁ tava caranakanthīravapatiḥ ॥ 51 ॥

purastatkamaksi pracurarasamakhandalapurī-
purandhrīnaṁ lasyaṁ tava lalitamalōkya śanakaiḥ ।
nakhaśrībhiḥ smēra bahu vitanutē nūpuraravai-
ścamatkr̥tya śaṅkē caranayugalī caturacanaḥ ॥ 52 ॥

sarōjaṁ nindantī nakhakiranakarpūraśiśira
nisikta mararērmukutaśaśirēkhahimajalaiḥ ।
sphurantī kamaksi sphutarucimayē pallavacayē
tavadhattē maitrīṁ pathikasudr̥śa padayugalī ॥ 53 ॥

See Also  Ekkuva Kulajudaina In English

natanaṁ sampattēranavaratamakarsanajapaḥ
prarōhatsaṁsaraprasaragarimastambhanajapaḥ ।
tvadīyaḥ kamaksi smaraharamanōmōhanajapaḥ
patīyannaḥ payatpadanalinamañjīraninadaḥ ॥ 54 ॥

vitanvītha nathē mama śirasi kamaksi kr̥paya
padambhōjanyasaṁ paśuparibr̥dhapranadayitē ।
pibantō yanmudraṁ prakatamupakampaparisaraṁ
dr̥śa nanandyantē nalinabhavanarayanamukhaḥ ॥ 55 ॥

pranamōdyadbr̥ndarakamukutamandarakalika-
vilōlallōlambaprakaramayadhūmapracurima ।
pradīptaḥ padabjadyutivitatipatalyalaharī-
kr̥śanuḥ kamaksya mama dahatu saṁsaravipinam ॥ 56 ॥

valaksaśrīrr̥ksadhipaśiśusadr̥ksaistava nakhaiḥ
jighr̥ksurdaksatvaṁ sarasiruhabhiksutvakaranē ।
ksananmē kamaksi ksapitabhavasaṅksōbhagarima
vacōvaicaksanyaṁ caranayugalī paksmalayatat ॥ 57 ॥

samantatkamaksi ksatatimirasantanasubhagan
anantabhirbhabhirdinamanu digantanviracayan ।
ahantaya hanta mama jadimadantavalahariḥ
vibhintaṁ santapaṁ tava caranacintamanirasau ॥ 58 ॥

dadhanō bhasvattamamr̥tanilayō lōhitavapuḥ
vinamranaṁ saumyō gururapi kavitvaṁ ca kalayan ।
gatau mandō gaṅgadharamahisi kamaksi bhajataṁ
tamaḥkēturmatastava caranapadmō vijayatē ॥ 59 ॥

nayantīṁ dasatvaṁ nalinabhavamukhyanasulabha-
pradanaddīnanamamaratarudaurbhagyajananīm ।
jagajjanmaksēmaksayavidhisu kamaksi padayō-
rdhurīnamīstē karastava bhanitumahōpurusikam ॥ 60 ॥

janō:’yaṁ santaptō janani bhavacandaṁśukiranaiḥ
alabdhvaikaṁ śītaṁ kanamapi parajñanapayasaḥ ।
tamōmargē panthastava jhatiti kamaksi śiśiraṁ
padambhōjacchayaṁ paramaśivajayē mr̥gayatē ॥ 61 ॥

jayatyamba śrīmannakhakiranacīnaṁśukamayaṁ
vitanaṁ bibhranē suramukutasaṅghattamasr̥nē ।
nijarunyaksaumastaranavati kamaksi sulabha
budhaiḥ saṁvinnarī tava caranamanikyabhavanē ॥ 62 ॥

pratīmaḥ kamaksi sphuritatarunadityakirana-
śriyō mūladravyaṁ tava caranamadrīndratanayē ।
surēndraśamapūrayati yadasau dhvantamakhilaṁ
dhunītē digbhaganapi ca mahasa patalayatē ॥ 63 ॥

mahabhasyavyakhyapatuśayanamarōpayati va
smaravyaparērsyapiśunanitilaṁ karayati va ।
dvirēphanamadhyasayati satataṁ vadhivasatiṁ
pranamraṅkamaksyaḥ padanalinamahatmyagarima ॥ 64 ॥

vivēkambhassrōtassnapanaparipatīśiśiritē
samībhūtē śastrasmaranahalasaṅkarsanavaśat ।
sataṁ cētaḥksētrē vapati tava kamaksi caranō
mahasaṁvitsasyaprakaravarabījaṁ girisutē ॥ 65 ॥

dadhanō mandarastabakaparipatīṁ nakharuca
vahandīptaṁ śōnaṅgulipatalacampēyakalikam ।
aśōkōllasaṁ naḥ pracurayatu kamaksi caranō
vikasī vasantaḥ samaya iva tē śarvadayitē ॥ 66 ॥

nakhaṁśupracuryaprasr̥maramaralalidhavalaḥ
sphuranmañjīrōdyanmarakatamahaśśaivalayutaḥ ।
bhavatyaḥ kamaksi sphutacaranapatalyakapatō
nadaḥ śōnabhikhyō nagapatitanūjē vijayatē ॥ 67 ॥

dhunanaṁ paṅkaughaṁ paramasulabhaṁ kantakakulaiḥ
vikasavyasaṅgaṁ vidadhadaparadhīnamaniśam ।
nakhēndujyōtsnabhirviśadaruci kamaksi nitaram
asamanyaṁ manyē sarasijamidaṁ tē padayugam ॥ 68 ॥

karīndraya druhyatyalasagatilīlasu vimalaiḥ
payōjairmatsaryaṁ prakatayati kamaṁ kalayatē ।
padambhōjadvandvaṁ tava tadapi kamaksi hr̥dayaṁ
munīnaṁ śantanaṁ kathamaniśamasmai spr̥hayatē ॥ 69 ॥

nirasta śōnimna caranakirananaṁ tava śivē
samindhana sandhyaruciracalarajanyatanayē ।
asamarthyadēnaṁ paribhavitumētatsamarucaṁ
sarōjanaṁ janē mukulayati śōbhaṁ pratidinam ॥ 70 ॥

upadiksaddaksyaṁ tava carananama gururasau
maralanaṁ śaṅkē masr̥nagatilalityasaranau ।
atastē nistandraṁ niyatamamuna sakhyapadavīṁ
prapannaṁ pathōjaṁ prati dadhati kamaksi kutukam ॥ 71 ॥

dadhanaiḥ saṁsargaṁ prakr̥timalinaiḥ satpadakulaiḥ
dvijadhīśaślaghavidhisu vidadhadbhirmukulatam ।
rajōmiśraiḥ padmairniyatamapi kamaksi padayōḥ
virōdhastē yuktō visamaśaravairipriyatamē ॥ 72 ॥

kavitvaśrīmiśrīkarananipunau raksanacanau
vipannanaṁ śrīmannalinamasr̥nau śōnakiranau ।
munīndranamantaḥkaranaśaranau mandasaranau
manōjñau kamaksya duritaharanau naumi caranau ॥ 73 ॥

parasmatsarvasmadapi ca parayōrmuktikarayōḥ
nakhaśrībhirjyōtsnakalitatulayōstamratalayōḥ ।
nilīyē kamaksya nigamanutayōrnakinatayōḥ
nirastaprōnmīlannalinamadayōrēva padayōḥ ॥ 74 ॥

svabhavadanyōnyaṁ kisalayamapīdaṁ tava padaṁ
mradimna śōnimna bhagavati dadhatē sadr̥śatam ।
vanē pūrvasyēccha satatamavanē kiṁ tu jagataṁ
parasyētthaṁ bhēdaḥ sphurati hr̥di kamaksi sudhiyam ॥ 75 ॥

kathaṁ vacalō:’pi prakatamanimañjīraninadaiḥ
sadaivanandardranviracayati vacamyamajanan ।
prakr̥tya tē śōnacchavirapi ca kamaksi caranō
manīsanairmalyaṁ kathamiva nr̥naṁ maṁsalayatē ॥ 76 ॥

calattr̥snavīcīparicalanaparyakulataya
muhurbhrantastantaḥ paramaśivavamaksi paravan ।
titīrsuḥ kamaksi pracuratarakarmambudhimamuṁ
kadahaṁ lapsyē tē caranamanisētuṁ girisutē ॥ 77 ॥

viśusyantyaṁ prajñasariti duritagrīsmasamaya-
prabhavēna ksīnē sati mama manaḥkēkini śuca ।
tvadīyaḥ kamaksi sphuritacaranambhōdamahima
nabhōmasatōpaṁ nagapatisutē kiṁ na kurutē ॥ 78 ॥

vinamranaṁ cētōbhavanavalabhīsīmni carana-
pradīpē prakaśyaṁ dadhati tava nirdhūtatamasi ।
asīma kamaksi svayamalaghuduskarmalaharī
vighūrnantī śantiṁ śalabhaparipatīva bhajatē ॥ 79 ॥

virajantī śuktirnakhakiranamuktamanitatēḥ
vipatpathōraśau tarirapi naranaṁ pranamatam ।
tvadīyaḥ kamaksi dhruvamalaghuvahnirbhavavanē
munīnaṁ jñanagnēraranirayamaṅghirvijayatē ॥ 80 ॥

See Also  Sri Kali Shatanama Stotram In Sanskrit

samastaiḥ saṁsēvyaḥ satatamapi kamaksi vibudhaiḥ
stutō gandharvastrīsulalitavipañcīkalaravaiḥ ।
bhavatya bhindanō bhavagirikulaṁ jr̥mbhitatamō-
baladrōhī mataścaranapuruhūtō vijayatē ॥ 81 ॥

vasantaṁ bhaktanamapi manasi nityaṁ parilasad-
ghanacchayapūrnaṁ śucimapi nr̥naṁ tapaśamanam ।
nakhēndujyōtsnabhiḥ śiśiramapi padmōdayakaraṁ
namamaḥ kamaksyaścaranamadhikaścaryakaranam ॥ 82 ॥

kavīndranaṁ nanabhanitigunacitrīkr̥tavacaḥ-
prapañcavyaparaprakatanakalakauśalanidhiḥ ।
adhaḥkurvannabjaṁ sanakabhr̥gumukhyairmunijanaiḥ
namasyaḥ kamaksyaścaranaparamēsthī vijayatē ॥ 83 ॥

bhavatyaḥ kamaksi sphuritapadapaṅkēruhabhuvaṁ
paraganaṁ pūraiḥ parihr̥takalaṅkavyatikaraiḥ ।
natanamamr̥stē hr̥dayamukurē nirmalaruci
prasannē niśśēsaṁ pratiphalati viśvaṁ girisutē ॥ 84 ॥

tava trastaṁ padatkisalayamaranyantaramagat
paraṁ rēkharūpaṁ kamalamamumēvaśritamabhūt ।
jitanaṁ kamaksi dvitayamapi yuktaṁ paribhavē
vidēśē vasō va śaranagamanaṁ va nijaripōḥ ॥ 85 ॥

gr̥hītva yatharthyaṁ nigamavacasaṁ dēśikakr̥pa-
kataksarkajyōtiśśamitamamatabandhatamasaḥ ।
yatantē kamaksi pratidivasamantardradhayituṁ
tvadīyaṁ padabjaṁ sukr̥taparipakēna sujanaḥ ॥ 86 ॥

jadanamapyamba smaranasamayē tvaccaranayōḥ
bhramanmanthaksmabhr̥dghumughumitasindhupratibhataḥ ।
prasannaḥ kamaksi prasabhamadharaspandanakara
bhavanti svacchandaṁ prakr̥tiparipakva bhanitayaḥ ॥ 87 ॥

vahannapyaśrantaṁ madhuraninadaṁ haṁsakamasau
tamēvadhaḥ kartuṁ kimiva yatatē kēligamanē ।
bhavasyaivanandaṁ vidadhadapi kamaksi caranō
bhavatyastaddrōhaṁ bhagavati kimēvaṁ vitanutē ॥ 88 ॥

yadatyantaṁ tamyatyalasagativartasvapi śivē
tadētatkamaksi prakr̥timr̥dulaṁ tē padayugam ।
kirītaiḥ saṅghattaṁ kathamiva suraughasya sahatē
munīndranamastē manasi ca kathaṁ sūciniśitē ॥ 89 ॥

manōraṅgē matkē vibudhajanasammōdajananī
saragavyasaṅgaṁ sarasamr̥dusañcarasubhaga ।
manōjña kamaksi prakatayatu lasyaprakaranaṁ
rananmañjīra tē caranayugalīnartakavadhūḥ ॥ 90 ॥

pariskurvanmataḥ paśupatikapardaṁ caranarat
paracaṁ hr̥tpadmaṁ paramabhanitīnaṁ ca makutam ।
bhavakhyē pathōdhau pariharatu kamaksi mamata-
paradhīnatvaṁ mē parimusitapathōjamahima ॥ 91 ॥

prasūnaiḥ samparkadamaratarunīkuntalabhavaiḥ
abhīstanaṁ danadaniśamapi kamaksi namatam ।
svasaṅgatkaṅkēliprasavajanakatvēna ca śivē
tridha dhattē vartaṁ surabhiriti padō girisutē ॥ 92 ॥

mahamōhastēnavyatikarabhayatpalayati yō
viniksiptaṁ svasminnijajanamanōratnamaniśam ।
sa ragasyōdrēkatsatatamapi kamaksi tarasa
kimēvaṁ padō:’sau kisalayaruciṁ cōrayati tē ॥ 93 ॥

sada svaduṅkaraṁ visayalaharīśalikanikaṁ
samasvadya śrantaṁ hr̥dayaśukapōtaṁ janani mē ।
kr̥pajalē phalēksanamahisi kamaksi rabhasat
gr̥hītva rundhītharastava padayugīpañjaraputē ॥ 94 ॥

dhunanaṁ kamaksi smaranalavamatrēna jadima-
jvarapraudhiṁ gūdhasthiti nigamanaikuñjakuharē ।
alabhyaṁ sarvēsaṁ katicana labhantē sukr̥tinaḥ
ciradanvisyantastava caranasiddhausadhamidam ॥ 95 ॥

rananmañjīrabhyaṁ lalitagamanabhyaṁ sukr̥tinaṁ
manōvastavyabhyaṁ mathitatimirabhyaṁ nakharuca ।
nidhēyabhyaṁ patya nijaśirasi kamaksi satataṁ
namastē padabhyaṁ nalinamr̥dulabhyaṁ girisutē ॥ 96 ॥

suragē rakēndupratinidhimukhē parvatasutē
cirallabhyē bhaktya śamadhanajananaṁ parisada ।
manōbhr̥ṅgō matkaḥ padakamalayugmē janani tē
prakamaṁ kamaksi tripuraharavamaksi ramatam ॥ 97 ॥

śivē saṁvidrūpē śaśiśakalacūdapriyatamē
śanairgatyagatya jitasuravarēbhē girisutē ।
yatantē santastē carananalinalanayugalē
sada baddhaṁ cittapramadakariyūthaṁ dr̥dhataram ॥ 98 ॥

yaśaḥ sūtē matarmadhurakavitaṁ paksmalayatē
śriyaṁ dattē cittē kamapi paripakaṁ prathayatē ।
sataṁ paśagranthiṁ śithilayati kiṁ kiṁ na kurutē
prapannē kamaksyaḥ pranatiparipatī caranayōḥ ॥ 99 ॥

manīsaṁ mahēndrīṁ kakubhamiva tē kamapi daśaṁ
pradhattē kamaksyaścaranatarunadityakiranaḥ ।
yadīyē samparkē dhr̥tarasamaranda kavayataṁ
parīpakaṁ dhattē parimalavatī sūktinalinī ॥ 100 ॥

pura mararatiḥ puramajayadamba stavaśataiḥ
prasannayaṁ satyaṁ tvayi tuhinaśailēndratanayē ।
atastē kamaksi sphuratu tarasa kalasamayē
samayatē matarmama manasi padabjayugalam ॥ 101 ॥

padadvandvaṁ mandaṁ gatisu nivasantaṁ hr̥di sataṁ
giramantē bhrantaṁ kr̥takarahitanaṁ paribr̥dhē ।
jananamanandaṁ janani janayantaṁ pranamataṁ
tvadīyaṁ kamaksi pratidinamahaṁ naumi vimalam ॥ 102 ॥

idaṁ yaḥ kamaksyaścarananalinastōtraśatakaṁ
japēnnityaṁ bhaktya nikhilajagadahladajanakam ।
sa viśvēsaṁ vandyaḥ sakalakavilōkaikatilakaḥ
ciraṁ bhuktva bhōganparinamati cidrūpakalaya ॥ 103 ॥

॥ – Chant Stotras in other Languages –


Mooka Panchasati-Mandasmitha Satakam (2) in English – SanskritKannadaTeluguTamil